ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 44 : PALI ROMAN Sutta Pitaka Vol 36 : Abhi. Pa.(5) Anulomadukattikapaṭṭhānaṃ

                     Upādādukakusalattikaṃ
                       paṭiccavāro
     [1528]   Noupādā   kusalaṃ   dhammaṃ   paṭicca   noupādā  kusalo
dhammo uppajjati hetupaccayā:.
     [1529] Hetuyā ekaṃ ārammaṇe ekaṃ avigate ekaṃ.
           Sahajātavārepi pañhāvārepi sabbattha ekaṃ.
                            ----------
                          Paṭiccavāro
     [1530]   Noupādā   akusalaṃ   dhammaṃ  paṭicca  noupādā  akusalo
dhammo uppajjati hetupaccayā:.
     [1531] Hetuyā ekaṃ ārammaṇe ekaṃ avigate ekaṃ.
           Sahajātavārepi pañhāvārepi sabbattha ekaṃ.
                            ---------
                          Paṭiccavāro
     [1532]   Upādā  abyākataṃ  dhammaṃ  paṭicca  noupādā  abyākato
dhammo    uppajjati   hetupaccayā:   .   noupādā   abyākataṃ   dhammaṃ
paṭicca    noupādā    abyākato    dhammo   uppajjati   hetupaccayā:
noupādā    abyākataṃ   dhammaṃ   paṭicca   upādā   abyākato   dhammo
uppajjati   hetupaccayā:   noupādā   abyākataṃ  dhammaṃ  paṭicca  upādā
abyākato  ca  noupādā  abyākato ca dhammā uppajjanti hetupaccayā:.
Upādā      abyākatañca      noupādā      abyākatañca      dhammaṃ
paṭicca noupādā abyākato dhammo uppajjati hetupaccayā:.
     [1533]   Hetuyā   pañca   ārammaṇe   tīṇi   .pe.  aññamaññe
pañca   .pe.   purejāte   ekaṃ   āsevane   ekaṃ   kamme   pañca
avigate pañca.
     [1534]    Nahetuyā    pañca    naārammaṇe    tīṇi   naadhipatiyā
pañca    .pe.    nakamme    tīṇi   navipāke   tīṇi   naāhāre   tīṇi
naindriye    tīṇi    najhāne    tīṇi    namagge    pañca   nasampayutte
tīṇi navippayutte tīṇi nonatthiyā tīṇi novigate tīṇi.
    Sahajātavāropi sampayuttavāropi vitthāretabbā.
                       Pañhāvāro
     [1535]   Noupādā   abyākato  dhammo  noupādā  abyākatassa
dhammassa hetupaccayena paccayo: tīṇi.
     [1536]   Upādā   abyākato   dhammo   noupādā  abyākatassa
dhammassa    ārammaṇapaccayena    paccayo:   .   noupādā   abyākato
dhammo     noupādā     abyākatassa     dhammassa    ārammaṇapaccayena
paccayo: dve.
     [1537]   Noupādā   abyākato  dhammo  noupādā  abyākatassa
dhammassa    adhipatipaccayena    paccayo:   tīṇi   paṭhame   dvepi   adhipatī
dvīsu sahajātādhipati.
     [1538]    Anantare    ekaṃ    sahajāte    pañca    aññamaññe
pañca nissaye pañca.
     [1539]   Upādā   abyākato   dhammo  noupādā  abyākatassa
dhammassa    upanissayapaccayena    paccayo:   .   noupādā   abyākato
dhammo     noupādā     abyākatassa     dhammassa    upanissayapaccayena
paccayo: dve.
     [1540]  Purejāte  tīṇi  pacchājāte  tīṇi  āsevane ekaṃ kamme
tīṇi   vipāke   tīṇi   āhāre   cha   indriye   satta   jhāne   tīṇi
magge tīṇi sampayutte ekaṃ vippayutte cattāri atthiyā nava.
                 Upādādukakusalattikaṃ niṭṭhitaṃ.
                           -----------



             The Pali Tipitaka in Roman Character Volume 44 page 266-268. https://84000.org/tipitaka/read/roman_read.php?B=44&A=5200              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=44&A=5200              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=44.1&item=1528&items=13              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=44&siri=76              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=44&i=1528              Contents of The Tipitaka Volume 44 https://84000.org/tipitaka/read/?index_44 https://84000.org/tipitaka/english/?index_44

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]