ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 44 : PALI ROMAN Sutta Pitaka Vol 36 : Abhi. Pa.(5) Anulomadukattikapaṭṭhānaṃ

                     Sappītikadukakusalattikaṃ
     [1703]    Sappītikaṃ    kusalaṃ   dhammaṃ   paṭicca   sappītiko   kusalo
dhammo    uppajjati    hetupaccayā:    sappītikaṃ   kusalaṃ   dhammaṃ   paṭicca
appītiko   kusalo   dhammo   uppajjati   hetupaccayā:   sappītikaṃ   kusalaṃ
dhammaṃ   paṭicca   sappītiko   kusalo   ca   appītiko   kusalo  ca  dhammā
uppajjanti   hetupaccayā:   .   appītikaṃ  kusalaṃ  dhammaṃ  paṭicca  appītiko
kusalo     dhammo     uppajjati     hetupaccayā:     appītikaṃ    kusalaṃ
dhammaṃ   paṭicca   sappītiko   kusalo   dhammo  uppajjati  hetupaccayā: .
Sappītikaṃ    kusalañca    appītikaṃ    kusalañca    dhammaṃ   paṭicca   sappītiko
kusalo dhammo uppajjati hetupaccayā:.
     [1704] Hetuyā cha sabbattha cha avigate cha.
     [1705]   Naadhipatiyā   cha   napurejāte   cha   nakamme   cattāri
navippayutte cha.
         Sahajātavāropi sampayuttavāropi vitthāretabbā.
     [1706]   Sappītiko   kusalo  dhammo  sappītikassa  kusalassa  dhammassa
hetupaccayena   paccayo:   tīṇi  .  appītiko  kusalo  dhammo  appītikassa
kusalassa dhammassa hetupaccayena paccayo:.
     [1707]   Sappītiko   kusalo  dhammo  sappītikassa  kusalassa  dhammassa
ārammaṇapaccayena paccayo:.
     [1708]   Hetuyā   cattāri   ārammaṇe   nava   adhipatiyā  nava:
cattāri   sahajātādhipati   anantare   nava   samanantare   nava   sahajāte
cha     upanissaye     nava     āsevane    nava    kamme    cattāri
āhāre   cattāri   indriye   cattāri   jhāne   cha  magge  cattāri
sampayutte cha atthiyā cha natthiyā nava vigate nava avigate cha.
     [1709] Nahetuyā nava naārammaṇe nava.
     [1710] Hetupaccayā naārammaṇe cattāri.
     [1711] Nahetupaccayā ārammaṇe nava.
              Yathā kusalattike evaṃ vitthāretabbaṃ.
     [1712]   Sappītikaṃ   akusalaṃ   dhammaṃ   paṭicca   sappītiko   akusalo
dhammo   uppajjati   hetupaccayā:   tīṇi   .   appītikaṃ   akusalaṃ   dhammaṃ
paṭicca   appītiko   akusalo   dhammo  uppajjati  hetupaccayā:  dve .
Sappītikaṃ    akusalañca    appītikaṃ   akusalañca   dhammaṃ   paṭicca   sappītiko
akusalo dhammo uppajjati hetupaccayā:.
     [1713] Hetuyā cha ārammaṇe cha avigate cha.
                       Kusalasadisaṃ.
         Sahajātavāropi pañhāvāropi vitthāretabbā.
     [1714]   Sappītikaṃ   abyākataṃ  dhammaṃ  paṭicca  sappītiko  abyākato
dhammo   uppajjati   hetupaccayā:   tīṇi   .   appītikaṃ  abyākataṃ  dhammaṃ
paṭicca   appītiko   abyākato  dhammo  uppajjati  hetupaccayā:  tīṇi .
Sappītikaṃ   abyākatañca   appītikaṃ   abyākatañca   dhammaṃ  paṭicca  sappītiko
abyākato dhammo uppajjati hetupaccayā: tīṇi.
     [1715]    Hetuyā    nava    ārammaṇe   nava   purejāte   cha
āsevane cha avigate nava.
     [1716]    Nahetuyā    nava    naārammaṇe    tīṇi    naadhipatiyā
nava   .pe.   nakamme   cattāri   navipāke   nava   naāhāre   ekaṃ
naindriye    ekaṃ    najhāne    ekaṃ    namagge   nava   nasampayutte
tīṇi navippayutte cha.
                Sahajātavārādi vitthāretabbaṃ.
     [1717]   Sappītiko   abyākato   dhammo  sappītikassa  abyākatassa
dhammassa hetupaccayena paccayo:.
     [1718]   Hetuyā   cattāri   ārammaṇe   nava   adhipatiyā   nava
anantare   nava   .pe.   sabbattha   nava   upanissaye   nava  purejāte
tīṇi   pacchājāte   tīṇi   āsevane   nava   kamme   cattāri  vipāke
Nava   āhāre   cattāri   indriye   cattāri   jhāne   nava   magge
cattāri sampayutte cha vippayutte pañca atthiyā nava.
                 Sappītikadukakusalattikaṃ niṭṭhitaṃ.
                       ---------



             The Pali Tipitaka in Roman Character Volume 44 page 302-305. https://84000.org/tipitaka/read/roman_read.php?B=44&A=5906              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=44&A=5906              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=44.1&item=1703&items=16              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=44&siri=98              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=44&i=1703              Contents of The Tipitaka Volume 44 https://84000.org/tipitaka/read/?index_44 https://84000.org/tipitaka/english/?index_44

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]