ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 44 : PALI ROMAN Sutta Pitaka Vol 36 : Abhi. Pa.(5) Anulomadukattikapaṭṭhānaṃ

                     Vitakkattikahetudukaṃ
     [122]   Savitakkasavicāraṃ   hetuṃ   dhammaṃ   paṭicca  savitakkasavicāro
hetu   dhammo   uppajjati   hetupaccayā:   .   avitakkavicāramattaṃ  hetuṃ
dhammaṃ  paṭicca  avitakkavicāramatto  hetu  dhammo  uppajjati hetupaccayā:.
Avitakkaavicāraṃ      hetuṃ      dhammaṃ      paṭicca      avitakkaavicāro
hetu dhammo uppajjati hetupaccayā:.
     [123] Hetuyā tīṇi ārammaṇe tīṇi avigate tīṇi.
     [124]    Naadhipatiyā    tīṇi   napurejāte   tīṇi   napacchājāte
tīṇi naāsevane tīṇi navipāke tīṇi navippayutte tīṇi.
      Sahajātavāropi sampayuttavāropi evaṃ vitthāretabbā.
     [125]  Savitakkasavicāro  hetu  dhammo  savitakkasavicārassa  hetussa
dhammassa   hetupaccayena   paccayo:  .  avitakkavicāramatto  hetu  dhammo
avitakkavicāramattassa   hetussa   dhammassa   hetupaccayena   paccayo:  .
Avitakkaavicāro   hetu   dhammo   avitakkaavicārassa   hetussa   dhammassa
hetupaccayena paccayo:.

--------------------------------------------------------------------------------------------- page365.

[126] Savitakkasavicāro hetu dhammo savitakkasavicārassa hetussa dhammassa ārammaṇapaccayena paccayo: savitakkasavicāro hetu dhammo avitakkaavicārassa hetussa dhammassa ārammaṇapaccayena paccayo: . Avitakkavicāramatto hetu dhammo savitakkasavicārassa hetussa dhammassa ārammaṇapaccayena paccayo: avitakkavicāramatto hetu dhammo avitakkaavicārassa hetussa dhammassa ārammaṇapaccayena paccayo: . Avitakkaavicāro hetu dhammo avitakkaavicārassa hetussa dhammassa ārammaṇapaccayena paccayo: avitakkaavicāro hetu dhammo savitakkasavicārassa hetussa dhammassa ārammaṇapaccayena paccayo:. [127] Savitakkasavicāro hetu dhammo savitakkasavicārassa hetussa dhammassa adhipatipaccayena paccayo: . avitakkavicāramatto hetu dhammo avitakkavicāramattassa hetussa dhammassa adhipatipaccayena paccayo: avitakkavicāramatto hetu dhammo savitakkasavicārassa hetussa dhammassa adhipatipaccayena paccayo: . avitakkaavicāro hetu dhammo avitakkaavicārassa hetussa dhammassa adhipatipaccayena paccayo: avitakkaavicāro hetu dhammo savitakkasavicārassa hetussa dhammassa adhipatipaccayena paccayo:. [128] Savitakkasavicāro hetu dhammo savitakkasavicārassa hetussa dhammassa anantarapaccayena paccayo: tīṇi . avitakkavicāramatto hetu dhammo avitakkavicāramattassa hetussa dhammassa anantarapaccayena

--------------------------------------------------------------------------------------------- page366.

Paccayo: tīṇi . avitakkaavicāro hetu dhammo avitakkaavicārassa hetussa dhammassa anantarapaccayena paccayo: tīṇi. [129] Savitakkasavicāro hetu dhammo savitakkasavicārassa hetussa dhammassa upanissayapaccayena paccayo: nava. [130] Hetuyā tīṇi ārammaṇe cha adhipatiyā pañca anantare nava samanantare nava sahajāte tīṇi aññamaññe tīṇi nissaye tīṇi upanissaye nava āsevane pañca vipāke tīṇi avigate tīṇi. [131] Nahetuyā nava naārammaṇe nava. [132] Hetupaccayā naārammaṇe tīṇi. [133] Nahetupaccayā ārammaṇe cha. Yathā kusalattike pañhāvārampi evaṃ vitthāretabbaṃ. [134] Savitakkasavicāraṃ nahetuṃ dhammaṃ paṭicca savitakkasavicāro nahetu dhammo uppajjati hetupaccayā: ekaṃ . savitakkasavicāraṃ nahetuṃ dhammaṃ paṭicca avitakkavicāramatto nahetu dhammo uppajjati hetupaccayā: dve . savitakkasavicāraṃ nahetuṃ dhammaṃ paṭicca avitakkaavicāro nahetu dhammo uppajjati hetupaccayā: tīṇi. {134.1} Savitakkasavicāraṃ nahetuṃ dhammaṃ paṭicca savitakkasavicāro nahetu ca avitakkaavicāro nahetu ca dhammā uppajjanti hetupaccayā: cattāri . savitakkasavicāraṃ nahetuṃ dhammaṃ paṭicca avitakkavicāramatto nahetu ca avitakkaavicāro

--------------------------------------------------------------------------------------------- page367.

Nahetu ca dhammā uppajjanti hetupaccayā: pañca . savitakkasavicāraṃ nahetuṃ dhammaṃ paṭicca savitakkasavicāro nahetu ca avitakkavicāramatto nahetu ca dhammā uppajjanti hetupaccayā: cha . savitakkasavicāraṃ nahetuṃ dhammaṃ paṭicca savitakkasavicāro nahetu ca avitakkavicāramatto nahetu ca avitakkaavicāro nahetu ca dhammā uppajjanti hetupaccayā: satta. {134.2} Avitakkavicāramattaṃ nahetuṃ dhammaṃ paṭicca avitakkavicāramatto nahetu dhammo uppajjati hetupaccayā: ekaṃ . Avitakkavicāramattaṃ nahetuṃ dhammaṃ paṭicca savitakkasavicāro nahetu dhammo uppajjati hetupaccayā: dve . avitakkavicāramattaṃ nahetuṃ dhammaṃ paṭicca avitakkaavicāro nahetu dhammo uppajjati hetupaccayā: tīṇi . Avitakkavicāramattaṃ nahetuṃ dhammaṃ paṭicca savitakkasavicāro nahetu ca avitakkaavicāro nahetu ca dhammā uppajjanti hetupaccayā: cattāri. Avitakkavicāramattaṃ nahetuṃ dhammaṃ paṭicca avitakkavicāramatto nahetu ca avitakkaavicāro nahetu ca dhammā uppajjanti hetupaccayā: pañca. {134.3} Avitakkaavicāraṃ nahetuṃ dhammaṃ paṭicca avitakkaavicāro nahetu dhammo uppajjati hetupaccayā: ekaṃ . avitakkaavicāraṃ nahetuṃ dhammaṃ paṭicca savitakkasavicāro nahetu dhammo uppajjati hetupaccayā: dve. Avitakkaavicāraṃ nahetuṃ dhammaṃ paṭicca avitakkavicāramatto nahetu dhammo uppajjati hetupaccayā: tīṇi . avitakkaavicāraṃ nahetuṃ dhammaṃ paṭicca savitakkasavicāro nahetu ca avitakkaavicāro nahetu ca dhammā

--------------------------------------------------------------------------------------------- page368.

Uppajjanti hetupaccayā: cattāri . avitakkaavicāraṃ nahetuṃ dhammaṃ paṭicca avitakkavicāramatto nahetu ca avitakkaavicāro nahetu ca dhammā uppajjanti hetupaccayā: pañca . avitakkaavicāraṃ nahetuṃ dhammaṃ paṭicca savitakkasavicāro nahetu ca avitakkavicāramatto nahetu ca dhammā uppajjanti hetupaccayā: cha . avitakkaavicāraṃ nahetuṃ dhammaṃ paṭicca savitakkasavicāro nahetu ca avitakkavicāramatto nahetu ca avitakkaavicāro nahetu ca dhammā uppajjanti hetupaccayā: satta. {134.4} Savitakkasavicāraṃ nahetuñca avitakkaavicāraṃ nahetuñca dhammaṃ paṭicca savitakkasavicāro nahetu dhammo uppajjati hetupaccayā: ekaṃ . savitakkasavicāraṃ nahetuñca avitakkaavicāraṃ nahetuñca dhammaṃ paṭicca avitakkavicāramatto nahetu dhammo uppajjati hetupaccayā: dve . Savitakkasavicāraṃ nahetuñca avitakkaavicāraṃ nahetuñca dhammaṃ paṭicca avitakkaavicāro nahetu dhammo uppajjati hetupaccayā: tīṇi . Savitakkasavicāraṃ nahetuñca avitakkaavicāraṃ nahetuñca dhammaṃ paṭicca savitakkasavicāro nahetu ca avitakkaavicāro nahetu ca dhammā uppajjanti hetupaccayā: cattāri. {134.5} Savitakkasavicāraṃ nahetuñca avitakkaavicāraṃ nahetuñca dhammaṃ paṭicca avitakkavicāramatto nahetu ca avitakkaavicāro nahetu ca dhammā uppajjanti hetupaccayā: pañca . savitakkasavicāraṃ nahetuñca avitakkavicāraṃ nahetuñca dhammaṃ paṭicca savitakkasavicāro nahetu ca avitakkavicāramatto nahetu ca dhammā

--------------------------------------------------------------------------------------------- page369.

Uppajjanti hetupaccayā: cha . savitakkasavicāraṃ nahetuñca avitakkaavicāraṃ nahetuñca dhammaṃ paṭicca savitakkasavicāro nahetu ca avitakkavicāramatto nahetu ca avitakkaavicāro nahetu ca dhammā uppajjanti hetupaccayā: satta. {134.6} Avitakkavicāramattaṃ nahetuñca avitakkaavicāraṃ nahetuñca dhammaṃ paṭicca savitakkasavicāro nahetu dhammo uppajjati hetupaccayā: ekaṃ . avitakkavicāramattaṃ nahetuñca avitakkaavicāraṃ nahetuñca dhammaṃ paṭicca avitakkavicāramatto nahetu dhammo uppajjati hetupaccayā: dve . avitakkavicāramattaṃ nahetuñca avitakkaavicāraṃ nahetuñca dhammaṃ paṭicca avitakkaavicāro nahetu dhammo uppajjati hetupaccayā: tīṇi . avitakkavicāramattaṃ nahetuñca avitakkaavicāraṃ nahetuñca dhammaṃ paṭicca savitakkasavicāro nahetu ca avitakkaavicāro nahetu ca dhammā uppajjanti hetupaccayā: cattāri. Avitakkavicāramattaṃ nahetuñca avitakkaavicāraṃ nahetuñca dhammaṃ paṭicca avitakkavicāramatto nahetu ca avitakkaavicāro nahetu ca dhammā uppajjanti hetupaccayā: pañca. {134.7} Savitakkasavicāraṃ nahetuñca avitakkavicāramattaṃ nahetuñca dhammaṃ paṭicca savitakkasavicāro nahetu dhammo uppajjati hetupaccayā: ekaṃ . savitakkasavicāraṃ nahetuñca avitakkavicāramattaṃ nahetuñca dhammaṃ paṭicca avitakkaavicāro nahetu dhammo uppajjati hetupaccayā: dve . savitakkasavicāraṃ nahetuñca avitakkavicāramattaṃ nahetuñca dhammaṃ paṭicca savitakkasavicāro nahetu ca avitakkaavicāro nahetu ca dhammā

--------------------------------------------------------------------------------------------- page370.

Uppajjanti hetupaccayā: tīṇi. {134.8} Savitakkasavicāraṃ nahetuñca avitakkavicāramattaṃ nahetuñca avitakkaavicāraṃ nahetuñca dhammaṃ paṭicca savitakkasavicāro nahetu dhammo uppajjati hetupaccayā: ekaṃ . savitakkasavicāraṃ nahetuñca avitakka- vicāramattaṃ nahetuñca avitakkaavicāraṃ nahetuñca dhammaṃ paṭicca avitakkaavicāro nahetu dhammo uppajjati hetupaccayā: dve . Savitakkasavicāraṃ nahetuñca avitakkavicāramattaṃ nahetuñca avitakkaavicāraṃ nahetuñca dhammaṃ paṭicca savitakkasavicāro nahetu ca avitakkaavicāro nahetu ca dhammā uppajjanti hetupaccayā: tīṇi. [135] Savitakkasavicāraṃ nahetuṃ dhammaṃ paṭicca savitakkasavicāro nahetu dhammo uppajjati ārammaṇapaccayā: savitakkasavicāraṃ nahetuṃ dhammaṃ paṭicca avitakkavicāramatto nahetu dhammo uppajjati ārammaṇapaccayā: tīṇi . avitakkavicāramattaṃ nahetuṃ dhammaṃ paṭicca avitakkavicāramatto nahetu dhammo uppajjati ārammaṇapaccayā: cattāri . avitakkaavicāraṃ nahetuṃ dhammaṃ paṭicca avitakkaavicāro nahetu dhammo uppajjati ārammaṇapaccayā: pañca. {135.1} Savitakkasavicāraṃ nahetuñca avitakkaavicāraṃ nahetuñca dhammaṃ paṭicca avitakkaavicāro nahetu dhammo uppajjati ārammaṇapaccayā: tīṇi . avitakkavicāramattaṃ nahetuñca avitakkaavicāraṃ nahetuñca dhammaṃ paṭicca savitakkasavicāro nahetu dhammo uppajjati ārammaṇapaccayā: cattāri.

--------------------------------------------------------------------------------------------- page371.

Savitakkasavicāraṃ nahetuñca avitakkavicāramattaṃ nahetuñca dhammaṃ paṭicca savitakkasavicāro nahetu dhammo uppajjati ārammaṇapaccayā: ekaṃ . Savitakkasavicāraṃ nahetuñca avitakkavicāramattaṃ nahetuñca avitakkaavicāraṃ nahetuñca dhammaṃ paṭicca savitakkasavicāro nahetu dhammo uppajjati ārammaṇapaccayā: ekaṃ. [136] Hetuyā sattattiṃsa ārammaṇe ekavīsa adhipatiyā tevīsa anantare ekavīsa sahajāte sattattiṃsa aññamaññe aṭṭhavīsa nissaye sattattiṃsa upanissaye ekavīsa purejāte ekādasa āsevane ekādasa kamme sattattiṃsa vipāke āhāre indriye jhāne magge sattattiṃsa sampayutte ekavīsa vippayutte sattattiṃsa avigate sattattiṃsa. [137] Nahetuyā tettiṃsa naārammaṇe satta. [138] Hetupaccayā naārammaṇe satta. [139] Nahetupaccayā ārammaṇe cuddasa. Sahajātavāropi sampayuttavāropi vitthāretabbā. [140] Savitakkasavicāro nahetu dhammo savitakkasavicārassa nahetussa dhammassa ārammaṇapaccayena paccayo: savitakkasavicāro nahetu dhammo avitakkavicāramattassa nahetussa dhammassa ārammaṇapaccayena paccayo: savitakkasavicāro nahetu dhammo avitakkaavicārassa nahetussa dhammassa ārammaṇapaccayena paccayo:

--------------------------------------------------------------------------------------------- page372.

Cattāri. {140.1} Avitakkavicāramatto nahetu dhammo avitakkavicāramattassa nahetussa dhammassa ārammaṇapaccayena paccayo: avitakkavicāramatto nahetu dhammo savitakkasavicārassa nahetussa dhammassa ārammaṇapaccayena paccayo: avitakkavicāramatto nahetu dhammo avitakkaavicārassa nahetussa dhammassa ārammaṇapaccayena paccayo: cattāri . avitakkaavicāro nahetu dhammo avitakkaavicārassa nahetussa dhammassa ārammaṇapaccayena paccayo: avitakkaavicāro nahetu dhammo savitakkasavicārassa nahetussa dhammassa ārammaṇapaccayena paccayo: avitakkaavicāro nahetu dhammo avitakkavicāramattassa nahetussa dhammassa ārammaṇapaccayena paccayo: pañca. {140.2} Avitakkavicāramatto nahetu ca avitakkaavicāro nahetu ca dhammā savitakkasavicārassa nahetussa dhammassa ārammaṇapaccayena paccayo: avitakkavicāramatto nahetu ca avitakkaavicāro nahetu ca dhammā avitakkavicāramattassa nahetussa dhammassa ārammaṇapaccayena paccayo: avitakkavicāramatto nahetu ca avitakkaavicāro nahetu ca dhammā avitakkaavicārassa nahetussa dhammassa ārammaṇapaccayena paccayo: cattāri. {140.3} Savitakkasavicāro nahetu ca avitakkavicāramatto nahetu ca dhammā savitakkasavicārassa nahetussa dhammassa ārammaṇapaccayena paccayo: savitakkasavicāro nahetu ca avitakkavicāramatto nahetu ca dhammā avitakkavicāramattassa nahetussa dhammassa ārammaṇapaccayena

--------------------------------------------------------------------------------------------- page373.

Paccayo: savitakkasavicāro nahetu ca avitakkavicāramatto nahetu ca dhammā avitakkaavicārassa nahetussa dhammassa ārammaṇapaccayena paccayo: cattāri. [141] Savitakkasavicāro nahetu dhammo savitakkasavicārassa nahetussa dhammassa adhipatipaccayena paccayo: satta . avitakkavicāramatto nahetu dhammo avitakkavicāramattassa nahetussa dhammassa adhipatipaccayena paccayo: pañca . avitakkaavicāro nahetu dhammo avitakkaavicārassa nahetussa dhammassa adhipatipaccayena paccayo: pañca. [142] Savitakkasavicāro nahetu dhammo savitakkasavicārassa nahetussa dhammassa anantarapaccayena paccayo: ... samanantarapaccayena paccayo:. [143] Savitakkasavicāro nahetu dhammo savitakkasavicārassa nahetussa dhammassa upanissayapaccayena paccayo:. [144] Ārammaṇe ekavīsa adhipatiyā tevīsa anantare pañcavīsa samanantare pañcavīsa sahajāte tiṃsa aññamaññe aṭṭhavīsa nissaye tiṃsa upanissaye pañcavīsa purejāte pañca pacchājāte pañca āsevane ekavīsa kamme ekādasa vipāke ekavīsa āhāre ekādasa avigate tiṃsa. [145] Nahetuyā pañcattiṃsa naārammaṇe pañcattiṃsa

--------------------------------------------------------------------------------------------- page374.

Naadhipatiyā pañcattiṃsa. [146] Ārammaṇapaccayā nahetuyā ekavīsa. [147] Nahetupaccayā ārammaṇe ekavīsa. Yathā kusalattike pañhāvārampi evaṃ vitthāretabbaṃ. Vitakkattikahetudukaṃ niṭṭhitaṃ. --------


             The Pali Tipitaka in Roman Character Volume 44 page 364-374. https://84000.org/tipitaka/read/roman_read.php?B=44&A=7117&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=44&A=7117&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=44.2&item=122&items=26              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=44&siri=135              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=44&i=2033              Contents of The Tipitaka Volume 44 https://84000.org/tipitaka/read/?index_44 https://84000.org/tipitaka/english/?index_44

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]