ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 44 : PALI ROMAN Sutta Pitaka Vol 36 : Abhi. Pa.(5) Anulomadukattikapaṭṭhānaṃ

                     Dassanattikahetudukam
     [170]  Dassanenapahatabbam  hetum  dhammam  paticca  dassanenapahatabbo
hetu    dhammo    uppajjati    hetupaccaya:    .    bhavanayapahatabbam
hetum    dhammam   paticca   bhavanayapahatabbo   hetu   dhammo   uppajjati
hetupaccaya:     .    nevadassanenanabhavanayapahatabbam    hetum    dhammam
paticca    nevadassanenanabhavanayapahatabbo    hetu    dhammo   uppajjati
hetupaccaya:.
     [171]    Hetuya    tini    sabbattha    tini    vipake   ekam
avigate tini.
     [172] Naadhipatiya tini napurejate tini navippayutte tini.
        Sahajatavaropi sampayuttavaropi vittharetabba.
     [173]   Dassanenapahatabbo   hetu   dhammo  dassanenapahatabbassa
hetussa dhammassa hetupaccayena paccayo: tini.
     [174]   Dassanenapahatabbo   hetu   dhammo  dassanenapahatabbassa
hetussa dhammassa arammanapaccayena paccayo:.
     [175]    Hetuya    tini    arammane   attha   adhipatiya   cha
anantare    panca    samanantare    panca   sahajate   tini   annamanne
tini     nissaye     tini     upanissaye    attha    asevane    tini
vipake ekam indriye ekam magge ekam avigate tini.
     [176] Nahetuya attha naarammane attha.
     [177] Hetupaccaya naarammane tini.
     [178] Nahetupaccaya arammane attha.
       Yatha kusalattike panhavarampi evam vittharetabbam.
     [179]  Dassanenapahatabbam  nahetum  dhammam  paticca dassanenapahatabbo
nahetu     dhammo     uppajjati     hetupaccaya:     dassanenapahatabbam
nahetum     dhammam    paticca    nevadassanenanabhavanayapahatabbo    nahetu
dhammo    uppajjati    hetupaccaya:   dassanenapahatabbam   nahetum   dhammam
paticca   dassanenapahatabbo   nahetu  ca  nevadassanenanabhavanayapahatabbo
nahetu   ca   dhamma   uppajjanti   hetupaccaya:   .  bhavanayapahatabbam
nahetum     dhammam     paticca     bhavanayapahatabbo    nahetu    dhammo
uppajjati    hetupaccaya:    bhavanayapahatabbam   nahetum   dhammam   paticca
nevadassanenanabhavanayapahatabbo   nahetu  dhammo  uppajjati  hetupaccaya:
bhavanayapahatabbam     nahetum     dhammam     paticca    bhavanayapahatabbo
nahetu      ca      nevadassanenanabhavanayapahatabbo     nahetu     ca
dhamma   uppajjanti   hetupaccaya:   .   nevadassanenanabhavanayapahatabbam
Tabbam   nahetum   dhammam   paticca   nevadassanenanabhavanayapahatabbo  nahetu
dhammo    uppajjati    hetupaccaya:   .   dassanenapahatabbam   nahetunca
nevadassanenanabhavanayapahatabbam   nahetunca   dhammam  paticca  nevadassanena-
nabhavanayapahatabbo    nahetu   dhammo   uppajjati   hetupaccaya:  .
Bhavanayapahatabbam        nahetunca       nevadassanenanabhavanayapahatabbam
nahetunca       dhammam      paticca      nevadassanenanabhavanayapahatabbo
nahetu dhammo uppajjati hetupaccaya:.
     [180]  Dassanenapahatabbam  nahetum  dhammam  paticca dassanenapahatabbo
nahetu    dhammo   uppajjati   arammanapaccaya:   .   bhavanayapahatabbam
nahetum     dhammam     paticca     bhavanayapahatabbo    nahetu    dhammo
uppajjati     arammanapaccaya:     .    nevadassanenanabhavanayapahatabbam
nahetum     dhammam    paticca    nevadassanenanabhavanayapahatabbo    nahetu
dhammo uppajjati arammanapaccaya:.
     [181]    Hetuya    nava    arammane   tini   adhipatiya   nava
avigate nava.
     [182]   Nevadassanenanabhavanayapahatabbam   nahetum   dhammam   paticca
nevadassanenanabhavanayapahatabbo nahetu dhammo uppajjati nahetupaccaya:.
     [183]   Dassanenapahatabbam   nahetum  dhammam  paticca  nevadassanena-
nabhavanayapahatabbo   nahetu   dhammo  uppajjati  naarammanapaccaya: .
Bhavanayapahatabbam   nahetum  dhammam  paticca  nevadassanenanabhavanayapahatabbo
nahetu  dhammo  uppajjati  naarammanapaccaya:  .  nevadassanenanabhavanaya-
pahatabbam    nahetum    dhammam   paticca   nevadassanenanabhavanayapahatabbo
nahetu   dhammo   uppajjati   naarammanapaccaya:   .   dassanenapahatabbam
nahetunca    nevadassanenanabhavanayapahatabbam    nahetunca   dhammam   paticca
nevadassanenanabhavanayapahatabbo      nahetu      dhammo      uppajjati
naarammanapaccaya:    .   bhavanayapahatabbam   nahetunca   nevadassanena-
nabhavanayapahatabbam   nahetunca   dhammam   paticca  nevadassanenanabhavanaya-
pahatabbo nahetu dhammo uppajjati naarammanapaccaya:.
     [184]   Nahetuya   ekam   naarammane   panca  naadhipatiya  nava
novigate panca.
     [185] Hetupaccaya naarammane panca.
     [186] Nahetupaccaya arammane ekam.
       Sahajatavaropi paccayavaropi nissayavaropi samsatthavaropi
       sampayuttavaropi paticcavarasadisa vittharetabba.
     [187]   Dassanenapahatabbo   nahetu  dhammo  dassanenapahatabbassa
nahetussa    dhammassa   arammanapaccayena   paccayo:   dassanenapahatabbo
nahetu      dhammo      nevadassanenanabhavanayapahatabbassa     nahetussa
dhammassa   arammanapaccayena   paccayo:   dve   .   bhavanayapahatabbo
Nahetu      dhammo      bhavanayapahatabbassa     nahetussa     dhammassa
arammanapaccayena   paccayo:   tini   .  nevadassanenanabhavanayapahatabbo
nahetu      dhammo      nevadassanenanabhavanayapahatabbassa     nahetussa
dhammassa arammanapaccayena paccayo: tini.
     [188] Arammane attha   adhipatiya dasa   avigate terasa.
     [189] Nahetuya  cuddasa  naarammane  cuddasa.
     [190] Arammanapaccaya  nahetuya  attha.
     [191] Nahetupaccaya arammane attha.
       Yatha kusalattike panhavarampi evam vittharetabbam.
                  Dassanattikahetudukam nitthitam.
                       ---------



             The Pali Tipitaka in Roman Character Volume 44 page 380-384. https://84000.org/tipitaka/read/roman_read.php?B=44&A=7451&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=44&A=7451&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=44.2&item=170&items=22              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=44&siri=137              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=44&i=2081              Contents of The Tipitaka Volume 44 https://84000.org/tipitaka/read/?index_44 https://84000.org/tipitaka/english/?index_44

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]