ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 44 : PALI ROMAN Sutta Pitaka Vol 36 : Abhi. Pa.(5) Anulomadukattikapaṭṭhānaṃ

                     Dassanattikahetudukaṃ
     [170]  Dassanenapahātabbaṃ  hetuṃ  dhammaṃ  paṭicca  dassanenapahātabbo
hetu    dhammo    uppajjati    hetupaccayā:    .    bhāvanāyapahātabbaṃ
hetuṃ    dhammaṃ   paṭicca   bhāvanāyapahātabbo   hetu   dhammo   uppajjati
hetupaccayā:     .    nevadassanenanabhāvanāyapahātabbaṃ    hetuṃ    dhammaṃ
paṭicca    nevadassanenanabhāvanāyapahātabbo    hetu    dhammo   uppajjati
hetupaccayā:.
     [171]    Hetuyā    tīṇi    sabbattha    tīṇi    vipāke   ekaṃ
avigate tīṇi.
     [172] Naadhipatiyā tīṇi napurejāte tīṇi navippayutte tīṇi.
        Sahajātavāropi sampayuttavāropi vitthāretabbā.
     [173]   Dassanenapahātabbo   hetu   dhammo  dassanenapahātabbassa
hetussa dhammassa hetupaccayena paccayo: tīṇi.
     [174]   Dassanenapahātabbo   hetu   dhammo  dassanenapahātabbassa
hetussa dhammassa ārammaṇapaccayena paccayo:.

--------------------------------------------------------------------------------------------- page381.

[175] Hetuyā tīṇi ārammaṇe aṭṭha adhipatiyā cha anantare pañca samanantare pañca sahajāte tīṇi aññamaññe tīṇi nissaye tīṇi upanissaye aṭṭha āsevane tīṇi vipāke ekaṃ indriye ekaṃ magge ekaṃ avigate tīṇi. [176] Nahetuyā aṭṭha naārammaṇe aṭṭha. [177] Hetupaccayā naārammaṇe tīṇi. [178] Nahetupaccayā ārammaṇe aṭṭha. Yathā kusalattike pañhāvārampi evaṃ vitthāretabbaṃ. [179] Dassanenapahātabbaṃ nahetuṃ dhammaṃ paṭicca dassanenapahātabbo nahetu dhammo uppajjati hetupaccayā: dassanenapahātabbaṃ nahetuṃ dhammaṃ paṭicca nevadassanenanabhāvanāyapahātabbo nahetu dhammo uppajjati hetupaccayā: dassanenapahātabbaṃ nahetuṃ dhammaṃ paṭicca dassanenapahātabbo nahetu ca nevadassanenanabhāvanāyapahātabbo nahetu ca dhammā uppajjanti hetupaccayā: . bhāvanāyapahātabbaṃ nahetuṃ dhammaṃ paṭicca bhāvanāyapahātabbo nahetu dhammo uppajjati hetupaccayā: bhāvanāyapahātabbaṃ nahetuṃ dhammaṃ paṭicca nevadassanenanabhāvanāyapahātabbo nahetu dhammo uppajjati hetupaccayā: bhāvanāyapahātabbaṃ nahetuṃ dhammaṃ paṭicca bhāvanāyapahātabbo nahetu ca nevadassanenanabhāvanāyapahātabbo nahetu ca dhammā uppajjanti hetupaccayā: . nevadassanenanabhāvanāyapahātabbaṃ

--------------------------------------------------------------------------------------------- page382.

Tabbaṃ nahetuṃ dhammaṃ paṭicca nevadassanenanabhāvanāyapahātabbo nahetu dhammo uppajjati hetupaccayā: . dassanenapahātabbaṃ nahetuñca nevadassanenanabhāvanāyapahātabbaṃ nahetuñca dhammaṃ paṭicca nevadassanena- nabhāvanāyapahātabbo nahetu dhammo uppajjati hetupaccayā: . Bhāvanāyapahātabbaṃ nahetuñca nevadassanenanabhāvanāyapahātabbaṃ nahetuñca dhammaṃ paṭicca nevadassanenanabhāvanāyapahātabbo nahetu dhammo uppajjati hetupaccayā:. [180] Dassanenapahātabbaṃ nahetuṃ dhammaṃ paṭicca dassanenapahātabbo nahetu dhammo uppajjati ārammaṇapaccayā: . bhāvanāyapahātabbaṃ nahetuṃ dhammaṃ paṭicca bhāvanāyapahātabbo nahetu dhammo uppajjati ārammaṇapaccayā: . nevadassanenanabhāvanāyapahātabbaṃ nahetuṃ dhammaṃ paṭicca nevadassanenanabhāvanāyapahātabbo nahetu dhammo uppajjati ārammaṇapaccayā:. [181] Hetuyā nava ārammaṇe tīṇi adhipatiyā nava avigate nava. [182] Nevadassanenanabhāvanāyapahātabbaṃ nahetuṃ dhammaṃ paṭicca nevadassanenanabhāvanāyapahātabbo nahetu dhammo uppajjati nahetupaccayā:. [183] Dassanenapahātabbaṃ nahetuṃ dhammaṃ paṭicca nevadassanena- nabhāvanāyapahātabbo nahetu dhammo uppajjati naārammaṇapaccayā: .

--------------------------------------------------------------------------------------------- page383.

Bhāvanāyapahātabbaṃ nahetuṃ dhammaṃ paṭicca nevadassanenanabhāvanāyapahātabbo nahetu dhammo uppajjati naārammaṇapaccayā: . nevadassanenanabhāvanāya- pahātabbaṃ nahetuṃ dhammaṃ paṭicca nevadassanenanabhāvanāyapahātabbo nahetu dhammo uppajjati naārammaṇapaccayā: . dassanenapahātabbaṃ nahetuñca nevadassanenanabhāvanāyapahātabbaṃ nahetuñca dhammaṃ paṭicca nevadassanenanabhāvanāyapahātabbo nahetu dhammo uppajjati naārammaṇapaccayā: . bhāvanāyapahātabbaṃ nahetuñca nevadassanena- nabhāvanāyapahātabbaṃ nahetuñca dhammaṃ paṭicca nevadassanenanabhāvanāya- pahātabbo nahetu dhammo uppajjati naārammaṇapaccayā:. [184] Nahetuyā ekaṃ naārammaṇe pañca naadhipatiyā nava novigate pañca. [185] Hetupaccayā naārammaṇe pañca. [186] Nahetupaccayā ārammaṇe ekaṃ. Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā. [187] Dassanenapahātabbo nahetu dhammo dassanenapahātabbassa nahetussa dhammassa ārammaṇapaccayena paccayo: dassanenapahātabbo nahetu dhammo nevadassanenanabhāvanāyapahātabbassa nahetussa dhammassa ārammaṇapaccayena paccayo: dve . bhāvanāyapahātabbo

--------------------------------------------------------------------------------------------- page384.

Nahetu dhammo bhāvanāyapahātabbassa nahetussa dhammassa ārammaṇapaccayena paccayo: tīṇi . nevadassanenanabhāvanāyapahātabbo nahetu dhammo nevadassanenanabhāvanāyapahātabbassa nahetussa dhammassa ārammaṇapaccayena paccayo: tīṇi. [188] Ārammaṇe aṭṭha adhipatiyā dasa avigate terasa. [189] Nahetuyā cuddasa naārammaṇe cuddasa. [190] Ārammaṇapaccayā nahetuyā aṭṭha. [191] Nahetupaccayā ārammaṇe aṭṭha. Yathā kusalattike pañhāvārampi evaṃ vitthāretabbaṃ. Dassanattikahetudukaṃ niṭṭhitaṃ. ---------


             The Pali Tipitaka in Roman Character Volume 44 page 380-384. https://84000.org/tipitaka/read/roman_read.php?B=44&A=7451&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=44&A=7451&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=44.2&item=170&items=22              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=44&siri=137              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=44&i=2081              Contents of The Tipitaka Volume 44 https://84000.org/tipitaka/read/?index_44 https://84000.org/tipitaka/english/?index_44

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]