ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Sutta Pitaka Vol 37 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ

                  Paccanīyānulomadukadukapaṭṭhānaṃ
             nahetudukanasahetukaduke hetudukasahetukadukaṃ
     [1216]  Nahetuṃ  nasahetukaṃ  dhammaṃ  paṭicca  hetu  sahetuko  dhammo
uppajjati    hetupaccayā:   nahetuṃ   nasahetukaṃ   dhammaṃ   paṭicca   nahetu
sahetuko   dhammo   uppajjati   hetupaccayā:   nahetuṃ   nasahetukaṃ  dhammaṃ
Paṭicca   hetu   sahetuko   ca  nahetu  sahetuko  ca  dhammā  uppajjanti
hetupaccayā:   tīṇi   .   nanahetuṃ   nasahetu   kaṃ  dhammaṃ  paṭicca  nahetu
sahetuko dhammo uppajjati hetupaccayā: ekaṃ.
     [1217]    Hetuyā    cattāri   ārammaṇe   cattāri   avigate
cattāri.
     [1218]   Nanahetu   nasahetuko   dhammo   nahetussa   sahetukassa
dhammassa hetupaccayena paccayo:.
     [1219] Hetuyā ekaṃ ārammaṇe cha avigate pañca.
                   Pañhāvāraṃ vitthāretabbaṃ
     [1220]  Nahetuṃ  naahetu  kaṃ  dhammaṃ  paṭicca nahetu ahetuko dhammo
uppajjati   hetupaccayā:   ekaṃ   .   nanahetuṃ  naahetukaṃ  dhammaṃ  paṭicca
nahetu   ahetuko   dhammo   uppajjati   hetupaccayā:  ekaṃ  .  nahetuṃ
naahetukañca   nanahetuṃ   naahetukañca   dhammaṃ   paṭicca   nahetu  ahetuko
dhammo uppajjati hetupaccayā: ekaṃ.
     [1221] Hetuyā tīṇi.
         Nahetudukanahetusampayuttaduke hetudukahetusampayuttadukaṃ
     [1222]  Nahetuṃ  nahetusampayuttaṃ  dhammaṃ  paṭicca hetu hetusampayutto
dhammo uppajjati hetupaccayā:.
     [1223] Hetuyā cattāri.
     [1224]    Nahetuṃ    nahetuvippayuttaṃ    dhammaṃ    paṭicca   nahetu
Hetuvippayutto dhammo uppajjati hetupaccayā:.
     [1225] Hetuyā tīṇi.
          Nahetudukanahetusahetukaduke hetudukahetusahetukadukaṃ
     [1226]   Nahetuṃ   nahetuñcevanaahetukañca   dhammaṃ   paṭicca  hetu
hetucevasahetukoca dhammo uppajjati hetupaccayā:.
     [1227] Hetuyā ekaṃ.
     [1228]    Nanahetuṃ    naahetukañcevananahetuñca    dhammaṃ   paṭicca
nahetu sahetukocevanacahetu dhammo uppajjati hetupaccayā:.
     [1229] Hetuyā ekaṃ.
                Nahetudukanahetuhetusampayuttaduke
                  hetudukahetuhetusampayuttadukaṃ
     [1230]    Nahetuṃ   nahetuñcevanahetuvippayuttañca   dhammaṃ   paṭicca
hetu hetucevahetusampayuttoca dhammo uppajjati hetupaccayā:.
     [1231] Hetuyā ekaṃ.
     [1232]   Nanahetuṃ   nahetuvippayuttañcevananahetuñca   dhammaṃ  paṭicca
nahetu hetusampayuttocevanacahetu dhammo uppajjati hetupaccayā:.
     [1233] Hetuyā ekaṃ.
         Nahetudukanahetunasahetukaduke hetudukanahetusahetukadukaṃ
     [1234]    Nahetuṃ   nahetuṃ   nasahetukaṃ   dhammaṃ   paṭicca   nahetu
nahetu sahetuko dhammo uppajjati hetupaccayā:.
     [1235] Hetuyā ekaṃ.
     [1236]    Nahetuṃ   nahetuṃ   naahetukaṃ   dhammaṃ   paṭicca   nahetu
nahetu ahetuko dhammo uppajjati hetupaccayā:.
     [1237] Hetuyā ekaṃ.
            Nahetudukanasappaccayaduke hetudukasappaccayadukaṃ
     [1238]   Nahetu   nasappaccayo   dhammo   hetussa   sappaccayassa
dhammassa ārammaṇapaccayena paccayo:.
     [1239] Ārammaṇe tīṇi.
                   Saṅkhataṃ sappaccayasadisaṃ.
            Nahetudukanasanidassanaduke hetudukasanidassanadukaṃ
     [1240]   Nahetuṃ   nasanidassanaṃ   dhammaṃ  paṭicca  nahetu  sanidassano
dhammo uppajjati hetupaccayā:.
     [1241] Hetuyā tīṇi.
     [1242]   Nahetu   naanidassano   dhammo   hetussa   anidassanassa
dhammassa ārammaṇapaccayena paccayo:.
     [1243] Ārammaṇe tīṇi.
             Nahetudukanasappaṭighaduke hetudukasappaṭighadukaṃ
     [1244]   Nahetuṃ   nasappaṭighaṃ   dhammaṃ   paṭicca   nahetu  sappaṭigho
dhammo uppajjati hetupaccayā:.
     [1245] Hetuyā tīṇi.
     [1246]   Nahetuṃ   naappaṭighaṃ   dhammaṃ   paṭicca   nahetu  appaṭigho
dhammo uppajjati hetupaccayā:.
     [1247] Hetuyā ekaṃ.
                Nahetudukanarūpīduke hetudukarūpīdukaṃ
     [1248]   Nahetuṃ   narūpiṃ   dhammaṃ   paṭicca   hetu   rūpī   dhammo
uppajjati hetupaccayā:.
     [1249] Hetuyā tīṇi.
     [1250]   Nahetuṃ   naarūpiṃ   dhammaṃ   paṭicca   hetu  arūpī  dhammo
uppajjati hetupaccayā:.
     [1251] Hetuyā tīṇi.
              Nahetudukanalokiyaduke hetudukalokiyadukaṃ
     [1252]   Nahetuṃ   nalokiyaṃ  dhammaṃ  paṭicca  hetu  lokiyo  dhammo
uppajjati   hetupaccayā:   .   nanahetuṃ   nalokiyaṃ  dhammaṃ  paṭicca  nahetu
lokiyo dhammo uppajjati hetupaccayā:. Gaṇitakena tīṇi.
     [1253]   Nahetuṃ   nalokuttaraṃ   dhammaṃ  paccayā  hetu  lokuttaro
dhammo uppajjati hetupaccayā:.
     [1254] Hetuyā tīṇi.
        Nahetudukanakenaciviññeyyaduke hetudukakenaciviññeyyadukaṃ
     [1255]    Nahetuṃ    nakenaciviññeyyaṃ    dhammaṃ    paṭicca   hetu
kenaciviññeyyo dhammo uppajjati hetupaccayā:.
     [1256] Hetuyā nava.
     [1257]    Nahetuṃ    nakenacinaviññeyyaṃ    dhammaṃ   paṭicca   hetu
kenacinaviññeyyo  dhammo uppajjati hetupaccayā:.
     [1258] Hetuyā nava.
              Nahetudukanoāsavaduke hetudukaāsavadukaṃ
     [1259]   Nahetuṃ  noāsavaṃ  dhammaṃ  paṭicca  hetu  āsavo  dhammo
uppajjati    hetupaccayā:   nahetuṃ   noāsavaṃ   dhammaṃ   paṭicca   nahetu
āsavo   dhammo   uppajjati   hetupaccayā:   nahetuṃ   noāsavaṃ   dhammaṃ
paṭicca   hetu   āsavo   ca   nahetu   āsavo  ca  dhammā  uppajjanti
hetupaccayā:   tīṇi   .   nanahetuṃ   noāsavaṃ   dhammaṃ   paṭicca   nahetu
āsavo   dhammo   uppajjati   hetupaccayā:  ekaṃ.  nahetuṃ  noāsavañca
nanahetuṃ   noāsavañca   dhammaṃ   paṭicca  hetu  āsavo  dhammo  uppajjati
hetupaccayā: ekaṃ.
     [1260] Hetuyā pañca.
     [1261]   Nahetuṃ   nanoāsavaṃ   dhammaṃ  paṭicca  nahetu  noāsavo
dhammo   uppajjati   hetupaccayā:  .  nanahetuṃ  nanoāsavaṃ  dhammaṃ  paṭicca
nahetu    noāsavo    dhammo    uppajjati    hetupaccayā:    nanahetuṃ
nanoāsavaṃ  dhammaṃ  paṭicca  hetu  noāsavo  dhammo uppajjati hetupaccayā:
nanahetuṃ   nanoāsavaṃ   dhammaṃ   paṭicca   hetu   noāsavo   ca   nahetu
noāsavo    ca    dhammā    uppajjanti    hetupaccayā:   .   nahetuṃ
Nanoāsavañca     nanahetuṃ    nanoāsavañca    dhammaṃ    paṭicca    nahetu
noāsavo dhammo uppajjati hetupaccayā:.
     [1262] Hetuyā pañca.
              Nahetudukanasāsavaduke hetudukasāsavadukaṃ
     [1263]   Nahetuṃ  nasāsavaṃ  dhammaṃ  paṭicca  nahetu  sāsavo  dhammo
uppajjati hetupaccayā:.
     [1264] Hetuyā tīṇi.
        Nahetudukanaāsavasampayuttaduke hetudukaāsavasampayuttadukaṃ
     [1265]  Nanahetuṃ  naāsavasampayuttaṃ  dhammaṃ  paṭicca  nahetu  āsava-
sampayutto dhammo uppajjati hetupaccayā:.
     [1266] Hetuyā tīṇi.
     [1267]  Nahetuṃ  naāsavavippayuttaṃ dhammaṃ paṭicca hetu āsavavippayutto
dhammo uppajjati hetupaccayā:.
     [1268] Hetuyā nava.
          Nahetudukanaāsavasāsavaduke hetudukaāsavasāsavadukaṃ
     [1269]   Nahetuṃ   naāsavañcevanaanāsavañca   dhammaṃ  paṭicca  hetu
āsavocevasāsavoca dhammo uppajjati hetupaccayā:.
     [1270] Hetuyā pañca.
     [1271]    Nahetuṃ    naanāsavañcevananocaāsavaṃ    dhammaṃ   paṭicca
nahetu sāsavocevanocaāsavo dhammo uppajjati hetupaccayā:.
     [1272] Hetuyā pañca.
               Nahetudukanaāsavaāsavasampayuttaduke
                hetudukaāsavaāsavasampayuttadukaṃ
     [1273]   Nahetuṃ   naāsavañcevanaāsavavippayuttañca   dhammaṃ  paṭicca
hetu āsavocevaāsavasampayuttoca dhammo uppajjati hetupaccayā:.
     [1274] Hetuyā tīṇi.
     [1275]   Nahetuṃ   naāsavavippayuttañcevananocaāsavaṃ  dhammaṃ  paṭicca
nahetu       āsavasampayuttocevanocaāsavo      dhammo      uppajjati
hetupaccayā:.
     [1276] Hetuyā tīṇi.
                Nahetudukanaāsavavippayuttasāsavaduke
                 hetudukaāsavavippayuttasāsavadukaṃ
     [1277]   Nahetuṃ   āsavavippayuttaṃ  nasāsavaṃ  dhammaṃ  paṭicca  nahetu
āsavavippayutto sāsavo dhammo uppajjati hetupaccayā:.
     [1278] Hetuyā tīṇi.
     [1279]   Nahetuṃ  āsavavippayuttaṃ  naanāsavaṃ  dhammaṃ  paccayā  hetu
āsavavippayutto anāsavo dhammo uppajjati hetupaccayā:.
     [1280] Hetuyā tīṇi.
                 Nahetudukanosaññojanagocchakaduke
                  hetudukasaññojanagocchakadukaṃ
     [1281]   Nahetuṃ   nosaññojanaṃ   dhammaṃ  paṭicca  hetu  saññojano
dhammo uppajjati hetupaccayā:.
     [1282] Hetuyā tīṇi.
         Nahetudukanoganthagocchakaduke hetudukaganthagocchakadukaṃ
     [1283]   Nahetuṃ   noganthaṃ   dhammaṃ  paṭicca  hetu  gantho  dhammo
uppajjati hetupaccayā:.
     [1284] Hetuyā nava.
         Nahetudukanooghagocchakaduke hetudukaoghagocchakadukaṃ
     [1285]   Nahetuṃ   nooghaṃ   dhammaṃ  paṭicca  hetu  ogho  dhammo
uppajjati hetupaccayā:.
     [1286] Hetuyā pañca.
          Nahetudukanoyogagocchakaduke hetudukayogagocchakadukaṃ
     [1287]   Nahetuṃ   noyogaṃ   dhammaṃ  paṭicca  hetu  yogo  dhammo
uppajjati hetupaccayā:.
     [1288] Hetuyā pañca.
         Hetudukanonīvaraṇagocchakaduke hetudukanīvaraṇagocchakadukaṃ
     [1289]   Nahetuṃ  nonīvaraṇaṃ  dhammaṃ  paṭicca  hetu  nīvaraṇo  dhammo
uppajjati hetupaccayā:.
     [1290] Hetuyā tīṇi.
                Nahetudukanoparāmāsagocchakaduke
                  hetudukaparāmāsagocchakadukaṃ
     [1291]   Nahetuṃ   noparāmāsaṃ  dhammaṃ  paṭicca  nahetu  parāmāso
dhammo uppajjati hetupaccayā:. Tīṇi.
            Nahetudukanasārammaṇaduke hetudukasārammaṇadukaṃ
     [1292]   Nahetuṃ   nasārammaṇaṃ   dhammaṃ   paṭicca  hetu  sārammaṇo
dhammo uppajjati hetupaccayā:. Tīṇi.
     [1293]   Nahetuṃ  naanārammaṇaṃ  dhammaṃ  paṭicca  nahetu  anārammaṇo
dhammo uppajjati hetupaccayā:. Tīṇi.
               Nahetudukanocittaduke hetudukacittadukaṃ
     [1294]   Nahetuṃ   nocittaṃ  dhammaṃ  paṭicca  nahetu  citto  dhammo
uppajjati hetupaccayā:.
     [1295] Hetuyā tīṇi.
     [1296]   Nahetuṃ   nanocittaṃ   dhammaṃ   paṭicca   hetu   nocitto
dhammo uppajjati hetupaccayā:.
     [1297] Hetuyā tīṇi.
             Nahetudukanacetasikaduke hetudukacetasikadukaṃ
     [1298]  Nahetuṃ  nacetasikaṃ  dhammaṃ  paṭicca  hetu  cetasiko  dhammo
uppajjati hetupaccayā:.
     [1299] Hetuyā tīṇi.
     [1300]   Nahetuṃ   naacetasikaṃ   dhammaṃ  paṭicca  nahetu  acetasiko
dhammo uppajjati hetupaccayā:.
     [1301] Hetuyā tīṇi.
         Nahetudukanacittasampayuttaduke hetudukacittasampayuttadukaṃ
     [1302]  Nahetuṃ  nacittasampayuttaṃ  dhammaṃ  paṭicca hetu cittasampayutto
dhammo uppajjati hetupaccayā:.
     [1303] Hetuyā tīṇi.
     [1304]  Nahetuṃ  nacittavippayuttaṃ  dhammaṃ paṭicca nahetu cittavippayutto
dhammo uppajjati hetupaccayā:.
     [1305] Hetuyā tīṇi.
           Nahetudukanocittasaṃsaṭṭhaduke hetudukacittasaṃsaṭṭhadukaṃ
     [1306]   Nahetuṃ   nacittasaṃsaṭṭhaṃ  dhammaṃ  paṭicca  hetu  cittasaṃsaṭṭho
dhammo uppajjati hetupaccayā:.
     [1307] Hetuyā tīṇi.
     [1308]  Nahetuṃ  nacittavisaṃsaṭṭhaṃ  dhammaṃ  paṭicca  nahetu cittavisaṃsaṭṭho
dhammo uppajjati hetupaccayā:.
     [1309] Hetuyā tīṇi.
         Nahetudukanocittasamuṭṭhānaduke hetudukacittasamuṭṭhānadukaṃ
     [1310]  Nahetuṃ  nocittasamuṭṭhānaṃ  dhammaṃ paṭicca hetu cittasamuṭṭhāno
Dhammo uppajjati hetupaccayā:.
     [1311] Hetuyā tīṇi.
     [1312]    Nahetuṃ    nanocittasamuṭṭhānaṃ    dhammaṃ   paṭicca   hetu
nocittasamuṭṭhāno dhammo uppajjati hetupaccayā:.
     [1313] Hetuyā tīṇi.
            Nahetudukanocittasahabhuduke hetudukacittasahabhudukaṃ
     [1314]   Nahetuṃ   nocittasahabhuṃ   dhammaṃ   paṭicca  hetu  cittasahabhū
dhammo uppajjati hetupaccayā:.
     [1315] Hetuyā tīṇi.
     [1316]    Nahetuṃ    nanocittasahabhuṃ    dhammaṃ    paṭicca    nahetu
nocittasahabhū dhammo uppajjati hetupaccayā:. Tīṇi.
        Nahetudukanocittānuparivattiduke hetudukacittānuparivattidukaṃ
     [1317]    Nahetuṃ    nocittānuparivattiṃ   dhammaṃ   paṭicca   nahetu
nocittānuparivattī dhammo uppajjati hetupaccayā:.
     [1318] Hetuyā tīṇi.
                Nahetudukanocittasaṃsaṭṭhasamuṭṭhānaduke
                 hetudukacittasaṃsaṭṭhasamuṭṭhānadukaṃ
     [1319]   Nahetuṃ   nocittasaṃsaṭṭhasamuṭṭhānaṃ   dhammaṃ   paṭicca   hetu
cittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati hetupaccayā:.
     [1320] Hetuyā tīṇi.
     [1321]   Nahetuṃ   nanocittasaṃsaṭṭhasamuṭṭhānaṃ   dhammaṃ  paṭicca  nahetu
nocittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati hetupaccayā:.
     [1322] Hetuyā tīṇi.
               Nahetudukanocittasaṃsaṭṭhasamuṭṭhānasahabhuduke
                hetudukacittasaṃsaṭṭhasamuṭṭhānasahabhudukaṃ
     [1323]    Nahetuṃ    nocittasaṃsaṭṭhasamuṭṭhānasahabhuṃ    dhammaṃ   paṭicca
hetu cittasaṃsaṭṭhasamuṭṭhānasahabhū dhammo uppajjati hetupaccayā:.
     [1324] Hetuyā tīṇi.
     [1325]    Nahetuṃ    nanocittasaṃsaṭṭhasamuṭṭhānasahabhuṃ   dhammaṃ   paṭicca
nahetu nocittasaṃsaṭṭhasamuṭṭhānasahabhū dhammo uppajjati hetupaccayā:.
     [1326] Hetuyā tīṇi.
             Nahetudukanocittasaṃsaṭṭhasamuṭṭhānānuparivattiduke
              hetudukacittasaṃsaṭṭhasamuṭṭhānānuparivattidukaṃ
     [1327]   Nahetuṃ   nocittasaṃsaṭṭhasamuṭṭhānānuparivattiṃ   dhammaṃ  paṭicca
hetu cittasaṃsaṭṭhasamuṭṭhānānuparivattī dhammo uppajjati hetupaccayā:.
     [1328] Hetuyā tīṇi.
     [1329]     Nahetuṃ     nanocittasaṃsaṭṭhasamuṭṭhānānuparivattiṃ    dhammaṃ
paṭicca    nahetu    nocittasaṃsaṭṭhasamuṭṭhānānuparivattī    dhammo   uppajjati
hetupaccayā:.
     [1330] Hetuyā tīṇi.
            Nahetudukanaajjhattikaduke hetudukaajjhattikadukaṃ
     [1331]   Nahetuṃ   naajjhattikaṃ   dhammaṃ  paṭicca  nahetu  ajjhattiko
dhammo uppajjati hetupaccayā:.
     [1332] Hetuyā tīṇi.
     [1333]    Nahetuṃ  nabāhiraṃ  dhammaṃ  paṭicca  hetu  bāhiro  dhammo
uppajjati hetupaccayā:.
     [1334] Hetuyā tīṇi.
             Nahetudukanaupādāduke hetudukaupādādukaṃ
     [1335]  Nahetuṃ  naupādā  dhammaṃ  paṭicca  nahetu  upādā  dhammo
uppajjati hetupaccayā:.
     [1336] Hetuyā tīṇi.
     [1337]   Nahetuṃ   nanoupādā   dhammaṃ   paṭicca  hetu  noupādā
dhammo uppajjati hetupaccayā:.
     [1338] Hetuyā tīṇi.
            Nahetudukanaupādinnaduke hetudukaupādinnadukaṃ
     [1339]   Nahetuṃ   naanupādinnaṃ  dhammaṃ  paṭicca  hetu  anupādinno
dhammo uppajjati hetupaccayā:.
     [1340] Hetuyā tīṇi.
       Nahetudukanoupādānagocchakaduke hetudukaupādānagocchakadukaṃ
     [1341]   Nahetuṃ   noupādānaṃ   dhammaṃ  paṭicca  hetu  upādāno
Dhammo uppajjati hetupaccayā:.
     [1342] Hetuyā nava.
         Nahetudukanokilesagocchakaduke hetudukakilesagocchakadukaṃ
     [1343]   Nahetuṃ  nokilesaṃ  dhammaṃ  paṭicca  hetu  kileso  dhammo
uppajjati hetupaccayā:.
     [1344] Hetuyā tīṇi.
                 Nahetudukanadassanenapahātabbaduke
                  hetudukadassanenapahātabbadukaṃ
     [1345]    Nahetuṃ   nadassanenapahātabbaṃ   dhammaṃ   paccayā   hetu
dassanenapahātabbo dhammo uppajjati hetupaccayā:.
     [1346] Hetuyā tīṇi.
     [1347]   Nahetuṃ   nanadassanenapahātabbaṃ   dhammaṃ   paṭicca   nahetu
nadassanenapahātabbo dhammo uppajjati hetupaccayā:.
     [1348] Hetuyā tīṇi.
                Nahetudukanabhāvanāyapahātabbaduke
                  hetudukabhāvanāyapahātabbadukaṃ
     [1349]    Nahetuṃ   nabhāvanāyapahātabbaṃ   dhammaṃ   paccayā   hetu
bhāvanāyapahātabbo dhammo uppajjati hetupaccayā:.
     [1350] Hetuyā tīṇi.
     [1351]   Nahetuṃ   nanabhāvanāyapahātabbaṃ   dhammaṃ   paṭicca   nahetu
Nabhāvanāyapahātabbo dhammo uppajjati hetupaccayā:.
     [1352] Hetuyā tīṇi.
               Nahetudukanadassanenapahātabbahetukaduke
                hetudukadassanenapahātabbahetukadukaṃ
     [1353]   Nahetuṃ   nadassanenapahātabbahetukaṃ  dhammaṃ  paṭicca  nahetu
dassanenapahātabbahetuko dhammo uppajjati hetupaccayā:. Ekaṃ.
     [1354]    Nanahetuṃ    nanadassanenapahātabbahetukaṃ   dhammaṃ   paṭicca
nahetu nadassanenapahātabbahetuko dhammo uppajjati *- hetupaccayā:.
     [1355] Hetuyā tīṇi.
               Nahetudukanabhāvanāyapahātabbahetukaduke
                hetudukabhāvanāyapahātabbahetukadukaṃ
     [1356]   Nahetuṃ   nabhāvanāyapahātabbahetukaṃ  dhammaṃ  paṭicca  nahetu
bhāvanāyapahātabbahetuko dhammo uppajjati hetupaccayā:.
     [1357] Hetuyā ekaṃ.
     [1358]    Nanahetuṃ    nanabhāvanāyapahātabbahetukaṃ   dhammaṃ   paṭicca
nahetu nabhāvanāyapahātabbahetuko dhammo uppajjati hetupaccayā:.
     [1359] Hetuyā tīṇi.
             Nahetudukanasavitakkaduke hetudukasavitakkadukaṃ
     [1360]  Nahetuṃ  nasavitakkaṃ  dhammaṃ  paṭicca  hetu  savitakko  dhammo
uppajjati hetupaccayā:.
@Footnote:* mīkār—kṛ´์ khagœ dhammouppajjati peḌna dhammo uppajjati
     [1361] Hetuyā tīṇi.
                     Sabbattha saṅkhittaṃ.
               Nahetudukanasaraṇaduke hetudukasaraṇadukaṃ
     [1362]   Nahetuṃ   nasaraṇaṃ   dhammaṃ  paccayā  hetu  saraṇo  dhammo
uppajjati hetupaccayā:.
     [1363] Hetuyā tīṇi.
     [1364]   Nahetuṃ   naaraṇaṃ   dhammaṃ  paṭicca  nahetu  araṇo  dhammo
uppajjati   hetupaccayā:   .   nanahetuṃ   naaraṇaṃ   dhammaṃ  paṭicca  nahetu
araṇo    dhammo    uppajjati    hetupaccayā:   .   nahetuṃ   naaraṇañca
nanahetuṃ   naaraṇañca   dhammaṃ   paṭicca   nahetu   araṇo  dhammo  uppajjati
hetupaccayā:.
     [1365] Hetuyā tīṇi.
                                ----------
             Nasahetukadukanahetuduke sahetukadukahetudukaṃ
     [1366]  Nasahetukaṃ  nahetuṃ  dhammaṃ  paṭicca  sahetuko  hetu  dhammo
uppajjati   hetupaccayā:   .  naahetukaṃ  nahetuṃ  dhammaṃ  paṭicca  sahetuko
hetu    dhammo    uppajjati   hetupaccayā:   .   nasahetukaṃ   nahetuñca
naahetukaṃ   nahetuñca   dhammaṃ   paṭicca  sahetuko  hetu  dhammo  uppajjati
hetupaccayā:.
     [1367] Hetuyā tīṇi.
     [1368]   Nasahetukaṃ   nanahetuṃ   dhammaṃ   paṭicca  sahetuko  nahetu
dhammo uppajjati hetupaccayā:.
     [1369] Hetuyā tīṇi.
         Nahetusampayuttadukanahetuduke hetusampayuttadukahetudukaṃ
     [1370]   Nahetusampayuttaṃ   nahetuṃ   dhammaṃ  paṭicca  hetusampayutto
hetu dhammo uppajjati hetupaccayā:. Tīṇi. Sahetukadukasadisaṃ.
          Nahetusahetukadukanahetuduke hetusahetukadukahetudukaṃ
     [1371]     Nahetuñcevanaahetukañca    nahetuṃ    dhammaṃ    paṭicca
hetucevasahetukoca hetu dhammo uppajjati hetupaccayā:.
     [1372] Hetuyā ekaṃ.
     [1373]    Naahetukañcevananahetuñca    nanahetuṃ    dhammaṃ   paṭicca
sahetukocevanacahetu nahetu dhammo uppajjati hetupaccayā:.
     [1374] Hetuyā ekaṃ.
                 Nahetuhetusampayuttadukanahetuduke
                  hetuhetusampayuttadukahetudukaṃ
     [1375]    Nahetuñcevanahetuvippayuttañca   nahetuṃ   dhammaṃ   paṭicca
hetucevahetusampayuttoca hetu dhammo uppajjati hetupaccayā:.
     [1376] Hetuyā ekaṃ.
     [1377]   Nahetuvippayuttañcevananahetuñca   nanahetuṃ   dhammaṃ  paṭicca
hetusampayuttocevanacahetu nahetu dhammo uppajjati hetupaccayā:.
     [1378] Hetuyā ekaṃ.
                    Antimadukaṃ nalabbhati.
            Nasappaccayadukanahetuduke sappaccayadukahetudukaṃ
     [1379]   Naappaccayaṃ   nahetuṃ   dhammaṃ   paṭicca  sappaccayo  hetu
dhammo uppajjati hetupaccayā:.
     [1380] Hetuyā ekaṃ.
     [1381]   Naappaccayaṃ   nanahetuṃ  dhammaṃ  paṭicca  sappaccayo  nahetu
dhammo uppajjati hetupaccayā:.
     [1382] Hetuyā ekaṃ.
                   Saṅkhataṃ sappaccayasadisaṃ.
            Nasanidassanadukanahetuduke sanidassanadukahetudukaṃ
     [1383]   Nasanidassanaṃ   nahetuṃ   dhammaṃ   paṭicca  anidassano  hetu
dhammo uppajjati hetupaccayā:.
     [1384] Hetuyā ekaṃ.
     [1385]   Nasanidassanaṃ   nanahetuṃ  dhammaṃ  paṭicca  sanidassano  nahetu
dhammo uppajjati hetupaccayā:.
     [1386] Hetuyā tīṇi.
             Nasappaṭighadukanahetuduke sappaṭighadukahetudukaṃ
     [1387]   Nasappaṭighaṃ   nahetuṃ   dhammaṃ   paṭicca   appaṭigho   hetu
dhammo uppajjati hetupaccayā:.
     [1388] Hetuyā ekaṃ.
     [1389]   Nasappaṭighaṃ   nanahetuṃ   dhammaṃ   paṭicca  sappaṭigho  nahetu
dhammo uppajjati hetupaccayā:.
     [1390] Hetuyā tīṇi.
                Narūpīdukanahetuduke rūpīdukahetudukaṃ
     [1391]  Narūpiṃ  nahetuṃ  dhammaṃ  paṭicca  arūpī  hetu dhammo uppajjati
hetupaccayā:   .   narūpiṃ   nanahetuṃ  dhammaṃ  paṭicca  arūpī  nahetu  dhammo
uppajjati hetupaccayā:. Gaṇitakena tīṇi.
              Nalokiyadukanahetuduke lokiyadukahetudukaṃ
     [1392]  Nalokiyaṃ  nahetuṃ  dhammaṃ  paṭicca  lokuttaro  hetu  dhammo
uppajjati   hetupaccayā:   ekaṃ   .   nalokuttaraṃ  nahetuṃ  dhammaṃ  paṭicca
lokiyo hetu dhammo uppajjati hetupaccayā: ekaṃ.
     [1393] Hetuyā dve.
     [1394]  Nalokiyaṃ  nanahetuṃ  dhammaṃ  paṭicca  lokiyo  nahetu  dhammo
uppajjati    hetupaccayā:    tīṇi    .    nalokuttaraṃ   nanahetuṃ   dhammaṃ
paṭicca lokiyo nahetu dhammo uppajjati hetupaccayā: ekaṃ.
     [1395] Hetuyā cattāri.
        Nakenaciviññeyyadukanahetuduke kenaciviññeyyadukahetudukaṃ
     [1396]   Nakenaciviññeyyaṃ  nahetuṃ  dhammaṃ  paṭicca  kenaciviññeyyo
hetu dhammo uppajjati hetupaccayā:.
     [1397] Hetuyā nava.
     [1398]  Nakenaciviññeyyaṃ  nanahetuṃ  dhammaṃ  paṭicca kenacinaviññeyyo
nahetu dhammo uppajjati hetupaccayā:.
     [1399] Hetuyā nava.
              Noāsavadukanahetuduke āsavadukahetudukaṃ
     [1400]   Noāsavaṃ  nahetuṃ  dhammaṃ  paṭicca  āsavo  hetu  dhammo
uppajjati   hetupaccayā:    tīṇi   .   nanoāsavaṃ  nahetuṃ  dhammaṃ  paṭicca
āsavo   hetu   dhammo   uppajjati   hetupaccayā:  ekaṃ  .  noāsavaṃ
nahetuñca    nanoāsavaṃ    nahetuñca    dhammaṃ   paṭicca   āsavo   hetu
dhammo uppajjati hetupaccayā: ekaṃ.
     [1401] Hetuyā pañca.
     [1402]   Noāsavaṃ   nanahetuṃ   dhammaṃ  paṭicca  noāsavo  nahetu
dhammo   uppajjati   hetupaccayā:  .  nanoāsavaṃ  nanahetuṃ  dhammaṃ  paṭicca
noāsavo   nahetu   dhammo  uppajjati  hetupaccayā:  tīṇi  .  noāsavaṃ
nanahetuñca    nanoāsavaṃ    nanahetuñca    dhammaṃ    paṭicca    noāsavo
nahetu dhammo uppajjati hetupaccayā:. Pañca.
                         Saṅkhittaṃ
            nasārammaṇadukanahetuduke sārammaṇadukahetudukaṃ
     [1403]   Nasārammaṇaṃ   nahetuṃ   dhammaṃ   paṭicca  sārammaṇo  hetu
dhammo uppajjati hetupaccayā:.
     [1404] Hetuyā tīṇi.
     [1405]    Naanārammaṇaṃ    nanahetuṃ   dhammaṃ   paṭicca   sārammaṇo
nahetu dhammo uppajjati hetupaccayā:.
     [1406] Hetuyā tīṇi.
                         Saṅkhittaṃ
               nasaraṇadukanahetuduke saraṇadukahetudukaṃ
     [1407]   Nasaraṇaṃ   nahetuṃ   dhammaṃ   paṭicca  araṇo  hetu  dhammo
uppajjati   hetupaccayā:   .   naaraṇaṃ   nahetuṃ   dhammaṃ   paṭicca  saraṇo
hetu dhammo uppajjati hetupaccayā:.
     [1408] Hetuyā dve.
     [1409]   Nasaraṇaṃ   nanahetuṃ  dhammaṃ  paṭicca  araṇo  nahetu  dhammo
uppajjati   hetupaccayā:   .   naaraṇaṃ   nanahetuṃ   dhammaṃ  paṭicca  saraṇo
nahetu dhammo uppajjati hetupaccayā:.
     [1410] Hetuyā tīṇi. Saṅkhittaṃ.
             Nasaraṇadukanasahetukaduke saraṇadukasahetukadukaṃ
     [1411]   Nasaraṇaṃ   nasahetukaṃ   dhammaṃ   paṭicca   araṇo  sahetuko
dhammo   uppajjati   hetupaccayā:   .   naaraṇaṃ  nasahetukaṃ  dhammaṃ  paṭicca
saraṇo sahetuko dhammo uppajjati hetupaccayā:.
     [1412] Hetuyā dve.
     [1413]   Nasaraṇaṃ   naahetukaṃ   dhammaṃ   paṭicca   araṇo  ahetuko
Dhammo   uppajjati   hetupaccayā:   .   naaraṇaṃ  naahetukaṃ  dhammaṃ  paṭicca
araṇo ahetuko dhammo uppajjati hetupaccayā:.
     [1414] Hetuyā dve.
         Nasaraṇadukanahetusampayuttaduke saraṇadukahetusampayuttadukaṃ
     [1415]    Nasaraṇaṃ    nahetusampayuttaṃ    dhammaṃ    paṭicca   araṇo
hetusampayutto dhammo uppajjati hetupaccayā:.
     [1416] Hetuyā dve.
     [1417]    Nasaraṇaṃ    nahetuvippayuttaṃ    dhammaṃ    paṭicca   araṇo
hetuvippayutto dhammo uppajjati hetupaccayā:.
     [1418] Hetuyā dve.
          Nasaraṇadukanahetusahetukaduke saraṇadukahetusahetukadukaṃ
     [1419]   Nasaraṇaṃ   nahetuñcevanaahetukañca   dhammaṃ  paṭicca  araṇo
hetucevasahetukoca    dhammo    uppajjati    hetupaccayā:   .   naaraṇaṃ
nahetuñcevanaahetukañca    dhammaṃ    paṭicca    saraṇo   hetucevasahetukoca
dhammo uppajjati hetupaccayā:.
     [1420] Hetuyā dve.
     [1421]    Nasaraṇaṃ    naahetukañcevananahetuñca    dhammaṃ    paṭicca
araṇo    sahetukocevanacahetu    dhammo   uppajjati   hetupaccayā:  .
Naaraṇaṃ    naahetukañcevananahetuñca   dhammaṃ   paṭicca   saraṇo   sahetuko-
cevanacahetu dhammo uppajjati hetupaccayā:.
     [1422] Hetuyā dve.
               Hetucevahetusampayuttadukaṃ saṅkhittaṃ.
         Nasaraṇadukanahetunasahetukaduke saraṇadukanahetusahetukadukaṃ
     [1423]    Nasaraṇaṃ   nahetuṃ   nasahetukaṃ   dhammaṃ   paṭicca   araṇo
nahetu sahetuko dhammo uppajjati hetupaccayā:.
     [1424] Hetuyā ekaṃ.
     [1425]    Nasaraṇaṃ   nahetuṃ   naahetukaṃ   dhammaṃ   paṭicca   araṇo
nahetu   ahetuko   dhammo   uppajjati   hetupaccayā:  ekaṃ  .  naaraṇaṃ
nahetuṃ   naahetukaṃ   dhammaṃ   paṭicca   araṇo   nahetu   ahetuko  dhammo
uppajjati hetupaccayā: ekaṃ.
     [1426] Hetuyā dve.
            Nasaraṇadukanasappaccayaduke saraṇadukasappaccayadukaṃ
     [1427]   Nasaraṇo   nasappaccayo   dhammo   araṇassa  sappaccayassa
dhammassa. Pe. Ekaṃ.
              Nasaraṇadukanasaṅkhataduke saraṇadukasaṅkhatadukaṃ
     [1428] Nasaraṇo nasaṅkhato dhammo. Saṅkhittaṃ.
            Nasaraṇadukanasanidassanaduke saraṇadukasanidassanadukaṃ
     [1429]   Nasaraṇaṃ   nasanidassanaṃ   dhammaṃ  paṭicca  araṇo  sanidassano
dhammo uppajjati hetupaccayā:.
     [1430] Hetuyā tīṇi.
             Nasaraṇadukanasappaṭighaduke saraṇadukasappaṭighadukaṃ
     [1431]   Nasaraṇaṃ   nasappaṭighaṃ   dhammaṃ   paṭicca   araṇo  sappaṭigho
dhammo uppajjati hetupaccayā:.
     [1432] Hetuyā tīṇi.
                Nasaraṇadukanarūpīduke saraṇadukarūpīdukaṃ
     [1433]   Nasaraṇaṃ   narūpiṃ   dhammaṃ   paṭicca   araṇo   rūpī  dhammo
uppajjati hetupaccayā:.
     [1434] Hetuyā dve.
     [1435]   Nasaraṇaṃ   naarūpiṃ   dhammaṃ  paccayā  saraṇo  arūpī  dhammo
uppajjati hetupaccayā:.
     [1436] Hetuyā dve.
              Nasaraṇadukanalokiyaduke saraṇadukalokiyadukaṃ
     [1437]   Nasaraṇaṃ  nalokiyaṃ  dhammaṃ  paṭicca  araṇo  lokiyo  dhammo
uppajjati hetupaccayā:.
     [1438] Hetuyā ekaṃ
     [1439]   Nasaraṇaṃ   nalokuttaraṃ  dhammaṃ  paccayā  araṇo  lokuttaro
dhammo uppajjati hetupaccayā:.
     [1440] Hetuyā ekaṃ.
        Nasaraṇadukanakenaciviññeyyaduke saraṇadukakenaciviññeyyadukaṃ
     [1441]  Nasaraṇaṃ nakenaciviññeyyaṃ dhammaṃ paṭicca araṇo kenaciviññeyyo
Dhammo uppajjati hetupaccayā:.
     [1442] Hetuyā tīṇi.
     [1443]    Nasaraṇaṃ    nakenacinaviññeyyaṃ   dhammaṃ   paṭicca   araṇo
kenacinaviññeyyo dhammo uppajjati hetupaccayā:.
     [1444] Hetuyā tīṇi.
         Nasaraṇadukanaāsavagocchakaduke saraṇadukaāsavagocchakadukaṃ
     [1445]   Naaraṇaṃ  naāsavaṃ  dhammaṃ  paṭicca  saraṇo  āsavo  dhammo
uppajjati hetupaccayā:. Ekaṃ.
                 Nasaraṇadukanasaññojanagocchakaduke
                  saraṇadukasaññojanagocchakadukaṃ
     [1446]   Naaraṇaṃ   nasaññojanaṃ   dhammaṃ  paṭicca  saraṇo  saññojano
dhammo uppajjati hetupaccayā:.
     [1447] Hetuyā ekaṃ.
          Nasaraṇadukanaganthagocchakaduke saraṇadukaganthagocchakadukaṃ
     [1448]   Naaraṇaṃ   naganthaṃ   dhammaṃ  paṭicca  saraṇo  gantho  dhammo
uppajjati hetupaccayā:.
     [1449] Hetuyā ekaṃ.
          Nasaraṇadukanaoghagocchakaduke saraṇadukaoghagocchakadukaṃ
     [1450]   Naaraṇaṃ   naoghaṃ   dhammaṃ  paṭicca  saraṇo  ogho  dhammo
uppajjati hetupaccayā:.
     [1451] Hetuyā ekaṃ.
          Nasaraṇadukanayogagocchakaduke saraṇadukayogagocchakadukaṃ
     [1452]   Naaraṇaṃ   nayogaṃ   dhammaṃ  paṭicca  saraṇo  yogo  dhammo
uppajjati hetupaccayā:.
     [1453] Hetuyā ekaṃ.
         Nasaraṇadukananīvaraṇagocchakaduke saraṇadukanīvaraṇagocchakadukaṃ
     [1454]    Naaraṇaṃ   nanīvaraṇaṃ   dhammaṃ   paṭicca   saraṇo   nīvaraṇo
dhammo uppajjati hetupaccayā:.
     [1455] Hetuyā ekaṃ.
                 Nasaraṇadukanaparāmāsagocchakaduke
                  saraṇadukaparāmāsagocchakadukaṃ
     [1456]   Naaraṇaṃ   naparāmāsaṃ   dhammaṃ  paṭicca  saraṇo  parāmāso
dhammo uppajjati hetupaccayā:.
     [1457] Hetuyā ekaṃ.
            Nasaraṇadukanasārammaṇaduke saraṇadukasārammaṇadukaṃ
     [1458]   Nasaraṇaṃ   nasārammaṇaṃ   dhammaṃ  paṭicca  saraṇo  sārammaṇo
dhammo uppajjati hetupaccayā:. Ekaṃ.
     [1459]     Nasaraṇaṃ    naanārammaṇaṃ    dhammaṃ    paṭicca    araṇo
anārammaṇo dhammo uppajjati hetupaccayā:.
     [1460] Hetuyā dve.
               Nasaraṇadukanacittaduke saraṇadukacittadukaṃ
     [1461]   Nasaraṇaṃ   nacittaṃ   dhammaṃ  paṭicca  araṇo  citto  dhammo
uppajjati hetupaccayā:.
     [1462] Hetuyā dve. Saṅkhittaṃ.
             Nasaraṇadukanacetasikaduke saraṇadukacetasikadukaṃ
     [1463]   Nasaraṇaṃ   nacetasikaṃ   dhammaṃ   paṭicca   araṇo  cetasiko
dhammo uppajjati hetupaccayā:.
     [1464] Hetuyā dve.
         Nasaraṇadukanacittasampayuttaduke saraṇadukacittasampayuttadukaṃ
     [1465]    Nasaraṇaṃ    nacittasampayuttaṃ    dhammaṃ    paṭicca   araṇo
cittasampayutto dhammo uppajjati hetupaccayā:. Dve.
           Nasaraṇadukanacittasaṃsaṭṭhaduke saraṇadukacittasaṃsaṭṭhadukaṃ
     [1466]     Nasaraṇaṃ    nacittasaṃsaṭṭhaṃ    dhammaṃ    paṭicca    araṇo
cittasaṃsaṭṭho dhammo uppajjati hetupaccayā:.
     [1467] Hetuyā dve.
                         .pe.
                 Nasaraṇadukanadassanenapahātabbaduke
                  saraṇadukadassanenapahātabbadukaṃ
     [1468]    Naaraṇaṃ   nadassanenapahātabbaṃ   dhammaṃ   paṭicca   saraṇo
dassanenapahātabbo dhammo uppajjati hetupaccayā:.
     [1469] Hetuyā ekaṃ.
     [1470]   Naaraṇaṃ   nanadassanenapahātabbaṃ   dhammaṃ   paṭicca   araṇo
nadassanenapahātabbo dhammo uppajjati hetupaccayā:.
     [1471] Hetuyā ekaṃ.
                         Saṅkhittaṃ
             nasaraṇadukanasauttaraduke saraṇadukasauttaradukaṃ
     [1472]   Nasaraṇaṃ   nasauttaraṃ   dhammaṃ   paṭicca   araṇo  sauttaro
dhammo uppajjati hetupaccayā:.
     [1473] Hetuyā ekaṃ avigate ekaṃ.
            Sahajātavārampi paccayavārampi nissayavārampi
           saṃsaṭṭhavārampi sampayuttavārampi paṭiccavārasadisaṃ.
     [1474]    Nasaraṇo   nasauttaro   dhammo   araṇassa   sauttarassa
dhammassa hetupaccayena paccayo: ekaṃ.
     [1475]    Nasaraṇo   nasauttaro   dhammo   araṇassa   sauttarassa
dhammassa ārammaṇapaccayena paccayo: ekaṃ.
     [1476]  Hetuyā  ekaṃ  ārammaṇe  ekaṃ  adhipatiyā ekaṃ. Pe.
Avigate ekaṃ .pe.
     [1477]    Nasaraṇo   nasauttaro   dhammo   araṇassa   sauttarassa
dhammassa   ārammaṇapaccayena   paccayo:  ...  sahajātapaccayena  paccayo:
... Upanissayapaccayena paccayo: ... Pacchājātapaccayena paccayo:.
     [1478] Nahetuyā ekaṃ naārammaṇe ekaṃ.
     [1479] Hetupaccayā naārammaṇe ekaṃ.
     [1480] Nahetupaccayā ārammaṇe ekaṃ.
     Yathā kusalattike pañhāvāraṃ evaṃ vitthāretabbaṃ.
     [1481]   Nasaraṇaṃ   naanuttaraṃ   dhammaṃ   paccayā  araṇo  anuttaro
dhammo uppajjati hetupaccayā:.
     [1482] Hetuyā ekaṃ avigate ekaṃ.
     [1483]    Nasaraṇo   naanuttaro   dhammo   araṇassa   anuttarassa
dhammassa anantarapaccayena paccayo:.
     [1484]  Anantare  ekaṃ  samanantare  ekaṃ [1]- upanissaye dve
purejāte   ekaṃ   āsevane   ekaṃ  vippayutte  ekaṃ  atthiyā  ekaṃ
natthiyā ekaṃ vigate ekaṃ avigate ekaṃ.
     [1485]    Nasaraṇo   naanuttaro   dhammo   araṇassa   anuttarassa
dhammassa  upanissayapaccayena  paccayo:  ...  purejātapaccayena paccayo:.
Naaraṇo     naanuttaro     dhammo    araṇassa    anuttarassa    dhammassa
upanissayapaccayena paccayo:.
     [1486]    Nahetuyā   dve   naārammaṇe   dve   naupanissaye
ekaṃ napurejāte dve novigate dve.
     [1487] Upanissayapaccayā nahetuyā dve.
@Footnote: 1 Ma. nissaye ekaṃ.
     [1488]   Nahetupaccayā   upanissaye   dve   purejāte   ekaṃ
atthiyā ekaṃ avigate ekaṃ.
          Yathākusalattike pañhāvāraṃ evaṃ vitthāretabbaṃ.
              Paccanīyānulomadukadukapaṭṭhānaṃ niṭṭhitaṃ.
                Paccanīyānulomapaṭṭhānaṃ niṭṭhitaṃ.
         Anuloma dukattikapaṭṭhānato paṭṭhāya yāva pariyosānā
                     tiṃsamattehi bhāṇavārehi paṭṭhānaṃ.
                        Paṭṭhānappakaraṇaṃ paripuṇṇaṃ
                                 abhidhammapiṭakaṃ
                                      niṭṭhitaṃ
                                     ---------
         ettāvatā ca amhehi            yaṃ puññaṃ pasutaṃ bahuṃ
         taṃ no devānumodantu             sabba sampatti siddhiyā
         dukkhappattā ca niddukkhā      bhayappattā ca nibbhayā
         sokappattā ca nissokā        khemaṃ pappontu pāṇino
         sabbe buddhā balappattā      paccekānañca yaṃ balaṃ
         tesaṃ ca dhammatejena                 rakkhaṃ bandhāmi sabbaso


             The Pali Tipitaka in Roman Character Volume 45 page 508-538. https://84000.org/tipitaka/read/roman_read.php?B=45&A=10022              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=45&A=10022              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.3&item=1216&items=273              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=45&siri=135              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45&i=2908              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=12928              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=12928              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]