ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Sutta Pitaka Vol 37 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ

page52.

Paccanīyadukattikapaṭṭhānaṃ nahetudukanakusalattikaṃ [192] Nahetuṃ nakusalaṃ dhammaṃ paṭicca nahetu nakusalo dhammo uppajjati hetupaccayā: nahetuṃ akusalaṃ abyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ . nahetuṃ nakusalaṃ dhammaṃ paṭicca nanahetu nakusalo dhammo uppajjati hetupaccayā: nahetū akusale abyākate khandhe paṭicca hetu . nahetuṃ nakusalaṃ dhammaṃ paṭicca nahetu nakusalo ca nanahetu nakusalo ca dhammā uppajjanti hetupaccayā:. [193] Nanahetuṃ nakusalaṃ dhammaṃ paṭicca nanahetu nakusalo dhammo uppajjati hetupaccayā: nanahetuṃ nakusalaṃ dhammaṃ paṭicca nahetu nakusalo dhammo uppajjati hetupaccayā: nanahetuṃ nakusalaṃ dhammaṃ paṭicca nahetu nakusalo ca nanahetu nakusalo ca dhammā uppajjanti hetupaccayā:. [194] Nahetuṃ nakusalañca nanahetuṃ nakusalañca dhammaṃ paṭicca nahetu nakusalo dhammo uppajjati hetupaccayā: nanahetuṃ nakusalañca nanahetuṃ nakusalañca dhammaṃ paṭicca nanahetu nakusalo dhammo uppajjati hetupaccayā: nahetuṃ nakusalañca nahetuṃ nakusalañca dhammaṃ paṭicca nahetu nakusalo ca nanahetu nakusalo ca dhammā uppajjanti hetupaccayā:.

--------------------------------------------------------------------------------------------- page53.

[195] Hetuyā nava avigate nava nahetuyā dve. Sahajātavārepi sampayuttavārepi sabbattha vitthāro. [196] Nanahetu nakusalo dhammo nanahetussa nakusalassa dhammassa hetupaccayena paccayo: nanahetu nakusalo dhammo nahetussa nakusalassa dhammassa hetupaccayena paccayo: nanahetu nakusalo dhammo nahetussa nakusalassa ca nanahetussa nakusalassa ca dhammassa hetupaccayena paccayo:. [197] Nahetu nakusalo dhammo nahetussa nakusalassa dhammassa ārammaṇapaccayena paccayo:. [198] Hetuyā tīṇi ārammaṇe nava avigate nava. Pañhāvāraṃ evaṃ vitthāretabbaṃ. [199] Nahetuṃ naakusalaṃ dhammaṃ paṭicca nahetu naakusalo dhammo uppajjati hetupaccayā: nahetuṃ kusalaṃ abyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ . nahetuṃ naakusalaṃ dhammaṃ paṭicca nanahetu naakusalo dhammo uppajjati hetupaccayā: nahetū kusale abyākate khandhe paṭicca hetu . nahetuṃ naakusalaṃ dhammaṃ paṭicca nahetu naakusalo ca nanahetu naakusalo ca dhammā uppajjanti hetupaccayā:. [200] Nanahetuṃ naakusalaṃ dhammaṃ paṭicca nanahetu naakusalo dhammo uppajjati hetupaccayā: nanahetuṃ naakusalaṃ dhammaṃ paṭicca

--------------------------------------------------------------------------------------------- page54.

Nahetu naakusalo dhammo uppajjati hetupaccayā: nanahetuṃ naakusalaṃ dhammaṃ paṭicca nahetu naakusalo ca nanahetu naakusalo ca dhammā uppajjanti hetupaccayā:. [201] Nahetuṃ naakusalañca nanahetuṃ naakusalañca dhammaṃ paṭicca nahetu naakusalo dhammo uppajjati hetupaccayā: nahetuṃ naakusalañca nanahetuṃ naakusalañca dhammaṃ paṭicca nanahetu naakusalo dhammo uppajjati hetupaccayā: nahetuṃ naakusalañca nanahetuṃ naakusalañca dhammaṃ paṭicca nahetu naakusalo ca nanahetu naakusalo ca dhammā uppajjanti hetupaccayā:. [202] Hetuyā nava avigate nava sabbattha nava. [203] Nahetuṃ naabyākataṃ dhammaṃ paṭicca nahetu naabyākato dhammo uppajjati hetupaccayā: kusalākusalaṃ nahetuṃ ekaṃ khandhaṃ paṭicca tayo khandhā tayo khandhe paṭicca . nahetuṃ naabyākataṃ dhammaṃ paṭicca nanahetu naabyākato dhammo uppajjati hetupaccayā: nahetuṃ naabyākataṃ dhammaṃ paṭicca nahetu naabyākato ca nanahetu naabyākato ca dhammā uppajjanti hetupaccayā:. [204] Nanahetuṃ naabyākataṃ dhammaṃ paṭicca nanahetu naabyākato dhammo uppajjati hetupaccayā: tīṇi. [205] Nahetuṃ naabyākatañca nanahetuṃ naabyākatañca dhammaṃ paṭicca nahetu naabyākato dhammo uppajjati hetupaccayā: nahetuṃ

--------------------------------------------------------------------------------------------- page55.

Naabyākatañca nanahetuṃ naabyākatañca dhammaṃ paṭicca nanahetu naabyākato dhammo uppajjati hetupaccayā: nahetuṃ naabyākatañca nanahetuṃ naabyākatañca dhammaṃ paṭicca nahetu naabyākato ca nanahetu naabyākato ca dhammā uppajjanti hetupaccayā:. [206] Hetuyā nava avigate nava sabbattha nava.


             The Pali Tipitaka in Roman Character Volume 45 page 52-55. https://84000.org/tipitaka/read/roman_read.php?B=45&A=1026&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=45&A=1026&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.1&item=192&items=15              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=45&siri=14              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45&i=192              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]