ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Sutta Pitaka Vol 37 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ

                   Nasaraṇaduka navedanāttikaṃ
     [271]  Nasaraṇaṃ  nasukhāya  vedanāya  sampayuttaṃ  dhammaṃ  paṭicca  ...
Nasaraṇaṃ    nadukkhāya   vedanāya   sampayuttaṃ   dhammaṃ  paṭicca  ...  nasaraṇaṃ
naadukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca ....
                    Nasaraṇaduka navipākattikaṃ
     [272]  Nasaraṇaṃ  navipākaṃ  dhammaṃ  paṭicca ... Nasaraṇaṃ navipākadhammadhammaṃ
paṭicca ... Nasaraṇaṃ nanevavipākanavipākadhammadhammaṃ paṭicca ....
                Nasaraṇaduka naupādinnupādāniyattikaṃ
     [273]    Nasaraṇaṃ    naupādinnupādāniyaṃ    dhammaṃ   paṭicca   ...
Nasaraṇaṃ     naanupādinnupādāniyaṃ     dhammaṃ     paṭicca    ...    nasaraṇaṃ
naanupādinnaanupādāniyaṃ dhammaṃ paṭicca ....
                         .pe.
                   Nasaraṇaduka nasanidassanattikaṃ
     [274]    Nasaraṇaṃ    nasanidassanasappaṭighaṃ   dhammaṃ   paṭicca   nasaraṇo

--------------------------------------------------------------------------------------------- page70.

Nasanidassanasappaṭigho dhammo uppajjati hetupaccayā: nasaraṇaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca naaraṇo nasanidassanasappaṭigho dhammo uppajjati hetupaccayā: nasaraṇaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca nasaraṇo nasanidassanasappaṭigho ca naaraṇo nasanidassana- sappaṭigho ca dhammā uppajjanti hetupaccayā: . naaraṇaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca naaraṇo nasanidassanasappaṭigho dhammo uppajjati hetupaccayā: naaraṇaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca nasaraṇo nasanidassanasappaṭigho dhammo uppajjati hetupaccayā: naaraṇaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca nasaraṇo nasanidassana- sappaṭigho ca naaraṇo nasanidassanasappaṭigho ca dhammā uppajjanti hetupaccayā: . nasaraṇaṃ nasanidassanasappaṭighañca naaraṇaṃ nasanidassana- sappaṭighañca dhammaṃ paṭicca nasaraṇo nasanidassanasappaṭigho dhammo uppajjati hetupaccayā: tīṇi. [275] Hetuyā nava. [276] Nasaraṇaṃ naanidassanasappaṭighaṃ dhammaṃ paṭicca nasaraṇo naanidassanasappaṭigho dhammo uppajjati hetupaccayā: . naaraṇaṃ naanidassanasappaṭighaṃ dhammaṃ paṭicca naaraṇo naanidassanasappaṭigho dhammo uppajjati hetupaccayā: naaraṇaṃ naanidassanasappaṭighaṃ dhammaṃ paṭicca nasaraṇo naanidassanasappaṭigho dhammo uppajjati hetupaccayā: naaraṇaṃ naanidassanasappaṭighaṃ dhammaṃ paṭicca nasaraṇo

--------------------------------------------------------------------------------------------- page71.

Naanidassanasappaṭigho ca naaraṇo naanidassanasappaṭigho ca dhammā uppajjanti hetupaccayā: . nasaraṇaṃ nasanidassanasappaṭighañca naaraṇaṃ naanidassanasappaṭighañca dhammaṃ paṭicca nasaraṇo naanidassanasappaṭigho dhammo uppajjati hetupaccayā:. [277] Hetuyā pañca ārammaṇe dve avigate pañca. Sahajātavārepi pañhāvārepi sabbattha vitthāretabbaṃ. [278] Nasaraṇaṃ naanidassanaappaṭighaṃ dhammaṃ paṭicca nasaraṇo naanidassanaappaṭigho dhammo uppajjati hetupaccayā:. [279] Hetuyā ekaṃ sabbattha vitthāro. Paccanīya dukattikapaṭṭhānaṃ niṭṭhitaṃ. ----------


             The Pali Tipitaka in Roman Character Volume 45 page 69-71. https://84000.org/tipitaka/read/roman_read.php?B=45&A=1367&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=45&A=1367&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.1&item=271&items=9              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=45&siri=20              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45&i=271              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]