ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Sutta Pitaka Vol 37 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ

                    Nasaraṇadukanasahetukadukaṃ
     [506]   Nasaraṇaṃ  nasahetukaṃ  dhammaṃ  paṭicca  ...  nasaraṇaṃ  naahetukaṃ
dhammaṃ paṭicca ....
                  Nasaraṇadukanahetusampayuttadukaṃ
     [507]   Nasaraṇaṃ   nahetusampayuttaṃ   dhammaṃ   paṭicca   ...  nasaraṇaṃ
nahetuvippayuttaṃ dhammaṃ paṭicca ....
                   Nasaraṇadukanahetusahetukadukaṃ
     [508]   Nasaraṇaṃ   nahetuñcevanaahetukañca   dhammaṃ   paṭicca   ...
Nasaraṇaṃ naahetukañcevananacahetuṃ dhammaṃ paṭicca ....
                 Nasaraṇadukanahetuhetusampayuttadukaṃ
     [509]    Nasaraṇaṃ    nahetuñcevanahetuvippayuttañca   dhammaṃ   paṭicca
... Nasaraṇaṃ nahetuvippayuttañcevananacahetuṃ dhammaṃ paṭicca ....
                  Nasaraṇadukanahetunasahetukadukaṃ
     [510]  Nasaraṇaṃ  nahetuṃ  nasahetukaṃ  dhammaṃ  paṭicca ... Nasaraṇaṃ nahetuṃ
naahetukaṃ dhammaṃ paṭicca ....
                     Nasaraṇadukacūḷantaradukaṃ
     [511]  Nasaraṇaṃ   naappaccayaṃ   dhammaṃ   paṭicca   ...   .  nasaraṇaṃ
Naasaṅkhataṃ   dhammaṃ   paṭicca   ...   .  nasaraṇaṃ  nasanidassanaṃ  dhammaṃ  paṭicca
...   .  nasaraṇaṃ   nasappaṭighaṃ   dhammaṃ   paṭicca  ...  nasaraṇaṃ   naappaṭighaṃ
dhammaṃ  paṭicca  ...  .  nasaraṇaṃ  narūpiṃ  dhammaṃ  paṭicca  ...  nasaraṇaṃ naarūpiṃ
dhammaṃ   paṭicca  ...  .   nasaraṇaṃ   nalokiyaṃ  dhammaṃ  paṭicca  ...  nasaraṇaṃ
nalokuttaraṃ   dhammaṃ   paṭicca  ...  .   nasaraṇaṃ   nakenaciviññeyyaṃ   dhammaṃ
paṭicca ... Nasaraṇaṃ nakenacinaviññeyyaṃ dhammaṃ paṭicca ....
                  Nasaraṇadukanoāsavagocchakadukaṃ
     [512]  Nasaraṇaṃ  noāsavaṃ  dhammaṃ  paṭicca  ...  nasaraṇaṃ  nanoāsavaṃ
dhammaṃ  paṭicca  ...  .  nasaraṇaṃ  nasāsavaṃ dhammaṃ paṭicca ... Nasaraṇaṃ naanāsavaṃ
dhammaṃ  paṭicca  ...  .  nasaraṇaṃ  naāsavasampayuttaṃ  dhammaṃ paṭicca ... Nasaraṇaṃ
naāsavavippayuttaṃ    dhammaṃ   paṭicca   ...   .   nasaraṇaṃ   naāsavañceva-
naanāsavañca   dhammaṃ   paṭicca   ...   nasaraṇaṃ  naanāsavañcevananocaāsavaṃ
dhammaṃ   paṭicca   ...   .  nasaraṇaṃ  naāsavañcevanaāsavavippayuttañca  dhammaṃ
paṭicca   ...   nasaraṇaṃ   naāsavavippayuttañcevananocaāsavaṃ   dhammaṃ  paṭicca
...   .   nasaraṇaṃ  āsavavippayuttaṃ  nasāsavaṃ  dhammaṃ  paṭicca  ...  nasaraṇaṃ
āsavavippayuttaṃ naanāsavaṃ dhammaṃ paṭicca ....
                    Nasaraṇadukachagocchakadukaṃ
     [513]  Nasaraṇaṃ  nosaññojanaṃ  dhammaṃ  paṭicca  ...  nasaraṇaṃ  noganthaṃ
dhammaṃ    paṭicca   ...   nasaraṇaṃ   nooghaṃ   dhammaṃ  paṭicca  ...  nasaraṇaṃ
noyogaṃ   dhammaṃ   paṭicca  ...   nasaraṇaṃ   nonīvaraṇaṃ   dhammaṃ  paṭicca ...
Nasaraṇaṃ noparāmāsaṃ dhammaṃ paṭicca ....
                     Nasaraṇadukamahantaradukaṃ
     [514]  Nasaraṇaṃ   nasārammaṇaṃ   dhammaṃ   paṭicca ... .  Saṅkhittaṃ .
Nasaraṇaṃ  nacittaṃ  dhammaṃ  paṭicca  ...  .   nasaraṇaṃ  nacetasikaṃ  dhammaṃ  paṭicca
...  .  nasaraṇaṃ  nacittasampayuttaṃ  dhammaṃ  paṭicca  ...  .  nasaraṇaṃ nacitta-
saṃsaṭṭhaṃ   dhammaṃ   paṭicca  ...  .  nasaraṇaṃ  nacittasamuṭṭhānaṃ  dhammaṃ  paṭicca
...  .  nasaraṇaṃ  nacittasahabhuṃ  dhammaṃ  paṭicca .... Nasaraṇaṃ nacittānuparivattiṃ
dhammaṃ  paṭicca  ...  .  nasaraṇaṃ  nacittasaṃsaṭṭhasamuṭṭhānaṃ  dhammaṃ paṭicca ....
Nasaraṇaṃ    nacittasaṃsaṭṭhasamuṭṭhānasahabhuṃ   dhammaṃ   paṭicca   ...   .   nasaraṇaṃ
nacittasaṃsaṭṭhasamuṭṭhānānuparivattiṃ     dhammaṃ    paṭicca   ...   .    nasaraṇaṃ
naajjhattikaṃ  dhammaṃ  paṭicca  ...  nasaraṇaṃ  nabāhiraṃ  dhammaṃ  paṭicca  ... .
Nasaraṇaṃ   naupādā   dhammaṃ  paṭicca  ...  .   nasaraṇaṃ  naupādinnaṃ   dhammaṃ
paṭicca ... Nasaraṇaṃ naanupādinnaṃ dhammaṃ paṭicca ....
                    Nasaraṇadukadvigocchakadukaṃ
     [515]  Nasaraṇaṃ  noupādānaṃ  dhammaṃ  paṭicca  ...  nasaraṇaṃ nokilesaṃ
dhammaṃ paṭicca ....
                      Nasaraṇadukapiṭṭhidukaṃ
     [516]   Nasaraṇaṃ   nadassanenapahātabbaṃ  dhammaṃ  paṭicca  ...  nasaraṇaṃ
nanadassanenapahātabbaṃ    dhammaṃ    paṭicca   ...  .   nasaraṇaṃ  nabhāvanāya-
pahātabbaṃ   dhammaṃ   paṭicca   ...   nasaraṇaṃ   nanabhāvanāyapahātabbaṃ  dhammaṃ
Paṭicca   ...   .  nasaraṇaṃ  nadassanenapahātabbahetukaṃ  dhammaṃ  paṭicca  ...
Nasaraṇaṃ   nanadassanenapahātabbahetukaṃ   dhammaṃ   paṭicca   ...   .   nasaraṇaṃ
nabhāvanāyapahātabbahetukaṃ   dhammaṃ   paṭicca   ...   nasaraṇaṃ   nanabhāvanāya-
pahātabbahetukaṃ    dhammaṃ   paṭicca  ...  .   nasaraṇaṃ   nasavitakkaṃ   dhammaṃ
paṭicca  ...  nasaraṇaṃ  naavitakkaṃ  dhammaṃ  paṭicca  ...  .  nasaraṇaṃ nasavicāraṃ
dhammaṃ paṭicca ... Nasaraṇaṃ naavicāraṃ dhammaṃ paṭicca ....
     {516.1}  Nasaraṇaṃ  nasappītikaṃ  dhammaṃ  paṭicca  ...  nasaraṇaṃ naappītikaṃ
dhammaṃ   paṭicca  ...  .   nasaraṇaṃ   napītisahagataṃ  dhammaṃ  paṭicca ... Nasaraṇaṃ
nanapītisahagataṃ   dhammaṃ   paṭicca  ...  .  nasaraṇaṃ  nasukhasahagataṃ  dhammaṃ  paṭicca
...  nasaraṇaṃ  nanasukhasahagataṃ  dhammaṃ  paṭicca  ... . Nasaraṇaṃ naupekkhāsahagataṃ
dhammaṃ   paṭicca   ...   nasaraṇaṃ  nanaupekkhāsahagataṃ  dhammaṃ  paṭicca ... .
Nasaraṇaṃ   nakāmāvacaraṃ   dhammaṃ   paṭicca  ...  nasaraṇaṃ  nanakāmāvacaraṃ  dhammaṃ
paṭicca  ...  .  nasaraṇaṃ  narūpāvacaraṃ  dhammaṃ paṭicca ... Nasaraṇaṃ nanarūpāvacaraṃ
dhammaṃ   paṭicca   ...  .  nasaraṇaṃ  naarūpāvacaraṃ  dhammaṃ  paṭicca ... Nasaraṇaṃ
nanaarūpāvacaraṃ  dhammaṃ  paṭicca  ...  .  nasaraṇaṃ  napariyāpannaṃ  dhammaṃ  paṭicca
...   nasaraṇaṃ   naapariyāpannaṃ   dhammaṃ   paṭicca  .... Nasaraṇaṃ naniyyānikaṃ
dhammaṃ   paṭicca   ...   nasaraṇaṃ  naaniyyānikaṃ  dhammaṃ  paṭicca .... Nasaraṇaṃ
naniyataṃ dhammaṃ paṭicca ... Nasaraṇaṃ naaniyataṃ dhammaṃ paṭicca ....
     [517]   Nasaraṇaṃ   nasauttaraṃ   dhammaṃ   paṭicca  nasaraṇo  nasauttaro
Dhammo uppajjati hetupaccayā:.
     [518] Hetuyā ekaṃ sabbattha vitthāro.
     [519]   Nasaraṇaṃ    naanuttaraṃ   dhammaṃ  paṭicca  nasaraṇo  naanuttaro
dhammo   uppajjati   hetupaccayā:   ekaṃ  .   naaraṇaṃ   naanuttaraṃ  dhammaṃ
paṭicca    naaraṇo    naanuttaro    dhammo    uppajjati    hetupaccayā:
naaraṇaṃ    naanuttaraṃ    dhammaṃ    paṭicca    nasaraṇo   naanuttaro   dhammo
uppajjati   hetupaccayā:   naaraṇaṃ   naanuttaraṃ   dhammaṃ   paṭicca   nasaraṇo
naanuttaro    ca    naaraṇo    naanuttaro    ca    dhammā   uppajjanti
hetupaccayā:   .   nasaraṇaṃ   naanuttarañca   naaraṇaṃ   naanuttarañca   dhammaṃ
paṭicca nasaraṇo naanuttaro dhammo uppajjati hetupaccayā:.
     [520] Hetuyā pañca sabbattha vitthāro.
       Sahajātavārampi paccayavārampi nissayavārampi saṃsaṭṭhavārampi
           sampayuttavārampi pañhāvārampi vitthāretabbaṃ.
                 Paccanīyadukadukapaṭṭhānaṃ niṭṭhitaṃ.
                            -----------



             The Pali Tipitaka in Roman Character Volume 45 page 130-134. https://84000.org/tipitaka/read/roman_read.php?B=45&A=2569              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=45&A=2569              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.1&item=506&items=15              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=45&siri=39              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45&i=506              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=12882              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=12882              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]