ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Sutta Pitaka Vol 37 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ

                   Vipākattikenavipākattikaṃ
     [27]   Vipākaṃ    dhammaṃ   paṭicca   navipāko   dhammo   uppajjati
hetupaccayā:   vipākaṃ   dhammaṃ   paṭicca    navipākadhammadhammo    uppajjati
hetupaccayā:    vipākaṃ    dhammaṃ    paṭicca   nanevavipākanavipākadhammadhammo
uppajjati   hetupaccayā:   vipākaṃ   dhammaṃ    paṭicca    navipākadhammadhammo
ca   nanevavipākanavipākadhammadhammo   ca   dhammā  uppajjanti  hetupaccayā:
vipākaṃ   dhammaṃ   paṭicca   navipāko   ca   navipākadhammadhammo   ca  dhammā
uppajjanti hetupaccayā: pañca.
     [28]    Vipākadhammadhammaṃ    paṭicca   navipākadhammadhammo   uppajjati
hetupaccayā:    vipākadhammadhammaṃ   paṭicca   navipāko   dhammo   uppajjati
hetupaccayā:     vipākadhammadhammaṃ     paṭicca     nanevavipākanavipākadhamma-
dhammo   uppajjati   hetupaccayā:   vipākadhammadhammaṃ   paṭicca   navipāko
ca   nanevavipākanavipākadhammadhammo   ca   dhammā  uppajjanti  hetupaccayā:
vipākadhammadhammaṃ   paṭicca    navipāko    ca  navipākadhammadhammo  ca  dhammā
uppajjanti hetupaccayā: pañca.
     [29]    Nevavipākanavipākadhammadhammaṃ   paṭicca   nanevavipākanavipāka-
dhammadhammo     uppajjati     hetupaccayā:    nevavipākanavipākadhammadhammaṃ

--------------------------------------------------------------------------------------------- page145.

Paṭicca navipāko dhammo uppajjati hetupaccayā: nevavipāka- navipākadhammadhammaṃ paṭicca navipākadhammadhammo uppajjati hetupaccayā: nevavipākanavipākadhammadhammaṃ paṭicca navipākadhamma- dhammo ca nanevavipākanavipākadhammadhammo ca dhammā uppajjanti hetupaccayā: nevavipākanavipākadhammadhammaṃ paṭicca navipāko ca navipākadhammadhammo ca dhammā uppajjanti hetupaccayā: pañca. [30] Vipākañca nevavipākanavipākadhammadhammañca dhammaṃ paṭicca navipāko dhammo uppajjati hetupaccayā: vipākañca nevavipāka- navipākadhammadhammañca dhammaṃ paṭicca navipākadhammadhammo uppajjati hetupaccayā: vipākañca nevavipākanavipākadhammadhammañca dhammaṃ paṭicca nanevavipākanavipākadhammadhammo uppajjati hetupaccayā: vipākañca nevavipākanavipākadhammadhammañca dhammaṃ paṭicca navipākadhammadhammo ca nanevavipākanavipākadhammadhammo ca dhammā uppajjanti hetupaccayā: vipākañca nevavipākanavipākadhammadhammañca dhammaṃ paṭicca navipāko ca navipākadhammadhammo ca dhammā uppajjanti hetupaccayā: pañca. [31] Vipākadhammadhammañca nevavipākanavipākadhammadhammañca dhammaṃ paṭicca navipāko dhammo uppajjati hetupaccayā: vipākadhammadhammañca nevavipākanavipākadhammadhammañca dhammaṃ paṭicca navipākadhammadhammo uppajjati hetupaccayā: vipākadhammadhammañca nevavipākanavipākadhammadhammañca

--------------------------------------------------------------------------------------------- page146.

Dhammaṃ paṭicca navipāko ca nanevavipākanavipākadhammadhammo ca dhammā uppajjanti hetupaccayā: tīṇi. [32] Vipākaṃ dhammaṃ paṭicca navipākadhammadhammo uppajjati ārammaṇapaccayā: tīṇi . vipākadhammadhammaṃ paṭicca navipāko dhammo uppajjati ārammaṇapaccayā: tīṇi . nevavipākanavipākadhammadhammaṃ paṭicca nanevavipākanavipākadhammadhammo uppajjati ārammaṇapaccayā: pañca . vipākañca nevavipākanavipākadhammadhammañca dhammaṃ paṭicca navipākadhammadhammo uppajjati ārammaṇapaccayā: tīṇi. [33] Hetuyā tevīsa ārammaṇe cuddasa .pe. Avigate tevīsa. [34] Nahetuyā aṭṭhārasa naārammaṇe paṇṇarasa. Sahajātavārampi paccayavārampi nissayavārampi saṃsaṭṭhavārampi sampayuttavārampi vitthāretabbaṃ. [35] Vipāko dhammo navipākassa dhammassa hetupaccayena paccayo: vipāko dhammo navipākadhammadhammassa hetupaccayena paccayo: vipāko dhammo nanevavipākanavipākadhammadhammassa hetupaccayena paccayo: vipāko dhammo navipākadhammadhammassa ca nanevavipākanavipākadhamma- dhammassa ca dhammassa hetupaccayena paccayo: vipāko dhammo navipākassa ca navipākadhammadhammassa ca dhammassa hetupaccayena paccayo: pañca.

--------------------------------------------------------------------------------------------- page147.

[36] Vipāko dhammo navipākassa dhammassa ārammaṇapaccayena paccayo: vipāko dhammo navipākadhammadhammassa ārammaṇapaccayena paccayo: vipāko dhammo nanevavipākanavipākadhammadhammassa ārammaṇa- paccayena paccayo: vipāko dhammo navipākassa ca nanevavipāka- navipākadhammadhammassa ca dhammassa ārammaṇapaccayena paccayo: vipāko dhammo navipākadhammadhammassa ca nanevavipākanavipākadhamma- dhammassa ca dhammassa ārammaṇapaccayena paccayo: vipāko dhammo navipākassa ca navipākadhammadhammassa ca dhammassa ārammaṇapaccayena paccayo: cha. [37] Vipākadhammadhammo navipākadhammadhammassa ārammaṇapaccayena paccayo: vipākadhammadhammo navipākassa dhammassa ārammaṇapaccayena paccayo: vipākadhammadhammo nanevavipākanavipākadhammadhammassa ārammaṇa- paccayena paccayo: vipākadhammadhammo navipākassa ca nanevavipāka- navipākadhammadhammassa ca dhammassa ārammaṇapaccayena paccayo: vipāka- dhammadhammo navipākadhammadhammassa ca nanevavipākanavipākadhammadhammassa ca dhammassa ārammaṇapaccayena paccayo: vipākadhammadhammo navipākassa ca navipākadhammadhammassa ca dhammassa ārammaṇapaccayena paccayo: cha. [38] Nevavipākanavipākadhammadhammo nanevavipākanavipākadhamma- dhammassa ārammaṇapaccayena paccayo: .pe. Cha.

--------------------------------------------------------------------------------------------- page148.

[39] Hetuyā terasa ārammaṇe aṭṭhārasa adhipatiyā sattarasa anantare soḷasa .pe. purejāte cha pacchājāte nava āsevane cha kamme cuddasa vipāke pañca .pe. indriye aṭṭhārasa .pe. Vippayutte dvādasa avigate tevīsa. Pañhāvāraṃ vitthāretabbaṃ.


             The Pali Tipitaka in Roman Character Volume 45 page 144-148. https://84000.org/tipitaka/read/roman_read.php?B=45&A=2841&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=45&A=2841&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.2&item=27&items=13              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=45&siri=42              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45&i=547              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]