ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 45 : PALI ROMAN Sutta Pitaka Vol 37 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ

                     Pitittikenapitittikam
     [66]   Pitisahagatam   dhammam   paticca  napitisahagato  dhammo  uppajjati
hetupaccaya:     pitisahagatam    dhammam    paticca    nasukhasahagato    dhammo
uppajjati     hetupaccaya:    pitisahagatam    dhammam   paticca   naupekkha-
sahagato     dhammo    uppajjati    hetupaccaya:    pitisahagatam    dhammam
paticca   napitisahagato   ca   naupekkhasahagato   ca   dhamma   uppajjanti
hetupaccaya:   pitisahagatam   dhammam   paticca   nasukhasahagato  ca  naupekkha-
sahagato    ca   dhamma   uppajjanti   hetupaccaya:   pitisahagatam   dhammam
paticca    napitisahagato    ca    nasukhasahagato    ca   dhamma   uppajjanti
hetupaccaya:   pitisahagatam   dhammam   paticca   napitisahagato  ca  nasukhasahagato
ca naupekkhasahagato ca dhamma uppajjanti hetupaccaya: satta.
     [67]   Sukhasahagatam   dhammam   paticca  nasukhasahagato  dhammo  uppajjati
hetupaccaya: satta.
     [68]   Upekkhasahagatam   dhammam   paticca  naupekkhasahagato  dhammo
uppajjati hetupaccaya: sattam.
     [69]   Pitisahagatanca   sukhasahagatanca   dhammam   paticca   napitisahagato
dhammo uppajjati hetupaccaya: satta.
     [70] Hetuya atthavisa arammane catuvisa avigate atthavisa.
           Sahajatavarampi sampayuttavarampi panhavarampi
                   sabbattha vittharetabbam.
                   Dassanattike nadassanattikam
     [71]   Dassanenapahatabbam    dhammam   paticca   nadassanenapahatabbo
dhammo    uppajjati    hetupaccaya:   dassanenapahatabbam   dhammam   paticca
nabhavanayapahatabbo    dhammo    uppajjati    hetupaccaya:   dassanena-
pahatabbam      dhammam      paticca     nanevadassanenanabhavanayapahatabbo
dhammo   uppajjati    hetupaccaya:    dassanenapahatabbam   dhammam   paticca
nabhavanayapahatabbo     ca     nanevadassanenanabhavanayapahatabbo     ca
dhamma    uppajjanti   hetupaccaya:   dassanenapahatabbam   dhammam   paticca
nadassanenapahatabbo   ca   nabhavanayapahatabbo   ca   dhamma  uppajjanti
hetupaccaya: panca.
     [72]    Bhavanayapahatabbam   dhammam   paticca   nabhavanayapahatabbo
dhammo uppajjati hetupaccaya: panca.
     [73]      Nevadassanenanabhavanayapahatabbam      dhammam     paticca
Nadassanenapahatabbo dhammo uppajjati hetupaccaya: tini.
     [74]    Dassanenapahatabbanca    nevadassanenanabhavanayapahatabbanca
dhammam   paticca   nadassanenapahatabbo   dhammo   uppajjati   hetupaccaya:
tini.
     [75]    Bhavanayapahatabbanca    nevadassanenanabhavanayapahatabbanca
dhammam   paticca   nadassanenapahatabbo   dhammo   uppajjati   hetupaccaya:
tini.
     [76] Hetuya ekunavisa avigate ekunavisa.
     Sahajatavarampi sampayuttavarampi panhavarampi vittharetabbam.
     Dassanenapahatabbahetukattike nadassanenapahatabbahetukattikam
     [77]   Dassanenapahatabbahetukam    dhammam    paticca    nadassanena-
pahatabbahetuko dhammo uppajjati hetupaccaya:.
     [78] Hetuya chabbisa avigate chabbisa vittharetabbam.



             The Pali Tipitaka in Roman Character Volume 45 page 155-157. https://84000.org/tipitaka/read/roman_read.php?B=45&A=3064&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=45&A=3064&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.2&item=66&items=13              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=45&siri=46              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45&i=586              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]