ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Sutta Pitaka Vol 37 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ

                     Nahetusampayuttadukaṃ
     [51]   Nahetusampayuttaṃ    dhammaṃ   paṭicca  nahetusampayutto  dhammo
uppajjati    hetupaccayā:    nahetusampayuttaṃ    dhammaṃ    paṭicca  nahetu-
vippayutto   dhammo   uppajjati   hetupaccayā:   nahetusampayuttaṃ   dhammaṃ
paṭicca   nahetusampayutto   ca   nahetuvippayutto   ca  dhammā  uppajjanti
hetupaccayā:    .    nahetuvippayuttaṃ    dhammaṃ   paṭicca  nahetuvippayutto
dhammo    uppajjati    hetupaccayā:    nahetuvippayuttaṃ    dhammaṃ   paṭicca
nahetusampayutto    dhammo    uppajjati    hetupaccayā:   nahetuvippayuttaṃ

--------------------------------------------------------------------------------------------- page17.

Dhammaṃ paṭicca nahetusampayutto ca nahetuvippayutto ca dhammā uppajjanti hetupaccayā:. [52] Hetuyā nava ārammaṇe cha avigate nava. Sahajātavārepi pañhāvārepi sabbattha vitthāretabbaṃ. Nahetusahetukadukaṃ [53] Nahetuñcevanaahetukañca dhammaṃ paṭicca nahetuceva- naahetukoca dhammo uppajjati hetupaccayā: nahetuñceva- naahetukañca dhammaṃ paṭicca naahetukocevananahetuca dhammo uppajjati hetupaccayā: nahetuñcevanaahetukañca dhammaṃ paṭicca nahetucevanaahetukoca naahetukocevananahetuca dhammā uppajjanti hetupaccayā . naahetukañcevananahetuñca dhammaṃ paṭicca naahetuko- cevananahetuca dhammo uppajjati hetupaccayā: naahetukañceva- nanahetuñca dhammaṃ paṭicca nahetucevanaahetukoca dhammo uppajjati hetupaccayā: naahetukañcevananahetuñca dhammaṃ paṭicca nahetuceva- naahetukoca naahetukocevananahetuca dhammā uppajjanti hetupaccayā: . nahetuñcevanaahetukañca naahetukañcevananahetuñca dhammaṃ paṭicca nahetucevanaahetukoca dhammo uppajjati hetupaccayā: tīṇi. [54] Hetuyā nava ārammaṇe nava avigate nava. Sahajātavārepi pañhāvārepi sabbattha vitthāro.

--------------------------------------------------------------------------------------------- page18.

Nahetuhetusampayuttadukaṃ [55] Nahetuñcevanahetuvippayuttañca dhammaṃ paṭicca nahetuceva- nahetuvippayuttoca dhammo uppajjati hetupaccayā: nahetuñceva- nahetuvippayuttañca dhammaṃ paṭicca nahetuvippayuttocevananahetuca dhammo uppajjati hetupaccayā: nahetuñcevanahetuvippayuttañca dhammaṃ paṭicca nahetucevanahetuvippayuttoca nahetuvippayuttocevananahetuca dhammā uppajjanti hetupaccayā: . nahetuvippayuttañcevananahetuñca dhammaṃ paṭicca nahetuvippayuttocevananahetuca dhammo uppajjati hetupaccayā: nahetuvippayuttañcevananahetuñca dhammaṃ paṭicca nahetu- cevanahetuvippayutto dhammo uppajjati hetupaccayā: nahetu- vippayuttañcevananahetuñca dhammaṃ paṭicca nahetucevanahetuvippayuttoca nahetuvippayuttocevananahetuca dhammā uppajjanti hetupaccayā: . [1]- [56] Hetuyā nava avigate nava sabbattha vitthāro. Nahetunasahetukadukaṃ [57] Nahetuṃ nasahetukaṃ dhammaṃ paṭicca nahetu nasahetuko dhammo uppajjati hetupaccayā: ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā. Nahetuṃ nasahetukaṃ dhammaṃ paṭicca nahetu naahetuko dhammo uppajjati hetupaccayā: paṭisandhikkhaṇe vatthuṃ paṭicca nahetu nasahetukā khandhā . nahetuṃ nasahetukaṃ dhammaṃ paṭicca nahetu nasahetuko ca nahetu naahetuko ca dhammā uppajjanti hetupaccayā: . nahetuṃ @Footnote: 1 Ma. nahetuñceva nahetuvippayuttañca nahetuvippayuttañceva na nahetuñca @dhammaṃ paṭicca nahetu ceva nahetuvippayutto ca dhammo uppajjati hetupaccayā. @tīṇi. (saṅkhittaṃ).

--------------------------------------------------------------------------------------------- page19.

Naahetukaṃ dhammaṃ paṭicca nahetu naahetuko dhammo uppajjati hetupaccayā: nahetuṃ naahetukaṃ dhammaṃ paṭicca nahetu nasahetuko dhammo uppajjati hetupaccayā: nahetuṃ naahetukaṃ dhammaṃ paṭicca nahetunasahetuko ca nahetu naahetuko ca dhammā uppajjanti hetupaccayā: . nahetuṃ nasahetukañca nahetuṃ naahetukañca dhammaṃ paṭicca nahetunasahetuko dhammo uppajjati hetupaccayā: nahetuṃ nasahetukañca nahetuṃ naahetukañca dhammaṃ paṭicca nahetu naahetuko dhammo uppajjati hetupaccayā: nahetuṃ nasahetukañca nahetuṃ naahetukañca dhammaṃ paṭicca nahetu nasahetuko ca nahetu naahetuko ca dhammā uppajjanti hetupaccayā:. [58] Hetuyā nava ārammaṇe nava 1- avigate nava. Sahajātavārampi sampayuttavārampi paṭiccavārasadisaṃ. [59] Nahetu nasahetuko dhammo nahetussa nasahetukassa dhammassa ārammaṇapaccayena paccayo: nahetu nasahetuko dhammo nahetussa naahetukassa dhammassa ārammaṇapaccayena paccayo: dve 2- . nahetu naahetuko dhammo nahetussa naahetukassa dhammassa ārammaṇapaccayena paccayo: nahetu naahetuko dhammo nahetussa nasahetukassa dhammassa ārammaṇapaccayena paccayo: dve 3-. [60] Ārammaṇe cattāri avigate cattāri 4-. Pañhāvārampi evaṃ vitthāretabbaṃ. [5]- @Footnote: 1 Ma. cattāri. 2-3 Ma. idaṃ pāṭhadvayaṃ natthi. 4 Ma. satta. @5 hetugocchakaṃ niṭṭhitaṃ.


             The Pali Tipitaka in Roman Character Volume 45 page 16-19. https://84000.org/tipitaka/read/roman_read.php?B=45&A=311&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=45&A=311&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.1&item=51&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=45&siri=5              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45&i=51              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]