ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Sutta Pitaka Vol 37 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ

                Hetusahetukadukenahetusahetukadukaṃ
     [135]    Hetuñcevasahetukañca    dhammaṃ    paṭicca    nahetuceva-
naahetukoca    dhammo   uppajjati   hetupaccayā:   hetuñcevasahetukañca
Dhammaṃ   paṭicca   naahetukocevananahetuca   dhammo  uppajjati  hetupaccayā:
hetuñcevasahetukañca       dhammaṃ      paṭicca      nahetucevanaahetukoca
naahetukocevananahetuca     dhammā     uppajjanti     hetupaccayā:  .
Sahetukañcevanacahetuṃ      dhammaṃ      paṭicca      naahetukocevananahetuca
dhammo     uppajjati     hetupaccayā:    sahetukañcevanacahetuṃ     dhammaṃ
paṭicca     nahetucevanaahetukoca    dhammo    uppajjati    hetupaccayā:
sahetukañcevanacahetuṃ       dhammaṃ      paṭicca      nahetucevanaahetukoca
naahetukocevananahetuca     dhammā     uppajjanti    hetupaccayā:   .
Hetuñcevasahetukañca      sahetukañcevanacahetuṃ       dhammaṃ       paṭicca
nahetucevanaahetukoca    dhammo   uppajjati   hetupaccayā:   hetuñceva-
sahetukañca    sahetukañcevanacahetuṃ    dhammaṃ    paṭicca   naahetukoceva-
nanahetuca    dhammo    uppajjati    hetupaccayā:   hetuñcevasahetukañca
sahetukañcevanacahetuṃ      dhammaṃ      paṭicca      nahetucevanaahetukoca
naahetukocevananahetuca dhammā uppajjanti hetupaccayā:.
     [136] Hetuyā nava.
            Sahajātavārampi pañhāvārampi vitthāretabbaṃ.
            Hetuhetusampayuttadukenahetuhetusampayuttadukaṃ
     [137]   Hetuñcevahetusampayuttañca   dhammaṃ   paṭicca   nahetuceva-
nahetuvippayuttoca    dhammo    uppajjati    hetupaccayā:   hetuñceva-
hetusampayuttañca      dhammaṃ     paṭicca     nahetuvippayuttocevananahetuca
Dhammo    uppajjati    hetupaccayā:    hetuñcevahetusampayuttañca   dhammaṃ
paṭicca      nahetucevanahetuvippayuttoca      nahetuvippayuttocevananahetuca
dhammā     uppajjanti    hetupaccayā:    .   hetusampayuttañcevanacahetuṃ
dhammaṃ     paṭicca     nahetuvippayuttocevananahetuca     dhammo   uppajjati
hetupaccayā:    hetusampayuttañcevanacahetuṃ   dhammaṃ   paṭicca   nahetuceva-
nahetuvippayuttoca      dhammo      uppajjati    hetupaccayā:   hetu-
sampayuttañcevanacahetuṃ     dhammaṃ    paṭicca    nahetucevanahetuvippayuttoca
nahetuvippayuttocevananahetuca dhammā uppajjanti hetupaccayā:.
     {137.1}     Hetuñcevahetusampayuttañca      hetusampayuttañceva-
nacahetuṃ     dhammaṃ     paṭicca    nahetuñcevanahetuvippayuttoca    dhammo
uppajjati      hetupaccayā:       hetuñcevahetusampayuttañca     hetu-
sampayuttañcevanacahetuṃ      dhammaṃ      paṭicca     nahetuvippayuttoceva-
nanahetuca      dhammo    uppajjati    hetupaccayā:    hetuñcevahetu-
sampayuttañca       hetusampayuttañcevanacahetuṃ       dhammaṃ       paṭicca
nahetucevanahetuvippayuttoca nahetuvippayuttocevananahetuca
dhammā uppajjanti hetupaccayā:.
     [138] Hetuyā nava.
            Sahajātavārampi pañhāvārampi vitthāretabbaṃ.
               Nahetusahetukaduke nahetunasahetukadukaṃ
     [139]  Nahetuṃ  sahetukaṃ  dhammaṃ  paṭicca  nahetu  nasahetuko  dhammo
uppajjati hetupaccayā:.
     [140] Hetuyā nava.
           Sahajātavārampi pañhāvārampi vitthāretabbaṃ.
     [141]   Sappaccayaṃ   dhammaṃ  paṭicca  naappaccayo  dhammo  uppajjati
hetupaccayā:.
     [142] Hetuyā ekaṃ.
                  Sappaccayadukenasappaccayadukaṃ
     [143]  Sappaccayo  dhammo  naappaccayassa dhammassa ārammaṇapaccayena
paccayo:  .  appaccayo  dhammo  naappaccayassa  dhammassa ārammaṇapaccayena
paccayo: .pe.
                   Saṅkhataṃ sappaccayasadisaṃ.
                  Sanidassanadukenasanidassanadukaṃ
     [144]   Anidassanaṃ   dhammaṃ  paṭicca  naanidassano  dhammo  uppajjati
hetupaccayā:    anidassanaṃ    dhammaṃ    paṭicca    nasanidassano     dhammo
uppajjati    hetupaccayā:    anidassanaṃ    dhammaṃ    paṭicca   nasanidassano
ca naanidassano ca dhammā uppajjanti hetupaccayā:.
     [145] Hetuyā tīṇi sabbattha tīṇi.



             The Pali Tipitaka in Roman Character Volume 45 page 170-173. https://84000.org/tipitaka/read/roman_read.php?B=45&A=3367              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=45&A=3367              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.2&item=135&items=11              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=45&siri=52              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45&i=655              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]