ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Sutta Pitaka Vol 37 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ

                   Sappaṭighadukenasappaṭighadukaṃ
     [146]   Sappaṭighaṃ   dhammaṃ   paṭicca   nasappaṭigho  dhammo  uppajjati
hetupaccayā:     sappaṭighaṃ     dhammaṃ     paṭicca    naappaṭigho    dhammo
uppajjati    hetupaccayā:    sappaṭighaṃ   dhammaṃ   paṭicca   nasappaṭigho   ca
Naappaṭigho    ca    dhammā   uppajjanti   hetupaccayā:   .    appaṭighaṃ
dhammaṃ     paṭicca     naappaṭigho    dhammo    uppajjati    hetupaccayā:
appaṭighaṃ      dhammaṃ     paṭicca     nasappaṭigho     dhammo     uppajjati
hetupaccayā:    appaṭighaṃ   dhammaṃ   paṭicca   nasappaṭigho   ca   naappaṭigho
ca    dhammā   uppajjanti   hetupaccayā:   .   sappaṭighañca   appaṭighañca
dhammaṃ     paṭicca     nasappaṭigho    dhammo    uppajjati    hetupaccayā:
sappaṭighañca     appaṭighañca    dhammaṃ    paṭicca     naappaṭigho     dhammo
uppajjati    hetupaccayā:    sappaṭighañca    appaṭighañca    dhammaṃ   paṭicca
nasappaṭigho ca naappaṭigho ca dhammā uppajjanti hetupaccayā:.
     [147] Hetuyā nava sabbattha vitthāro.
                      Rūpīduke narūpīdukaṃ
     [148] Rūpiṃ dhammaṃ paṭicca narūpī dhammo uppajjati hetupaccayā:.
     [149] Hetuyā nava sabbattha nava.
                    Lokiyadukenalokiyadukaṃ
     [150]   Lokiyaṃ   dhammaṃ   paṭicca   nalokuttaro  dhammo  uppajjati
hetupaccayā:  ekaṃ  .   lokuttaraṃ   dhammaṃ   paṭicca   nalokiyo   dhammo
uppajjati    hetupaccayā:    lokuttaraṃ    dhammaṃ    paṭicca   nalokuttaro
dhammo     uppajjati     hetupaccayā:     lokuttaraṃ    dhammaṃ    paṭicca
nalokiyo    ca   nalokuttaro   ca  dhammā  uppajjanti  hetupaccayā: .
Lokiyañca     lokuttarañca     dhammaṃ    paṭicca    nalokuttaro    dhammo
Uppajjati hetupaccayā:.
     [151] Hetuyā pañca sabbattha pañca.
              Kenaciviññeyyadukenakenaciviññeyyadukaṃ
     [152]    Kenaciviññeyyaṃ    dhammaṃ    paṭicca    nakenaciviññeyyo
dhammo    uppajjati    hetupaccayā:    kenaciviññeyyaṃ    dhammaṃ   paṭicca
nakenacinaviññeyyo     dhammo     uppajjati    hetupaccayā:    kenaci-
viññeyyaṃ     dhammaṃ     paṭicca    nakenaciviññeyyo    ca    nakenaci-
naviññeyyo    ca   dhammā   uppajjanti   hetupaccayā:   .   kenaci-
naviññeyyaṃ      dhammaṃ      paṭicca      nakenacinaviññeyyo     dhammo
uppajjati hetupaccayā: tīṇi.
     [153] Hetuyā nava sabbattha nava.



             The Pali Tipitaka in Roman Character Volume 45 page 173-175. https://84000.org/tipitaka/read/roman_read.php?B=45&A=3427              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=45&A=3427              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.2&item=146&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=45&siri=53              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45&i=666              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]