ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Sutta Pitaka Vol 37 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ

                    Kusalattikachagocchakaduke
                    nakusalattikachagocchakadukaṃ
     [384]   Akusalaṃ   saññojanaṃ   .  saṅkhittaṃ  .  ganthaṃ  oghaṃ  yogaṃ
nīvaraṇaṃ parāmāsaṃ .pe.
                    Kusalattikasārammaṇaduke
                    nakusalattikanasārammaṇadukaṃ
     [385]   Kusalaṃ   sārammaṇaṃ   dhammaṃ   paṭicca  nakusalo  nasārammaṇo
dhammo    uppajjati    hetupaccayā:    kusalaṃ   sārammaṇaṃ   dhammaṃ  paṭicca
naakusalo     nasārammaṇo    dhammo    uppajjati   hetupaccayā:   kusalaṃ
sārammaṇaṃ    dhammaṃ    paṭicca    nakusalo    nasārammaṇo   ca   naakusalo
nasārammaṇo   ca   dhammā   uppajjanti   hetupaccayā:   tīṇi  .  akusalaṃ
sārammaṇaṃ   dhammaṃ   paṭicca   naakusalo   nasārammaṇo   dhammo   uppajjati
hetupaccayā:   akusalaṃ   sārammaṇaṃ   dhammaṃ   paṭicca  nakusalo  nasārammaṇo
dhammo    uppajjati   hetupaccayā:   akusalaṃ   sārammaṇaṃ   dhammaṃ   paṭicca
nakusalo    nasārammaṇo    ca    naakusalo    nasārammaṇo   ca   dhammā
uppajjanti   hetupaccayā:   tīṇi   .  abyākataṃ  sārammaṇaṃ  dhammaṃ  paṭicca
nakusalo nasārammaṇo dhammo uppajjati hetupaccayā: tīṇi.
     [386] Hetuyā nava.
     [387]    Abyākataṃ    anārammaṇaṃ    dhammaṃ    paccayā   nakusalo
Naanārammaṇo      dhammo      uppajjati     hetupaccayā:    abyākataṃ
anārammaṇaṃ     dhammaṃ    paccayā    naakusalo    naanārammaṇo    dhammo
uppajjati    hetupaccayā:    abyākataṃ    anārammaṇaṃ    dhammaṃ   paccayā
nakusalo    naanārammaṇo    ca   naakusalo   naanārammaṇo   ca   dhammā
uppajjanti hetupaccayā:.
     [388] Hetuyā tīṇi.
              Kusalattikacittaduke nakusalattikanacittadukaṃ
     [389]   Kusalaṃ   cittaṃ   dhammaṃ   paṭicca  nakusalo  nacitto  dhammo
uppajjati    hetupaccayā:    kusalaṃ    cittaṃ   dhammaṃ   paṭicca   naakusalo
nacitto    dhammo   uppajjati    hetupaccayā:    kusalaṃ    cittaṃ   dhammaṃ
paṭicca    naabyākato    nacitto    dhammo    uppajjati   hetupaccayā:
kusalaṃ   cittaṃ    dhammaṃ   paṭicca    nakusalo   nacitto   ca   naabyākato
nacitto   ca   dhammā   uppajjanti   hetupaccayā:   kusalaṃ   cittaṃ  dhammaṃ
paṭicca    nakusalo    nacitto    ca   naakusalo   nacitto   ca   dhammā
uppajjanti   hetupaccayā:   pañca   .   akusalaṃ   cittaṃ   dhammaṃ   paṭicca
nakusalo    nacitto   dhammo   uppajjati   hetupaccayā:   akusalaṃ   cittaṃ
dhammaṃ   paṭicca   naakusalo   nacitto   dhammo   uppajjati   hetupaccayā:
akusalaṃ    cittaṃ    dhammaṃ    paṭicca    naabyākato    nacitto    dhammo
uppajjati    hetupaccayā:    akusalaṃ    cittaṃ   dhammaṃ   paṭicca   nakusalo
nacitto     ca    naabyākato    nacitto    ca    dhammā   uppajjanti
Hetupaccayā:   akusalaṃ  cittaṃ   dhammaṃ   paṭicca   naakusalo   nacitto   ca
naabyākato   nacitto   ca   dhammā  uppajjanti  hetupaccayā:  pañca .
Abyākataṃ   cittaṃ   dhammaṃ   paṭicca   nakusalo   nacitto  dhammo  uppajjati
hetupaccayā:    abyākataṃ   cittaṃ   dhammaṃ   paṭicca   naakusalo   nacitto
dhammo    uppajjati    hetupaccayā:   abyākataṃ   cittaṃ   dhammaṃ   paṭicca
nakusalo    nacitto    ca    naakusalo   nacitto  ca  dhammā  uppajjanti
hetupaccayā: tīṇi.
     [390] Hetuyā terasa.
     [391]   Kusalaṃ   nocittaṃ   dhammaṃ   paṭicca   naakusalo  nanocitto
dhammo   uppajjati    hetupaccayā:    kusalaṃ    nocittaṃ    dhammaṃ  paṭicca
naabyākato    nanocitto    dhammo    uppajjati   hetupaccayā:   kusalaṃ
nocittaṃ   dhammaṃ    paṭicca    naakusalo    nanocitto    ca  naabyākato
nanocitto   ca   dhammā   uppajjanti   hetupaccayā:   tīṇi   .  akusalaṃ
nocittaṃ    dhammaṃ    paṭicca    nakusalo   nanocitto   dhammo   uppajjati
hetupaccayā:     akusalaṃ     nocittaṃ    dhammaṃ    paṭicca    naabyākato
nanocitto     dhammo    uppajjati    hetupaccayā:    akusalaṃ   nocittaṃ
dhammaṃ   paṭicca   nakusalo   nanocitto   ca   naabyākato  nanocitto  ca
dhammā uppajjanti  hetupaccayā:  tīṇi .  abyākatāni tīṇi .
     [392] Hetuyā nava.
                    Kusalattikacetasikaduke
                    nakusalattikanacetasikadukaṃ
     [393]  Kusalaṃ  cetasikaṃ  dhammaṃ  paṭicca  nakusalo  nacetasiko  dhammo
uppajjati   hetupaccayā:    kusalaṃ   cetasikaṃ   dhammaṃ   paṭicca   naakusalo
nacetasiko    dhammo    uppajjati    hetupaccayā:  kusalaṃ  cetasikaṃ  dhammaṃ
paṭicca    naabyākato    nacetasiko   dhammo   uppajjati   hetupaccayā:
kusalaṃ   cetasikaṃ   dhammaṃ   paṭicca   naakusalo  nacetasiko  ca  naabyākato
nacetasiko    ca   dhammā   uppajjanti   hetupaccayā:   kusalaṃ   cetasikaṃ
dhammaṃ   paṭicca    nakusalo   nacetasiko   ca   naakusalo   nacetasiko  ca
dhammā uppajjanti hetupaccayā: pañca.
     {393.1}   Akusalaṃ   cetasikaṃ  dhammaṃ  paṭicca  naakusalo  nacetasiko
dhammo   uppajjati  hetupaccayā:  akusalaṃ  cetasikaṃ  dhammaṃ  paṭicca  nakusalo
nacetasiko   dhammo   uppajjati    hetupaccayā:   akusalaṃ  cetasikaṃ  dhammaṃ
paṭicca   naabyākato    nacetasiko   dhammo    uppajjati   hetupaccayā:
akusalaṃ   cetasikaṃ   dhammaṃ   paṭicca   nakusalo  nacetasiko  ca  naabyākato
nacetasiko   ca   dhammā   uppajjanti   hetupaccayā:    akusalaṃ  cetasikaṃ
dhammaṃ   paṭicca   nakusalo   nacetasiko   ca   naakusalo   nacetasiko   ca
dhammā    uppajjanti    hetupaccayā:   pañca   .   abyākataṃ   cetasikaṃ
dhammaṃ   paṭicca   nakusalo   nacetasiko   dhammo   uppajjati  hetupaccayā:
abyākataṃ    cetasikaṃ    dhammaṃ   paṭicca   naakusalo   nacetasiko   dhammo
uppajjati     hetupaccayā:     abyākataṃ    cetasikaṃ    dhammaṃ    paṭicca
Nakusalo    nacetasiko    ca    naakusalo    nacetasiko    ca    dhammā
uppajjanti hetupaccayā: tīṇi.
     [394] Hetuyā terasa. Acetasike nava.



             The Pali Tipitaka in Roman Character Volume 45 page 238-242. https://84000.org/tipitaka/read/roman_read.php?B=45&A=4686              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=45&A=4686              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.2&item=384&items=11              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=45&siri=74              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45&i=904              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]