ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 45 : PALI ROMAN Sutta Pitaka Vol 37 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ

            Vedanattikahetuduke navedanattikanahetudukam
     [460]   Sukhayavedanayasampayuttam   hetum   dhammam  paticca  nasukhaya-
vedanayasampayutto     nahetu     dhammo    uppajjati    hetupaccaya:
sukhayavedanayasampayuttam    hetum     dhammam    paticca   nadukkhayavedanaya-
sampayutto   nahetu   dhammo   uppajjati  hetupaccaya:  sukhayavedanaya-
sampayuttam    hetum    dhammam    paticca   naadukkhamasukhayavedanayasampayutto
nahetu   dhammo   uppajjati  hetupaccaya:  satta   .   dukkhayavedanaya-
sampayuttam   hetum   dhammam   paticca   nadukkhayavedanayasampayutto   nahetu
dhammo    uppajjati    hetupaccaya:   satta   .  adukkhamasukhayavedanaya-
sampayuttam    hetum    dhammam    paticca   naadukkhamasukhayavedanayasampayutto
nahetu dhammo uppajjati hetupaccaya: satta.
     [461] Hetuya ekavisa avigate ekavisa sabbattha ekavisa.
     [462]   Sukhayavedanayasampayuttam  nahetum  dhammam  paticca  nadukkhaya-
vedanayasampayutto     nanahetu    dhammo    uppajjati    hetupaccaya:
sukhayavedanayasampayuttam    nahetum     dhammam     paticca   naadukkhamasukhaya-
vedanayasampayutto     nanahetu     dhammo    uppajjati   hetupaccaya:
sukhayavedanayasampayuttam    nahetum    dhammam    paticca   nadukkhayavedanaya-
sampayutto      nanahetu      ca      naadukkhamasukhayavedanayasampayutto
nanahetu  ca  dhamma  uppajjanti  hetupaccaya:  tini  .  dukkhayavedanaya-
sampayuttam   nahetum   dhammam   paticca   nasukhayavedanayasampayutto  nanahetu
Dhammo    uppajjati    hetupaccaya:   tini   .   adukkhamasukhayavedanaya-
sampayuttam   nahetum   dhammam   paticca   nasukhayavedanayasampayutto  nanahetu
dhammo uppajjati hetupaccaya: tini.
     [463] Hetuya nava.
             Vipakattikahetuduke navipakattikanahetudukam
     [464]  Vipakam  hetum   dhammam   paticca   navipako   nahetu dhammo
uppajjati   hetupaccaya:   vipakam   hetum   dhammam   paticca  navipakadhamma-
dhammo   nahetu   dhammo   uppajjati  hetupaccaya:  vipakam  hetum  dhammam
paticca     nanevavipakanavipakadhammadhammo    nahetu    dhammo    uppajjati
hetupaccaya:   vipakam   hetum   dhammam   paticca  navipakadhammadhammo  nahetu
ca    nanevavipakanavipakadhammadhammo    nahetu    ca   dhamma   uppajjanti
hetupaccaya:    vipakam  hetum   dhammam   paticca   navipako   nahetu   ca
navipakadhammadhammo    nahetu    ca    dhamma   uppajjanti   hetupaccaya:
panca    .   vipakadhammadhammam   hetum   dhammam   paticca   navipakadhammadhammo
nahetu    dhammo    uppajjati    hetupaccaya:    vipakadhammadhammam   hetum
dhammam    paticca   navipako   nahetu   dhammo   uppajjati   hetupaccaya:
vipakadhammadhammam    hetum    dhammam    paticca   nanevavipakanavipakadhammadhammo
nahetu    dhammo    uppajjati    hetupaccaya:    vipakadhammadhammam   hetum
dhammam    paticca    navipako   nahetu   ca   nanevavipakanavipakadhammadhammo
nahetu    ca    dhamma    uppajjanti    hetupaccaya:    vipakadhammadhammam
Hetum   dhammam   paticca   navipako   nahetu  ca  navipakadhammadhammo  nahetu
ca    dhamma    uppajjanti    hetupaccaya:    panca   .   nevavipaka-
navipakadhammadhammam    hetum   dhammam   paticca   navipako   nahetu   dhammo
uppajjati       hetupaccaya:       nevavipakanavipakadhammadhammam     hetum
dhammam     paticca     navipakadhammadhammo    nahetu    dhammo    uppajjati
hetupaccaya:     nevavipakanavipakadhammadhammam     hetum    dhammam    paticca
navipako   nahetu   ca  navipakadhammadhammo  nahetu  ca  dhamma  uppajjanti
hetupaccaya: tini.
     [465] Hetuya terasa.
     [466]  Vipakam  nahetum  dhammam  paticca  navipakadhammadhammo  nanahetu
dhammo   uppajjati   hetupaccaya:  vipakam  nahetum  dhammam  paticca  naneva-
vipakanavipakadhammadhammo    nanahetu    dhammo   uppajjati   hetupaccaya:
vipakam   nahetum   dhammam   paticca  navipakadhammadhammo  nanahetu  ca  naneva-
vipakanavipakadhammadhammo      nanahetu     ca     dhamma     uppajjanti
hetupaccaya:    tini   .    vipakadhammadhammam   nahetum    dhammam    paticca
navipako   nanahetu   dhammo   uppajjati   hetupaccaya:   vipakadhammadhammam
nahetum   dhammam   paticca   nanevavipakanavipakadhammadhammo   nanahetu   dhammo
uppajjati    hetupaccaya:    vipakadhammadhammam   nahetum    dhammam    paticca
navipako    nanahetu    ca   nanevavipakanavipakadhammadhammo   nanahetu   ca
dhamma   uppajjanti   hetupaccaya:   tini   .  nevavipakanavipakadhammadhammam
Nahetum     dhammam     paticca     nanevavipakanavipakadhammadhammo    nanahetu
dhammo    uppajjati    hetupaccaya:   nevavipakanavipakadhammadhammam   nahetum
dhammam   paticca   navipako   nanahetu   dhammo   uppajjati   hetupaccaya:
.pe.    nevavipakanavipakadhammadhammam   nahetum   dhammam   paticca   navipako
nanahetu    ca    navipakadhammadhammo    nanahetu  ca   dhamma   uppajjanti
hetupaccaya:    panca   .   vipakam   nahetunca   nevavipakanavipakadhamma-
dhammam   nahetunca   dhammam   paticca   navipakadhammadhammo   nanahetu  dhammo
uppajjati hetupaccaya: tini.
     [467] Hetuya cuddasa.



             The Pali Tipitaka in Roman Character Volume 45 page 255-258. https://84000.org/tipitaka/read/roman_read.php?B=45&A=5019&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=45&A=5019&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.2&item=460&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=45&siri=77              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45&i=980              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]