ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Sutta Pitaka Vol 37 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ

            Vedanāttikahetuduke navedanāttikanahetudukaṃ
     [460]   Sukhāyavedanāyasampayuttaṃ   hetuṃ   dhammaṃ  paṭicca  nasukhāya-
vedanāyasampayutto     nahetu     dhammo    uppajjati    hetupaccayā:
sukhāyavedanāyasampayuttaṃ    hetuṃ     dhammaṃ    paṭicca   nadukkhāyavedanāya-
sampayutto   nahetu   dhammo   uppajjati  hetupaccayā:  sukhāyavedanāya-
sampayuttaṃ    hetuṃ    dhammaṃ    paṭicca   naadukkhamasukhāyavedanāyasampayutto
nahetu   dhammo   uppajjati  hetupaccayā:  satta   .   dukkhāyavedanāya-
sampayuttaṃ   hetuṃ   dhammaṃ   paṭicca   nadukkhāyavedanāyasampayutto   nahetu
dhammo    uppajjati    hetupaccayā:   satta   .  adukkhamasukhāyavedanāya-
sampayuttaṃ    hetuṃ    dhammaṃ    paṭicca   naadukkhamasukhāyavedanāyasampayutto
nahetu dhammo uppajjati hetupaccayā: satta.
     [461] Hetuyā ekavīsa avigate ekavīsa sabbattha ekavīsa.
     [462]   Sukhāyavedanāyasampayuttaṃ  nahetuṃ  dhammaṃ  paṭicca  nadukkhāya-
vedanāyasampayutto     nanahetu    dhammo    uppajjati    hetupaccayā:
sukhāyavedanāyasampayuttaṃ    nahetuṃ     dhammaṃ     paṭicca   naadukkhamasukhāya-
vedanāyasampayutto     nanahetu     dhammo    uppajjati   hetupaccayā:
sukhāyavedanāyasampayuttaṃ    nahetuṃ    dhammaṃ    paṭicca   nadukkhāyavedanāya-
sampayutto      nanahetu      ca      naadukkhamasukhāyavedanāyasampayutto
nanahetu  ca  dhammā  uppajjanti  hetupaccayā:  tīṇi  .  dukkhāyavedanāya-
sampayuttaṃ   nahetuṃ   dhammaṃ   paṭicca   nasukhāyavedanāyasampayutto  nanahetu
Dhammo    uppajjati    hetupaccayā:   tīṇi   .   adukkhamasukhāyavedanāya-
sampayuttaṃ   nahetuṃ   dhammaṃ   paṭicca   nasukhāyavedanāyasampayutto  nanahetu
dhammo uppajjati hetupaccayā: tīṇi.
     [463] Hetuyā nava.
             Vipākattikahetuduke navipākattikanahetudukaṃ
     [464]  Vipākaṃ  hetuṃ   dhammaṃ   paṭicca   navipāko   nahetu dhammo
uppajjati   hetupaccayā:   vipākaṃ   hetuṃ   dhammaṃ   paṭicca  navipākadhamma-
dhammo   nahetu   dhammo   uppajjati  hetupaccayā:  vipākaṃ  hetuṃ  dhammaṃ
paṭicca     nanevavipākanavipākadhammadhammo    nahetu    dhammo    uppajjati
hetupaccayā:   vipākaṃ   hetuṃ   dhammaṃ   paṭicca  navipākadhammadhammo  nahetu
ca    nanevavipākanavipākadhammadhammo    nahetu    ca   dhammā   uppajjanti
hetupaccayā:    vipākaṃ  hetuṃ   dhammaṃ   paṭicca   navipāko   nahetu   ca
navipākadhammadhammo    nahetu    ca    dhammā   uppajjanti   hetupaccayā:
pañca    .   vipākadhammadhammaṃ   hetuṃ   dhammaṃ   paṭicca   navipākadhammadhammo
nahetu    dhammo    uppajjati    hetupaccayā:    vipākadhammadhammaṃ   hetuṃ
dhammaṃ    paṭicca   navipāko   nahetu   dhammo   uppajjati   hetupaccayā:
vipākadhammadhammaṃ    hetuṃ    dhammaṃ    paṭicca   nanevavipākanavipākadhammadhammo
nahetu    dhammo    uppajjati    hetupaccayā:    vipākadhammadhammaṃ   hetuṃ
dhammaṃ    paṭicca    navipāko   nahetu   ca   nanevavipākanavipākadhammadhammo
nahetu    ca    dhammā    uppajjanti    hetupaccayā:    vipākadhammadhammaṃ
Hetuṃ   dhammaṃ   paṭicca   navipāko   nahetu  ca  navipākadhammadhammo  nahetu
ca    dhammā    uppajjanti    hetupaccayā:    pañca   .   nevavipāka-
navipākadhammadhammaṃ    hetuṃ   dhammaṃ   paṭicca   navipāko   nahetu   dhammo
uppajjati       hetupaccayā:       nevavipākanavipākadhammadhammaṃ     hetuṃ
dhammaṃ     paṭicca     navipākadhammadhammo    nahetu    dhammo    uppajjati
hetupaccayā:     nevavipākanavipākadhammadhammaṃ     hetuṃ    dhammaṃ    paṭicca
navipāko   nahetu   ca  navipākadhammadhammo  nahetu  ca  dhammā  uppajjanti
hetupaccayā: tīṇi.
     [465] Hetuyā terasa.
     [466]  Vipākaṃ  nahetuṃ  dhammaṃ  paṭicca  navipākadhammadhammo  nanahetu
dhammo   uppajjati   hetupaccayā:  vipākaṃ  nahetuṃ  dhammaṃ  paṭicca  naneva-
vipākanavipākadhammadhammo    nanahetu    dhammo   uppajjati   hetupaccayā:
vipākaṃ   nahetuṃ   dhammaṃ   paṭicca  navipākadhammadhammo  nanahetu  ca  naneva-
vipākanavipākadhammadhammo      nanahetu     ca     dhammā     uppajjanti
hetupaccayā:    tīṇi   .    vipākadhammadhammaṃ   nahetuṃ    dhammaṃ    paṭicca
navipāko   nanahetu   dhammo   uppajjati   hetupaccayā:   vipākadhammadhammaṃ
nahetuṃ   dhammaṃ   paṭicca   nanevavipākanavipākadhammadhammo   nanahetu   dhammo
uppajjati    hetupaccayā:    vipākadhammadhammaṃ   nahetuṃ    dhammaṃ    paṭicca
navipāko    nanahetu    ca   nanevavipākanavipākadhammadhammo   nanahetu   ca
dhammā   uppajjanti   hetupaccayā:   tīṇi   .  nevavipākanavipākadhammadhammaṃ
Nahetuṃ     dhammaṃ     paṭicca     nanevavipākanavipākadhammadhammo    nanahetu
dhammo    uppajjati    hetupaccayā:   nevavipākanavipākadhammadhammaṃ   nahetuṃ
dhammaṃ   paṭicca   navipāko   nanahetu   dhammo   uppajjati   hetupaccayā:
.pe.    nevavipākanavipākadhammadhammaṃ   nahetuṃ   dhammaṃ   paṭicca   navipāko
nanahetu    ca    navipākadhammadhammo    nanahetu  ca   dhammā   uppajjanti
hetupaccayā:    pañca   .   vipākaṃ   nahetuñca   nevavipākanavipākadhamma-
dhammaṃ   nahetuñca   dhammaṃ   paṭicca   navipākadhammadhammo   nanahetu  dhammo
uppajjati hetupaccayā: tīṇi.
     [467] Hetuyā cuddasa.



             The Pali Tipitaka in Roman Character Volume 45 page 255-258. https://84000.org/tipitaka/read/roman_read.php?B=45&A=5019              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=45&A=5019              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.2&item=460&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=45&siri=77              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45&i=980              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]