ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Sutta Pitaka Vol 37 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ

                 Anulomapaccanīyatikattikapaṭṭhānaṃ
           kusalattikavedanāttike nakusalattikanavedanāttikaṃ
     [714]  Kusalaṃ  sukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca nakusalo nasukhāya-
vedanāyasampayutto   dhammo   uppajjati   hetupaccayā:   kusalaṃ  sukhāya-
vedanāyasampayuttaṃ   dhammaṃ   paṭicca   naakusalo  nasukhāyavedanāyasampayutto
dhammo   uppajjati   hetupaccayā:  .pe.   kusalaṃ  sukhāyavedanāyasampayuttaṃ

--------------------------------------------------------------------------------------------- page295.

Dhammaṃ paṭicca nakusalo nasukhāyavedanāyasampayutto ca naakusalo nasukhāya- vedanāyasampayutto ca dhammā uppajjanti hetupaccayā: pañca. [715] Akusalaṃ sukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca naakusalo nasukhāyavedanāyasampayutto dhammo uppajjati hetupaccayā: akusalaṃ sukhāyavedanāya sampayuttaṃ dhammaṃ paṭicca nakusalo nasukhāyavedanāya- sampayutto dhammo uppajjati hetupaccayā: .pe. akusalaṃ sukhāya- vedanāyasampayuttaṃ dhammaṃ paṭicca nakusalo nasukhāyavedanāyasampayutto ca naakusalo nasukhāyavedanāyasampayutto ca dhammā uppajjanti hetupaccayā: pañca. [716] Abyākataṃ sukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca nakusalo nasukhāyavedanāyasampayutto dhammo uppajjati hetupaccayā: abyākataṃ sukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca naakusalo nasukhāya- vedanāyasampayutto dhammo uppajjati hetupaccayā: abyākataṃ sukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca nakusalo nasukhāyavedanāya- sampayutto ca naakusalo nasukhāyavedanāyasampayutto ca dhammā uppajjanti hetupaccayā: tīṇi. [717] Hetuyā terasa ārammaṇe nava avigate terasa. [718] Abyākataṃ sukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca nakusalo nasukhāyavedanāyasampayutto dhammo uppajjati

--------------------------------------------------------------------------------------------- page296.

Nahetupaccayā: tīṇi. [719] Kusalaṃ sukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca nakusalo nasukhāya- vedanāyasampayutto dhammo uppajjati naārammaṇapaccayā: kusalaṃ sukhāya- vedanāyasampayuttaṃ dhammaṃ paṭicca naakusalo nasukhāyavedanāyasampayutto dhammo uppajjati naārammaṇapaccayā: kusalaṃ sukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca nakusalo nasukhāyavedanāyasampayutto ca naakusalo nasukhāya- vedanāyasampayutto ca dhammā uppajjanti naārammaṇapaccayā: tīṇi . Akusalaṃ sukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca naakusalo nasukhāyavedanāya- sampayutto dhammo uppajjati naārammaṇapaccayā: tīṇi . abyākataṃ sukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca nakusalo nasukhāyavedanāyasampayutto dhammo uppajjati naārammaṇapaccayā: abyākataṃ sukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca naakusalo nasukhāyavedanāyasampayutto dhammo uppajjati naārammaṇapaccayā: abyākataṃ sukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca nakusalo nasukhāyavedanāyasampayutto ca naakusalo nasukhāyavedanāya- sampayutto ca dhammā uppajjanti naārammaṇapaccayā: tīṇi. [720] Nahetuyā tīṇi naārammaṇe nava naadhipatiyā terasa novigate nava. [721] Hetupaccayā naārammaṇe nava.

--------------------------------------------------------------------------------------------- page297.

[722] Nahetupaccayā ārammaṇe tīṇi. Sahajātavārampi paccayavārampi nissayavārampi saṃsaṭṭhavārampi sampayuttavārampi paṭiccavārasadisaṃ. [723] Kusalo sukhāyavedanāyasampayutto dhammo nakusalassa nasukhāya- vedanāyasampayuttassa dhammassa hetupaccayena paccayo: .pe. Ārammaṇe aṭṭhārasa. Pañhāvāraṃ vitthāretabbaṃ. [724] Akusalaṃ dukkhāyavedanāyasampayuttaṃ dhammaṃ paṭicca naakusalo nadukkhāyavedanāyasampayutto dhammo uppajjati hetupaccayā: akusalaṃ dukkhāyavedanāyasampayuttaṃ dhammaṃ paṭicca nakusalo nadukkhāyavedanāya- sampayutto dhammo uppajjati hetupaccayā: .pe. akusalaṃ dukkhāya- vedanāyasampayuttaṃ dhammaṃ paṭicca nakusalo nadukkhāyavedanāyasampayutto ca naakusalo nadukkhāyavedanāyasampayutto ca dhammā uppajjanti hetupaccayā:. [725] Hetuyā pañca ārammaṇe cha avigate aṭṭha. [726] Abyākataṃ dukkhāyavedanāyasampayuttaṃ dhammaṃ paṭicca nakusalo nadukkhāyavedanāyasampayutto dhammo uppajjati nahetupaccayā: abyākataṃ dukkhāyavedanāyasampayuttaṃ dhammaṃ paṭicca naakusalo nadukkhāyavedanāyasampayutto dhammo uppajjati nahetupaccayā: abyākataṃ dukkhāyavedanāyasampayuttaṃ dhammaṃ paṭicca nakusalo

--------------------------------------------------------------------------------------------- page298.

Nadukkhāyavedanāyasampayutto ca naakusalo nadukkhāyavedanāya- sampayutto ca dhammā uppajjanti nahetupaccayā:. [727] Nahetuyā tīṇi. Sahajātavārampi pañhāvārampi vitthāretabbaṃ. [728] Kusalaṃ adukkhamasukhāyavedanāyasampayuttaṃ dhammaṃ paṭicca nakusalo naadukkhamasukhāyavedanāyasampayutto dhammo uppajjati hetupaccayā:. [729] Hetuyā terasa sabbattha vitthāro.


             The Pali Tipitaka in Roman Character Volume 45 page 294-298. https://84000.org/tipitaka/read/roman_read.php?B=45&A=5804&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=45&A=5804&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.2&item=714&items=16              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=45&siri=88              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45&i=1234              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]