ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Sutta Pitaka Vol 37 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ

           Kusalattika vipākattike nakusalattika navipākattikaṃ
     [730]  Abyākataṃ   vipākaṃ   dhammaṃ   paṭicca   nakusalo   navipāko
dhammo uppajjati hetupaccayā:.
     [731] Hetuyā tīṇi.
     [732]   Kusalaṃ    vipākadhammadhammaṃ    paṭicca   nakusalo   navipāka-
dhammadhammo   uppajjati   hetupaccayā:   kusalaṃ   vipākadhammadhammaṃ   paṭicca
naakusalo     navipākadhammadhammo     uppajjati     hetupaccayā:    kusalaṃ
vipākadhammadhammaṃ    paṭicca    nakusalo   navipākadhammadhammo   ca   naakusalo
navipākadhammadhammo    ca    dhammā    uppajjanti   hetupaccayā:  tīṇi .
Akusalaṃ     vipākadhammadhammaṃ     paṭicca     naakusalo    navipākadhammadhammo
uppajjati    hetupaccayā:    akusalaṃ   vipākadhammadhammaṃ   paṭicca   nakusalo
navipākadhammadhammo    uppajjati    hetupaccayā:   akusalaṃ   vipākadhammadhammaṃ
Paṭicca   nakusalo   navipākadhammadhammo   ca   naakusalo   navipākadhammadhammo
ca dhammā uppajjanti hetupaccayā:.
     [733] Hetuyā cha.
     [734]   Abyākataṃ    nevavipākanavipākadhammadhammaṃ   paṭicca  nakusalo
nanevavipākanavipākadhammadhammo     uppajjati     hetupaccayā:    abyākataṃ
nevavipākanavipākadhammadhammaṃ     paṭicca    naakusalo    nanevavipākanavipāka-
dhammadhammo    uppajjati    hetupaccayā:   abyākataṃ  nevavipākanavipāka-
dhammadhammaṃ     paṭicca     nakusalo    nanevavipākanavipākadhammadhammo    ca
naakusalo     nanevavipākanavipākadhammadhammo    ca    dhammā    uppajjanti
hetupaccayā:.
     [735] Hetuyā tīṇi.
                Kusalattikaupādinnupādāniyattike
                nakusalattikanaupādinnupādāniyattikaṃ
     [736]   Abyākataṃ   upādinnupādāniyaṃ   dhammaṃ   paṭicca   nakusalo
naupādinnupādāniyo     dhammo    uppajjati    hetupaccayā:   abyākataṃ
upādinnupādāniyaṃ    dhammaṃ    paṭicca    naakusalo    naupādinnupādāniyo
dhammo   uppajjati   hetupaccayā:   abyākataṃ   upādinnupādāniyaṃ   dhammaṃ
paṭicca   nakusalo  naupādinnupādāniyo  ca  naakusalo  naupādinnupādāniyo
ca dhammā uppajjanti hetupaccayā:.
     [737] Hetuyā tīṇi.
     [738]    Kusalo     anupādinnupādāniyo    dhammo    nakusalassa
naanupādinnupādāniyassa      dhammassa     ārammaṇapaccayena     paccayo:
...    naakusalassa     naanupādinnupādāniyassa     ...     naakusalassa
naanupādinnupādāniyassa      ca     nakusalassa     naanupādinnupādāniyassa
ca   dhammassa    ārammaṇapaccayena    paccayo:   .   akusale   tīṇi .
Abyākataanupādinnupādāniye  tīṇiyeva .pe.
     [739]   Kusalaṃ   anupādinnaanupādāniyaṃ   dhammaṃ   paṭicca   nakusalo
naanupādinnaanupādāniyo       dhammo      uppajjati      hetupaccayā:
tīṇi   .   abyākataṃ    anupādinnaanupādāniyaṃ    dhammaṃ   paṭicca  nakusalo
naanupādinnaanupādāniyo dhammo uppajjati hetupaccayā: tīṇi.
     [740] Hetuyā cha.
                Kusalattikasaṅkiliṭṭhasaṅkilesikattike
                nakusalattikanasaṅkiliṭṭhasaṅkilesikattikaṃ
     [741]   Akusalaṃ   saṅkiliṭṭhasaṅkilesikaṃ   dhammaṃ   paṭicca   naakusalo
nasaṅkiliṭṭhasaṅkilesiko dhammo uppajjati hetupaccayā:.
     [742] Hetuyā tīṇi.
     [743]    Kusalaṃ   asaṅkiliṭṭhasaṅkilesikaṃ   dhammaṃ   paṭicca   nakusalo
naasaṅkiliṭṭhasaṅkilesiko dhammo uppajjati hetupaccayā:.
     [744] Hetuyā tīṇi.
     [745]    Abyākataṃ     asaṅkiliṭṭhasaṅkilesikaṃ    dhammaṃ    paccayā
Kato   naasaṅkiliṭṭhasaṅkilesiko   dhammo   ...   nakusalo   naasaṅkiliṭṭha-
saṅkilesiko   ...   naakusalo   naasaṅkiliṭṭhasaṅkilesiko  ...  nakusalo
naasaṅkiliṭṭhasaṅkilesiko     ca     naabyākato    naasaṅkiliṭṭhasaṅkilesiko
ca  dhammā  ...   naakusalo   naasaṅkiliṭṭhasaṅkilesiko   ca   naabyākato
naasaṅkiliṭṭhasaṅkilesiko    ca    dhammā   ...   nakusalo   naasaṅkiliṭṭha-
saṅkilesikoca     naakusalo     naasaṅkiliṭṭhasaṅkilesiko    ca    dhammā
uppajjanti hetupaccayā:.
     [746] Hetuyā cha.
     [747]   Kusalaṃ   asaṅkiliṭṭhaasaṅkilesikaṃ    dhammaṃ   paṭicca  nakusalo
naasaṅkiliṭṭhaasaṅkilesiko    dhammo   uppajjati   hetupaccayā:   tīṇi  .
Abyākataṃ   asaṅkiliṭṭhaasaṅkilesikaṃ   dhammaṃ   paṭicca  nakusalo  naasaṅkiliṭṭha-
asaṅkilesiko dhammo uppajjati hetupaccayā: tīṇi.
     [748] Hetuyā cha.



             The Pali Tipitaka in Roman Character Volume 45 page 298-301. https://84000.org/tipitaka/read/roman_read.php?B=45&A=5875              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=45&A=5875              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.2&item=730&items=19              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=45&siri=89              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45&i=1250              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]