ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Sutta Pitaka Vol 37 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ

          Āsavasāsavadukahetuduke naāsavasāsavadukanahetudukaṃ
     [1082]  Āsavañcevasāsavañca  hetuṃ  dhammaṃ  paṭicca  naāsavoceva-
naanāsavoca    nahetu    dhammo    uppajjati   hetupaccayā:  tīṇi  .
Sāsavañcevanocaāsavaṃ    hetuṃ   dhammaṃ   paṭicca   naāsavocevanaanāsavoca
nahetu   dhammo   uppajjati  hetupaccayā:  ekaṃ  .  āsavañcevasāsavañca
hetuñca   sāsavañcevanocaāsavaṃ   hetuñca   dhammaṃ  paṭicca  naāsavoceva-
naanāsavoca nahetu dhammo uppajjati hetupaccayā: ekaṃ.
     [1083] Hetuyā pañca.
     [1084]  Āsavañcevasāsavañca  nahetuṃ  dhammaṃ  paṭicca anāsavoceva-
nanocaāsavo nanahetu dhammo uppajjati hetupaccayā:.
     [1085] Hetuyā pañca.
                Āsavaāsavasampayuttadukahetuduke
                naāsavaāsavasampayuttadukanahetudukaṃ
     [1086]   Āsavañcevaāsavasampayuttañca   hetuṃ    dhammaṃ    paṭicca
Naāsavocevanaāsavavippayuttoca       nahetu      dhammo      uppajjati
hetupaccayā:    tīṇi   .   āsavasampayuttañcevanocaāsavaṃ   hetuṃ   dhammaṃ
paṭicca    naāsavocevanaāsavavippayuttoca    nahetu    dhammo   uppajjati
hetupaccayā: ekaṃ.
     [1087] Hetuyā cattāri.
     [1088]    Āsavañcevaāsavasampayuttañca   nahetuṃ   dhammaṃ   paṭicca
naāsavavippayuttocevananocaāsavo      nanahetu     dhammo     uppajjati
hetupaccayā:     ekaṃ    .    āsavasampayuttañcevanocaāsavaṃ    nahetuṃ
dhammaṃ    paṭicca    naāsavavippayuttocevananocaāsavo    nanahetu   dhammo
uppajjati hetupaccayā: tīṇi.
     [1089] Hetuyā cattāri.
                Āsavavippayuttasāsavaduka hetuduke
                āsavavippayuttanasāsavaduka nahetudukaṃ
     [1090]  Āsavavippayuttaṃ   sāsavaṃ  hetuṃ   dhammaṃ   paṭicca  āsava-
vippayutto    naanāsavo    nahetu   dhammo   uppajjati   hetupaccayā:
ekaṃ   .  āsavavippayuttaṃ  anāsavaṃ  hetuṃ  dhammaṃ  paṭicca  āsavavippayutto
naanāsavo nahetu dhammo uppajjati hetupaccayā: tīṇi.
     [1091] Hetuyā cattāri.
     [1092]   Āsavavippayuttaṃ   sāsavaṃ  nahetuṃ  dhammaṃ  paṭicca  āsava-
vippayutto    naanāsavo   nanahetu   dhammo   uppajjati   hetupaccayā:
Āsavavippayuttaṃ    anāsavaṃ    nahetuṃ    dhammaṃ   paṭicca   āsavavippayutto
nasāsavo nanahetu dhammo uppajjati hetupaccayā:.
     [1093] Hetuyā dve.
             Chagocchakadukahetuduke chagocchakadukanahetudukaṃ
     [1094]    Saññojanaṃ   hetuṃ    dhammaṃ    paṭicca    nosaññojano
nahetu   dhammo   uppajjati   hetupaccayā:   ganthaṃ   hetuṃ  dhammaṃ  paṭicca
nogantho    nahetu    dhammo   uppajjati   hetupaccayā:   oghaṃ   hetuṃ
dhammaṃ    paṭicca   noogho   nahetu   dhammo   uppajjati   hetupaccayā:
yogaṃ   hetuṃ   dhammaṃ   paṭicca   noyogo    nahetu   dhammo   uppajjati
hetupaccayā:   nīvaraṇaṃ   hetuṃ   dhammaṃ    paṭicca    nonīvaraṇo    nahetu
dhammo   uppajjati   hetupaccayā:   noparāmāsaṃ   hetuṃ   dhammaṃ   paṭicca
nanoparāmāso nahetu dhammo uppajjati hetupaccayā:.
     [1095] Hetuyā tīṇi.
            Sārammaṇadukahetuduke nasārammaṇadukanahetudukaṃ
     [1096]   Sārammaṇaṃ   hetuṃ   dhammaṃ   paṭicca  nasārammaṇo  nahetu
dhammo uppajjati hetupaccayā:.
     [1097] Hetuyā tīṇi.
     [1098]   Sārammaṇaṃ   nahetuṃ    dhammaṃ    paṭicca    naanārammaṇo
nanahetu   dhammo   uppajjati   hetupaccayā:   anārammaṇaṃ   nahetuṃ  dhammaṃ
paṭicca    naanārammaṇo    nanahetu    dhammo   uppajjati   hetupaccayā:
Sārammaṇaṃ     nahetuñca     anārammaṇaṃ     nahetuñca    dhammaṃ    paṭicca
naanārammaṇo nanahetu dhammo uppajjati hetupaccayā:.
     [1099] Hetuyā tīṇi.
               Cittadukahetuduke nocittadukanahetudukaṃ
     [1100]  Nocittaṃ  hetuṃ  dhammaṃ  paṭicca  nanocitto  nahetu  dhammo
uppajjati hetupaccayā:.
     [1101] Hetuyā tīṇi.
     [1102]   Cittaṃ  nahetuṃ  dhammaṃ  paṭicca  nocitto  nanahetu  dhammo
uppajjati hetupaccayā:.
     [1103] Hetuyā tīṇi.
             Cetasikadukahetuduke nacetasikadukanahetudukaṃ
     [1104]  Cetasikaṃ  hetuṃ  dhammaṃ  paṭicca  nacetasiko  nahetu  dhammo
uppajjati hetupaccayā:.
     [1105] Hetuyā tīṇi.
     [1106]   Cetasikaṃ   nahetuṃ   dhammaṃ  paṭicca  naacetasiko  nanahetu
dhammo uppajjati hetupaccayā:.
     [1107] Hetuyā tīṇi.
         Cittasampayuttadukahetuduke nacittasampayuttadukanahetudukaṃ
     [1108]   Cittasampayuttaṃ   hetuṃ   dhammaṃ   paṭicca  nacittasampayutto
nahetu dhammo uppajjati hetupaccayā:.
     [1109] Hetuyā tīṇi. Saṅkhittaṃ.
           Cittasaṃsaṭṭhadukahetuduke nacittasaṃsaṭṭhadukanahetudukaṃ
     [1110]  Cittasaṃsaṭṭhaṃ  hetuṃ  dhammaṃ paṭicca nacittasaṃsaṭṭho nahetu dhammo
uppajjati hetupaccayā:.
     [1111] Hetuyā tīṇi.
         Cittasamuṭṭhānadukahetuduke nocittasamuṭṭhānadukanahetudukaṃ
     [1112]   Cittasamuṭṭhānaṃ  hetuṃ   dhammaṃ   paṭicca  nocittasamuṭṭhāno
nahetu dhammo uppajjati hetupaccayā:.
     [1113] Hetuyā tīṇi.
            Cittasahabhudukahetuduke nocittasahabhudukanahetudukaṃ
     [1114]  Cittasahabhuṃ  hetuṃ  dhammaṃ  paṭicca  nocittasahabhū nahetu dhammo
uppajjati hetupaccayā:.
     [1115] Hetuyā tīṇi.
        Cittānuparivattidukahetuduke nocittānuparivattidukanahetudukaṃ
     [1116]   Cittānuparivattiṃ   hetuṃ  dhammaṃ  paṭicca  nocittānuparivattī
nahetu dhammo uppajjati hetupaccayā:.
     [1117] Hetuyā tīṇi.
                 Cittasaṃsaṭṭhasamuṭṭhānadukahetuduke
                nocittasaṃsaṭṭhasamuṭṭhānadukanahetudukaṃ
     [1118] Cittasaṃsaṭṭhasamuṭṭhānaṃ hetuṃ dhammaṃ paṭicca nocittasaṃsaṭṭhasamuṭṭhāno
Nahetu dhammo uppajjati hetupaccayā:.
     [1119] Hetuyā tīṇi.
               Cittasaṃsaṭṭhasamuṭṭhānasahabhudukahetuduke
              nocittasaṃsaṭṭhasamuṭṭhānasahabhudukanahetudukaṃ
     [1120]     Cittasaṃsaṭṭhasamuṭṭhānasahabhuṃ     hetuṃ    dhammaṃ    paṭicca
nocittasaṃsaṭṭhasamuṭṭhānasahabhū nahetu dhammo uppajjati hetupaccayā:.
     [1121] Hetuyā tīṇi.
             Cittasaṃsaṭṭhasamuṭṭhānānuparivattidukahetuduke
            nocittasaṃsaṭṭhasamuṭṭhānānuparivattidukanahetudukaṃ
     [1122]   Cittasaṃsaṭṭhasamuṭṭhānānuparivattiṃ   hetuṃ    dhammaṃ    paṭicca
nocittasaṃsaṭṭhasamuṭṭhānānuparivattī       nahetu      dhammo      uppajjati
hetupaccayā:.
     [1123] Hetuyā tīṇi.
            Ajjhattikadukahetuduke naajjhattikadukanahetudukaṃ
     [1124]   Bāhiraṃ   hetuṃ  dhammaṃ  paṭicca  nabāhiro  nahetu  dhammo
uppajjati hetupaccayā:.
     [1125] Hetuyā tīṇi.
     [1126]    Ajjhattikaṃ    nahetuṃ    dhammaṃ    paṭicca   naajjhattiko
nanahetu dhammo uppajjati hetupaccayā:.
     [1127] Hetuyā tīṇi.
             Upādādukahetuduke naupādādukanahetudukaṃ
     [1128]  Noupādā  hetuṃ  dhammaṃ  paṭicca nanoupādā nahetu dhammo
uppajjati hetupaccayā:.
     [1129] Hetuyā tīṇi.
     [1130]  Upādā  nahetuṃ  dhammaṃ  paṭicca  naupādā  nanahetu dhammo
uppajjati hetupaccayā:.
     [1131] Hetuyā tīṇi.
            Upādinnadukahetuduke naupādinnadukanahetudukaṃ
     [1132]   Upādinnaṃ   hetuṃ   dhammaṃ   paṭicca  naupādinno  nahetu
dhammo   uppajjati    hetupaccayā:   tīṇi  .   anupādinnaṃ  hetuṃ   dhammaṃ
paṭicca naupādinno nahetu dhammo uppajjati hetupaccayā: ekaṃ.
     [1133] Hetuyā cattāri.
     [1134]   Upādinnaṃ  nahetuṃ  dhammaṃ  paṭicca  naanupādinno  nanahetu
dhammo  uppajjati  hetupaccayā:  ekaṃ  .  anupādinnaṃ  nahetuṃ dhammaṃ paṭicca
naupādinno nanahetu dhammo uppajjati hetupaccayā: ekaṃ.
     [1135] Hetuyā dve.
            Dvigocchakadukahetuduke dvigocchakadukanahetudukaṃ
     [1136]   Upādānaṃ   nahetuṃ  dhammaṃ  paṭicca  noupādāno  nahetu
dhammo    uppajjati    hetupaccayā:    kilesaṃ   hetuṃ    dhammaṃ   paṭicca
Nokileso nahetu dhammo uppajjati hetupaccayā:.
                 Dassanenapahātabbadukahetuduke
                 nadassanenapahātabbadukanahetudukaṃ
     [1137]   Dassanenapahātabbaṃ   hetuṃ   dhammaṃ   paṭicca  nadassanena-
pahātabbo    nahetu    dhammo    uppajjati   hetupaccayā:   tīṇi  .
Nadassanenapahātabbaṃ     hetuṃ    dhammaṃ    paṭicca    nanadassanenapahātabbo
nahetu dhammo uppajjati hetupaccayā: ekaṃ.
     [1138] Hetuyā cattāri.
     [1139]   Dassanenapahātabbaṃ   nahetuṃ   dhammaṃ  paṭicca  nadassanena-
pahātabbo    nanahetu   dhammo   uppajjati   hetupaccayā:   ekaṃ  .
Nadassanenapahātabbaṃ    nahetuṃ    dhammaṃ    paṭicca    nanadassanenapahātabbo
nanahetu dhammo uppajjati hetupaccayā: ekaṃ.
     [1140] Hetuyā dve.
                 Bhāvanāyapahātabbadukahetuduke
                 nabhāvanāyapahātabbadukanahetudukaṃ
     [1141]  Bhāvanāyapahātabbaṃ  hetuṃ  dhammaṃ paṭicca nabhāvanāyapahātabbo
nahetu dhammo uppajjati hetupaccayā:.
     [1142] Hetuyā cattāri.
     [1143]  Bhāvanāyapahātabbaṃ  nahetuṃ dhammaṃ paṭicca nabhāvanāyapahātabbo
nanahetu      dhammo      uppajjati     hetupaccayā:     ekaṃ    .
Nabhāvanāyapahātabbaṃ    nahetuṃ    dhammaṃ    paṭicca    nanabhāvanāyapahātabbo
nanahetu dhammo uppajjati hetupaccayā: ekaṃ.
     [1144] Hetuyā dve.
               Dassanenapahātabbahetukadukahetuduke
               nadassanenapahātabbahetukadukanahetudukaṃ
     [1145]  Dassanenapahātabbahetukaṃ  hetuṃ  dhammaṃ  paṭicca  nadassanena-
pahātabbahetuko   nahetu   dhammo   uppajjati   hetupaccayā:   tīṇi .
Nadassanenapahātabbahetukaṃ    hetuṃ   dhammaṃ   paṭicca   nanadassanenapahātabba-
hetuko nahetu dhammo uppajjati hetupaccayā:.
                    Tīṇi sabbattha pañhe.
     [1146]  Dassanenapahātabbahetukaṃ  nahetuṃ  dhammaṃ paṭicca nanadassanena-
pahātabbahetuko   nanahetu  dhammo  uppajjati  hetupaccayā:  nadassanena-
pahātabbahetukaṃ    nahetuṃ    dhammaṃ    paṭicca   nadassanenapahātabbahetuko
nanahetu dhammo uppajjati hetupaccayā:.
     [1147] Hetuyā dve.
                         Saṅkhittaṃ



             The Pali Tipitaka in Roman Character Volume 45 page 340-348. https://84000.org/tipitaka/read/roman_read.php?B=45&A=6705              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=45&A=6705              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.2&item=1082&items=66              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=45&siri=98              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45&i=1602              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]