ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Sutta Pitaka Vol 37 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ

page371.

Naāsavadukeāsavadukaṃ [86] Naāsavaṃ dhammaṃ paṭicca āsavo dhammo uppajjati hetupaccayā: naāsavaṃ dhammaṃ paṭicca noāsavo dhammo uppajjati hetupaccayā: naāsavaṃ dhammaṃ paṭicca āsavo ca noāsavo ca dhammā uppajjanti hetupaccayā: tīṇi . nanoāsavaṃ dhammaṃ paṭicca noāsavo dhammo uppajjati hetupaccayā: nanoāsavaṃ dhammaṃ paṭicca āsavo dhammo uppajjati hetupaccayā: nanoāsavaṃ dhammaṃ paṭicca āsavo ca noāsavo ca dhammā uppajjanti hetupaccayā: tīṇi . naāsavañca nanoāsavañca dhammaṃ paṭicca āsavo dhammo uppajjati hetupaccayā: tīṇi. [87] Hetuyā nava. Nasāsavadukesāsavadukaṃ [88] Nasāsavaṃ dhammaṃ paṭicca sāsavo dhammo uppajjati hetupaccayā: nasāsavaṃ dhammaṃ paṭicca anāsavo dhammo uppajjati hetupaccayā: nasāsavaṃ dhammaṃ paṭicca sāsavo ca anāsavo ca dhammā uppajjanti hetupaccayā: tīṇi . naanāsavaṃ dhammaṃ paṭicca sāsavo dhammo uppajjati hetupaccayā: ekaṃ . nasāsavañca naanāsavañca dhammaṃ paṭicca sāsavo dhammo uppajjati hetupaccayā: ekaṃ. [89] Hetuyā pañca.

--------------------------------------------------------------------------------------------- page372.

Naāsavasampayuttadukeāsavasampayuttadukaṃ [90] Naāsavasampayuttaṃ dhammaṃ paṭicca āsavasampayutto dhammo uppajjati hetupaccayā:. [91] Hetuyā nava. Naāsavasāsavadukeāsavasāsavadukaṃ [92] Naāsavañcevanaanāsavañca dhammaṃ paṭicca āsavocevasāsavoca dhammo uppajjati hetupaccayā:. [93] Hetuyā nava. Naāsavaāsavasampayuttadukeāsavaāsavasampayuttadukaṃ [94] Naāsavañcevanaāsavavippayuttañca dhammaṃ paṭicca āsavocevaāsavasampayuttoca dhammo uppajjati hetupaccayā:. [95] Hetuyā nava. Āsavavippayuttanasāsavadukeāsavavippayuttasāsavadukaṃ [96] Āsavavippayuttaṃ nasāsavaṃ dhammaṃ paṭicca āsavavippayuttosāsavo dhammo uppajjati hetupaccayā:. [97] Hetuyā pañca.


             The Pali Tipitaka in Roman Character Volume 45 page 371-372. https://84000.org/tipitaka/read/roman_read.php?B=45&A=7307&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=45&A=7307&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.3&item=86&items=12              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=45&siri=104              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45&i=1778              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]