ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Sutta Pitaka Vol 37 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ

                 Noogha yoga nīvaraṇagocchakadukaṃ
     [116]   Nooghaṃ  dhammaṃ  paṭicca  ..  noyogaṃ  dhammaṃ  paṭicca  ..
Oghagocchakayogagocchakesu    āmasanaṃ   āsavagocchake   āmasanasadisaṃ  .
Nonīvaraṇaṃ  dhammaṃ  paṭicca  ...  nīvaraṇagocchake  āmasanaṃ  saññojanagocchake
āmasanasadisaṃ.
                    Noparāmāsagocchakadukaṃ
     [117]   Noparāmāsaṃ    dhammaṃ    paṭicca   noparāmāso   dhammo
uppajjati    hetupaccayā:   .   saṅkhittaṃ   .  naparāmāsasampayuttaṃ  dhammaṃ
paṭicca    naparāmāsasampayutto    dhammo   uppajjati   hetupaccayā:  .
Naparāmāsañcevanaaparāmaṭṭhañca     dhammaṃ     paṭicca     naparāmāsoceva-
naaparāmaṭṭhoca     dhammo     ...    naaparāmaṭṭhocevananocaparāmāso
dhammo     ...     naparāmāsocevanaaparāmaṭṭhoca    naaparāmaṭṭhoceva-
nanocaparāmāso     ca    dhammā    uppajjanti    hetupaccayā:   .
Naaparāmaṭṭhañcevananocaparāmāsaṃ     dhammaṃ     paṭicca    naparāmāsoceva-
naaparāmaṭṭhoca   dhammo   uppajjati  hetupaccayā:  .  naparāmāsañceva-
naaparāmaṭṭhañca     naaparāmaṭṭhañcevananocaparāmāsañca     dhammaṃ   paṭicca
naparāmāsocevanaaparāmaṭṭhoca dhammo uppajjati hetupaccayā:.
                       Nasārammaṇadukaṃ
     [118]   Nasārammaṇaṃ  dhammaṃ  paṭicca  nasārammaṇo  dhammo  uppajjati
hetupaccayā:    nasārammaṇaṃ    dhammaṃ    paṭicca    naanārammaṇo   dhammo
uppajjati   hetupaccayā:   nasārammaṇaṃ   dhammaṃ   paṭicca   nasārammaṇo  ca
naanārammaṇo   ca   dhammā   uppajjanti   hetupaccayā:  .  naanārammaṇaṃ
Dhammaṃ     paṭicca    naanārammaṇo    dhammo    uppajjati   hetupaccayā:
naanārammaṇaṃ     dhammaṃ     paṭicca     nasārammaṇo    dhammo   uppajjati
hetupaccayā:     naanārammaṇaṃ     dhammaṃ    paṭicca    nasārammaṇo    ca
naanārammaṇo     ca     dhammā     uppajjanti     hetupaccayā:   .
Nasārammaṇañca      naanārammaṇañca     dhammaṃ     paṭicca     nasārammaṇo
dhammo     uppajjati    hetupaccayā:    nasārammaṇañca    naanārammaṇañca
dhammaṃ    paṭicca    naanārammaṇo    dhammo    uppajjati    hetupaccayā:
nasārammaṇañca      naanārammaṇañca     dhammaṃ     paṭicca     nasārammaṇo
ca naanārammaṇo ca dhammā uppajjanti hetupaccayā:.
     [119] Hetuyā nava avigate nava sabbattha vitthāro.
                        Nacittadukaṃ
     [120]   Nacittaṃ    dhammaṃ   paṭicca   nacitto   dhammo   uppajjati
hetupaccayā:   nacittaṃ   dhammaṃ   paṭicca   nanocitto   dhammo   uppajjati
hetupaccayā:     nacittaṃ   dhammaṃ   paṭicca   nacitto   ca  nanocitto  ca
dhammā uppajjanti hetupaccayā:.
     [121] Hetuyā pañca sabbattha pañca.
                       Nacetasikadukaṃ
     [122]  Nacetasikaṃ   dhammaṃ  paṭicca   nacetasiko  dhammo   uppajjati
hetupaccayā:   nacetasikaṃ   dhammaṃ   paṭicca  naacetasiko  dhammo  uppajjati
hetupaccayā:   nacetasikaṃ  dhammaṃ  paṭicca  nacetasiko   ca  naacetasiko  ca
Dhammā    uppajjanti    hetupaccayā:   .   naacetasikaṃ   dhammaṃ   paṭicca
naacetasiko    dhammo    uppajjati    hetupaccayā:    naacetasikaṃ  dhammaṃ
paṭicca    nacetasiko    dhammo   uppajjati    hetupaccayā:   naacetasikaṃ
dhammaṃ   paṭicca    nacetasiko    ca   naacetasiko  ca  dhammā  uppajjanti
hetupaccayā:   .   nacetasikañca  naacetasikañca  dhammaṃ  paṭicca  nacetasiko
dhammo    uppajjati   hetupaccayā:   nacetasikañca   naacetasikañca   dhammaṃ
paṭicca    naacetasiko   dhammo   uppajjati   hetupaccayā:   nacetasikañca
naacetasikañca   dhammaṃ   paṭicca   nacetasiko   ca  naacetasiko  ca  dhammā
uppajjanti hetupaccayā:.
     [123] Hetuyā nava avigate nava sabbattha vitthāro.
                     Nacittasampayuttadukaṃ
     [124]   Nacittasampayuttaṃ   dhammaṃ   paṭicca  nacittasampayutto  dhammo
uppajjati  hetupaccayā:  cittaṃ   dhammaṃ   paṭicca   cittasamuṭṭhānaṃ   rūpaṃ .
Nacittasampayuttaṃ    dhammaṃ    paṭicca   nacittavippayutto   dhammo   uppajjati
hetupaccayā: cittaṃ dhammaṃ paṭicca cittasampayuttakā khandhā.
                Paccanīyadukamattāni navattabbaṃ dhammaṃ
                 pūretuṃ navanavapañhāni karotu.
                      Nacittasaṃsaṭṭhadukaṃ
     [125]   Nacittasaṃsaṭṭhaṃ    dhammaṃ    paṭicca   nacittasaṃsaṭṭho   dhammo
uppajjati hetupaccayā: nava.
                      Nacittasamuṭṭhānadukaṃ
     [126]   Nacittasamuṭṭhānaṃ   dhammaṃ   paṭicca  nacittasamuṭṭhāno  dhammo
uppajjati hetupaccayā: nava.
                       Nacittasahabhudukaṃ
     [127]   Nacittasahabhuṃ   dhammaṃ  paṭicca  nacittasahabhū  dhammo  uppajjati
hetupaccayā: nava.
                     Nacittānuparivattidukaṃ
     [128]   Nacittānuparivattiṃ   dhammaṃ  paṭicca  nacittānuparivattī  dhammo
uppajjati hetupaccayā: nava.
                   Nacittasaṃsaṭṭhasamuṭṭhānadukaṃ
     [129]   Nacittasaṃsaṭṭhasamuṭṭhānaṃ  dhammaṃ  paṭicca  nacittasaṃsaṭṭhasamuṭṭhāno
dhammo uppajjati hetupaccayā: nava.
                  Nacittasaṃsaṭṭhasamuṭṭhānasahabhudukaṃ
     [130]   Nacittasaṃsaṭṭhasamuṭṭhānasahabhuṃ   dhammaṃ   paṭicca   nacittasaṃsaṭṭha-
samuṭṭhānasahabhū dhammo uppajjati hetupaccayā: nava.
                Nacittasaṃsaṭṭhasamuṭṭhānānuparivattidukaṃ
     [131]   Nacittasaṃsaṭṭhasamuṭṭhānānuparivattiṃ   dhammaṃ  paṭicca  na  citta-
saṃsaṭṭhasamuṭṭhānānuparivattī dhammo uppajjati hetupaccayā: nava.
     [132] Hetuyā nava avigate nava sabbattha vitthāro.



             The Pali Tipitaka in Roman Character Volume 45 page 36-40. https://84000.org/tipitaka/read/roman_read.php?B=45&A=731              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=45&A=731              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.1&item=116&items=17              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=45&siri=10              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45&i=116              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]