ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Sutta Pitaka Vol 37 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ

                 Paccanīyānulomadukattikapaṭṭhānaṃ
              nahetudukanakusalattike hetudukakusalattikaṃ
     [172]   Nahetuṃ   nakusalaṃ   dhammaṃ   paccayā  hetu  kusalo  dhammo
uppajjati    hetupaccayā:    nahetuṃ   nakusalaṃ   dhammaṃ   paccayā   nahetu
kusalo    dhammo    uppajjati    hetupaccayā:   nahetuṃ   nakusalaṃ   dhammaṃ
paccayā   hetu   kusalo   ca   nahetu   kusalo   ca  dhammā  uppajjanti
hetupaccayā:.
     [173] Hetuyā tīṇi.
     [174]   Nahetuṃ   naakusalaṃ  dhammaṃ  paccayā  hetu  akusalo  dhammo
uppajjati hetupaccayā:. Tīṇi.
     [175]  Nahetuṃ   naabyākataṃ   dhammaṃ  paṭicca   nahetu   abyākato
dhammo    uppajjati    hetupaccayā:    .  nanahetuṃ   naabyākataṃ   dhammaṃ
paṭicca   nahetu   abyākato  dhammo  uppajjati  hetupaccayā:  .  nahetuṃ
naabyākatañca    nanahetuṃ     naabyākatañca    dhammaṃ    paṭicca    nahetu
abyākato dhammo uppajjati hetupaccayā:.
     [176] Hetuyā tīṇi.
             Nasahetukadukanakusalattikesahetukadukakusalattikaṃ
     [177]  Nasahetukaṃ  nakusalaṃ  dhammaṃ  paccayā  sahetuko  kusalo dhammo
uppajjati hetupaccayā:.
     [178] Hetuyā ekaṃ.
     [179]   Nasahetukaṃ   naakusalaṃ   dhammaṃ  paccayā  sahetuko  akusalo
dhammo uppajjati hetupaccayā:. Tīṇi.
     [180]  Nasahetukaṃ  naabyākataṃ  dhammaṃ  paṭicca  ahetuko  abyākato
dhammo   uppajjati   hetupaccayā:    .    naahetukaṃ   naabyākataṃ  dhammaṃ
paṭicca    ahetuko   abyākato    dhammo  uppajjati  hetupaccayā:  .
Nasahetukaṃ    naabyākatañca    naahetukaṃ    naabyākatañca   dhammaṃ   paṭicca
ahetuko abyākato dhammo uppajjati hetupaccayā:.
     [181] Hetuyā tīṇi.
        Nahetusampayuttadukanakusalattike hetusampayuttadukakusalattikaṃ
     [182] Nahetusampayuttaṃ nakusalaṃ dhammaṃ paccayā .pe.
         Nahetusahetukadukanakusalattike hetusahetukadukakusalattikaṃ
     [183]   Nahetucevanaahetukoca   nakusalo   dhammo   hetussaceva-
sahetukassaca    kusalassa    dhammassa   ārammaṇapaccayena  paccayo:  ...
Sahetukassacevanacahetussa   kusalassa   dhammassa   ārammaṇa  ...  hetussa-
cevasahetukassaca   kusalassa   ca   sahetukassacevanacahetussa   kusalassa  ca
Dhammassa    ārammaṇapaccayena    paccayo:   tīṇi    .   naahetukoceva-
nanahetuca     nakusalo     dhammo    hetussacevasahetukassaca    kusalassa
dhammassa   ārammaṇapaccayena   paccayo:   tīṇi   .  nahetucevanaahetukoca
nakusalo   ca   naahetukocevananahetuca   nakusalo   ca   dhammā  hetussa-
cevasahetukassaca    kusalassa    dhammassa    ārammaṇapaccayena   paccayo:
tīṇi. Sabbattha navapañhā.
     [184]   Nahetucevanaahetukoca   naakusalo   dhammo  hetussaceva-
sahetukassaca    akusalassa   dhammassa   ārammaṇapaccayena   paccayo:  .
Saṅkhittaṃ. Navapañhā.
     [185]      Nahetucevanaahetukoca      naabyākato      dhammo
hetussacevasahetukassaca     abyākatassa     dhammassa    ārammaṇapaccayena
paccayo:. Saṅkhittaṃ. Tīṇi. Navapañhā.
                Nahetuhetusampayuttadukanakusalattike
                 hetuhetusampayuttadukakusalattikaṃ
     [186]  Nahetucevanahetuvippayuttoca  nakusalo  dhammo  hetussaceva-
hetusampayuttassaca   kusalassa   dhammassa   ārammaṇapaccayena  paccayo: .
Saṅkhittaṃ. Navapañhā kātabbā.
     [187]   Nahetucevanahetuvippayuttoca   naakusalo  dhammo  hetussa-
cevahetusampayuttassaca      akusalassa     dhammassa     ārammaṇapaccayena
paccayo:. Saṅkhittaṃ. Navapañhā kātabbā.
     [188]  Nahetucevanahetuvippayuttoca  naabyākato  dhammo  hetussa-
cevahetusampayuttassaca     abyākatassa     dhammassa    ārammaṇapaccayena
paccayo: tīṇi. Navapañhā kātabbā.
        Nahetunasahetukadukanakusalattike nahetusahetukadukakusalattikaṃ
     [189]  Nahetuṃ  nasahetukaṃ  nakusalaṃ  dhammaṃ  paccayā  nahetu sahetuko
kusalo dhammo uppajjati hetupaccayā:.
     [190] Hetuyā ekaṃ.
     [191]  Nahetuṃ  nasahetukaṃ  naakusalaṃ  dhammaṃ  paccayā nahetu sahetuko
akusalo dhammo uppajjati hetupaccayā:.
     [192] Hetuyā ekaṃ.
     [193]   Nanahetuṃ   naahetukaṃ   naabyākataṃ  dhammaṃ  paccayā  nahetu
ahetuko abyākato dhammo uppajjati hetupaccayā:.
     [194] Hetuyā ekaṃ.
           Nasappaccayadukanakusalattike sappaccayadukakusalattikaṃ
     [195]   Naappaccayaṃ   nakusalaṃ   dhammaṃ  paccayā  sappaccayo  kusalo
dhammo uppajjati hetupaccayā:.
     [196] Hetuyā ekaṃ.
     [197]   Naappaccayaṃ  naakusalaṃ  dhammaṃ  paccayā  sappaccayo  akusalo
dhammo uppajjati hetupaccayā:.
     [198] Hetuyā ekaṃ.
     [199]    Naappaccayaṃ    naabyākataṃ   dhammaṃ   paṭicca   sappaccayo
abyākato dhammo uppajjati hetupaccayā:.
     [200] Hetuyā ekaṃ.
             Nasaṅkhatadukanakusalattike saṅkhatadukakusalattikaṃ
     [201] Naasaṅkhataṃ .pe.
           Nasanidassanadukanakusalattike sanidassanadukakusalattikaṃ
     [202]   Nasanidassanaṃ   nakusalaṃ   dhammaṃ  paccayā  anidassano  kusalo
dhammo uppajjati hetupaccayā:.
     [203] Hetuyā ekaṃ.
     [204]    Nasanidassanaṃ    naakusalaṃ    dhammaṃ   paccayā   anidassano
akusalo dhammo uppajjati hetupaccayā:.
     [205] Hetuyā ekaṃ.
     [206]  Nasanidassanaṃ  naabyākataṃ  dhammaṃ  paṭicca sanidassano abyākato
dhammo  uppajjati  hetupaccayā: ... Anidassano abyākato dhammo ... .
Tīṇi.
            Nasappaṭighadukanakusalattike sappaṭighadukakusalattikaṃ
     [207] Nasappaṭighaṃ nakusalaṃ dhammaṃ paccayā appaṭigho kusalo .pe.
               Narūpīdukanakusalattike rūpīdukakusalattikaṃ
     [208]   Naarūpiṃ   nakusalaṃ   dhammaṃ  paccayā  arūpī  akusalo  dhammo
uppajjati hetupaccayā:.
     [209] Hetuyā ekaṃ.
     [210]   Naarūpiṃ   naakusalaṃ  dhammaṃ  paccayā  arūpī  akusalo  dhammo
uppajjati hetupaccayā:.
     [211] Hetuyā ekaṃ.
     [212]   Narūpiṃ  naabyākataṃ  dhammaṃ  paṭicca  rūpī  abyākato  dhammo
uppajjati hetupaccayā:.
     [213] Hetuyā ekaṃ.
             Nalokiyadukanakusalattike lokiyadukakusalattikaṃ
     [214]  Nalokuttaraṃ  nakusalaṃ  dhammaṃ  paccayā  lokiyo  kusalo dhammo
uppajjati hetupaccayā: ... Lokuttaro kusalo dhammo .... Dve.
     [215]   Nalokuttaraṃ   naakusalaṃ  dhammaṃ  paccayā  lokiyo   akusalo
dhammo uppajjati hetupaccayā:.
     [216] Hetuyā ekaṃ.
     [217]   Nalokiyaṃ   naabyākataṃ  dhammaṃ  paṭicca  lokiyo  abyākato
dhammo   uppajjati   hetupaccayā:   .   nalokuttaraṃ   naabyākataṃ   dhammaṃ
paṭicca lokiyo abyākato dhammo uppajjati hetupaccayā: .
     [218] Hetuyā dve.
                 Nakenaciviññeyyadukanakusalattike
                  kenaciviññeyyadukakusalattikaṃ
     [219]   Nakenaciviññeyyaṃ  nakusalaṃ  dhammaṃ  paccayā  kenaciviññeyyo
Kusalo   dhammo   uppajjati  hetupaccayā:   tīṇi   .   nakenacinaviññeyyaṃ
nakusalaṃ   dhammaṃ   paccayā  kenacinaviññeyyo   kusalo   dhammo   uppajjati
hetupaccayā:   tīṇi   .   nakenaciviññeyyaṃ   nakusalañca  nakenacinaviññeyyaṃ
nakusalañca       dhammaṃ       paccayā      kenaciviññeyyo      kusalo
dhammo uppajjati hetupaccayā: tīṇi. Sabbattha nava.
     [220]  Nakenaciviññeyyaṃ  naakusalaṃ  dhammaṃ  paccayā  kenaciviññeyyo
akusalo    dhammo    uppajjati    hetupaccayā:   .   nakenacinaviññeyyaṃ
naakusalaṃ   dhammaṃ   paccayā   kenacinaviññeyyo  akusalo  dhammo  uppajjati
hetupaccayā:.
     [221] Hetuyā nava.
     [222]   Nakenaciviññeyyaṃ   naabyākataṃ   dhammaṃ   paṭicca   kenaci-
viññeyyo abyākato dhammo uppajjati hetupaccayā:.
     [223] Hetuyā nava.



             The Pali Tipitaka in Roman Character Volume 45 page 385-391. https://84000.org/tipitaka/read/roman_read.php?B=45&A=7584              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=45&A=7584              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.3&item=172&items=52              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=45&siri=108              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45&i=1864              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]