ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Sutta Pitaka Vol 37 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ

            Navedanāttikanahetuduke vedanāttikahetudukaṃ
     [648]     Nasukhāyavedanāyasampayuttaṃ    nahetuṃ    dhammaṃ    paṭicca
sukhāyavedanāyasampayutto    hetu    dhammo    uppajjati    hetupaccayā:
nasukhāyavedanāyasampayuttaṃ   nahetuṃ  dhammaṃ  paṭicca  dukkhāyavedanāyasampayutto
hetu    dhammo    uppajjati    hetupaccayā:    nasukhāyavedanāyasampayuttaṃ
nahetuṃ   dhammaṃ   paṭicca   adukkhamasukhāyavedanāyasampayutto   hetu   dhammo
uppajjati   hetupaccayā:   tīṇi   .   nadukkhāyavedanāyasampayuttaṃ   nahetuṃ
dhammaṃ    paṭicca    dukkhāyavedanāyasampayutto   hetu   dhammo   uppajjati
hetupaccayā:     tīṇi    .    naadukkhamasukhāyavedanāyasampayuttaṃ    nahetuṃ
dhammaṃ     paṭicca     adukkhamasukhāyavedanāyasampayutto     hetu    dhammo
uppajjati   hetupaccayā:   tīṇi   .   nasukhāyavedanāyasampayuttaṃ  nahetuñca
naadukkhamasukhāyavedanāyasampayuttaṃ       nahetuñca       dhammaṃ      paṭicca
sukhāyavedanāyasampayutto   hetu  dhammo  uppajjati  hetupaccayā:  tīṇi .
Dutiyaṃ gaṇitakena tīṇi.

--------------------------------------------------------------------------------------------- page446.

[649] Hetuyā ekavīsa. [650] Nasukhāyavedanāyasampayuttaṃ nanahetuṃ dhammaṃ paṭicca dukkhāyavedanāyasampayutto nahetu dhammo uppajjati hetupaccayā: dve . nadukkhāyavedanāyasampayuttaṃ nanahetuṃ ... dve pañhāyeva . Naadukkhamasukhāyavedanāyasampayuttaṃ nanahetuṃ ... dveyeva . paṭhamaṃ gaṇitakena ekaṃ. Dutiyaṃ gaṇitakena ekaṃ. Tatiyaṃ gaṇitakena ekaṃ. [651] Hetuyā nava. Navipākattikanahetuduke vipākattikahetudukaṃ [652] Navipākaṃ nahetuṃ dhammaṃ paṭicca vipāko hetu dhammo uppajjati hetupaccayā: navipākaṃ nahetuṃ dhammaṃ paṭicca vipākadhammadhammo hetu dhammo uppajjati hetupaccayā: navipākaṃ nahetuṃ dhammaṃ paṭicca nevavipāka- navipākadhammadhammo hetu dhammo uppajjati hetupaccayā: tīṇi . Navipākadhammadhammaṃ nahetuṃ dhammaṃ paṭicca vipāko hetu dhammo uppajjati hetupaccayā: navipākadhammadhammaṃ nahetuṃ dhammaṃ paṭicca nevavipākanavipāka- dhammadhammo hetu dhammo uppajjati hetupaccayā: dve . nanevavipāka- navipākadhammadhammaṃ nahetuṃ dhammaṃ paṭicca vipāko hetu dhammo uppajjati hetupaccayā: nanevavipākanavipākadhammadhammaṃ nahetuṃ dhammaṃ paṭicca vipāka- dhammadhammo hetu dhammo uppajjati hetupaccayā: dve. Navipākaṃ nahetuñca nanevavipākanavipākadhammadhammaṃ nahetuñca dhammaṃ paṭicca vipāko hetu

--------------------------------------------------------------------------------------------- page447.

Dhammo uppajjati hetupaccayā: ekaṃ . navipākadhammadhammaṃ nahetuñca nanevavipākanavipākadhammadhammaṃ nahetuñca dhammaṃ paṭicca vipāko hetu dhammo uppajjati hetupaccayā: ekaṃ . navipākaṃ nahetuñca navipāka- dhammadhammaṃ nahetuñca dhammaṃ paṭicca vipāko hetu dhammo uppajjati hetupaccayā: ekaṃ . navipākaṃ nahetuñca navipākadhammadhammaṃ nahetuñca dhammaṃ paṭicca nevavipākanavipākadhammadhammo hetu dhammo uppajjati hetupaccayā:. [653] Hetuyā ekādasa. [654] Navipākaṃ nanahetuṃ dhammaṃ paṭicca vipākadhammadhammo nahetu dhammo uppajjati hetupaccayā:. [655] Hetuyā aṭṭhārasa. Saṅkhittaṃ. Naupādinnupādāniyattikanahetuduke upādinnupādāniyattikahetudukaṃ [656] Naupādinnupādāniyaṃ nahetuṃ dhammaṃ paṭicca anupādinnupādāniyo hetu dhammo uppajjati hetupaccayā:. [657] Hetuyā nava. [658] Naupādinnupādāniyaṃ nanahetuṃ dhammaṃ paṭicca anupādinnupādāniyo nahetu dhammo uppajjati hetupaccayā:. [659] Hetuyā aṭṭhārasa.

--------------------------------------------------------------------------------------------- page448.

Nasaṅkiliṭṭhasaṅkilesikattikanahetuduke saṅkiliṭṭhasaṅkilesikattikahetudukaṃ [660] Nasaṅkiliṭṭhasaṅkilesikaṃ nahetuṃ dhammaṃ paṭicca asaṅkiliṭṭhasaṅkilesiko hetu dhammo uppajjati hetupaccayā:. [661] Hetuyā nava. Navitakkattikanahetuduke vitakkattikahetudukaṃ [662] Nasavitakkasavicāraṃ nahetuṃ dhammaṃ paṭicca savitakkasavicāro hetu dhammo uppajjati hetupaccayā:. [663] Hetuyā paṇṇarasa. Napītittikanahetuduke pītittikahetudukaṃ [664] Napītisahagataṃ nahetuṃ dhammaṃ paṭicca pītisahagato hetu dhammo uppajjati hetupaccayā:. Aṭṭhavīsa. Nadassanattikanahetuduke dassanattikahetudukaṃ [665] Nadassanenapahātabbaṃ nahetuṃ dhammaṃ paṭicca bhāvanāyapahātabbo hetu dhammo uppajjati hetupaccayā:. [666] Hetuyā nava. Nadassanenapahātabbahetukattikanahetuduke dassanenapahātabbahetukattikahetudukaṃ [667] Nadassanenapahātabbahetukaṃ nahetuṃ dhammaṃ paṭicca bhāvanāyapahātabbahetuko hetu dhammo uppajjati hetupaccayā:.

--------------------------------------------------------------------------------------------- page449.

[668] Hetuyā nava. [669] Naācayagāmiṃ nahetuṃ dhammaṃ paṭicca apacayagāmī hetu dhammo uppajjati hetupaccayā:. [670] Hetuyā nava. Nasekkhattikanahetuduke sekkhattikahetudukaṃ [671] Nasekkhaṃ nahetuṃ dhammaṃ paṭicca asekkho hetu dhammo uppajjati hetupaccayā:. [672] Hetuyā nava.


             The Pali Tipitaka in Roman Character Volume 45 page 445-449. https://84000.org/tipitaka/read/roman_read.php?B=45&A=8770&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=45&A=8770&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.3&item=648&items=25              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=45&siri=121              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45&i=2340              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]