ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 45 : PALI ROMAN Sutta Pitaka Vol 37 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ

                    Nadassanenapahatabbadukam
[156]    Nadassanenapahatabbam    dhammam    paticca   nadassanenapahatabbo
dhammo    uppajjati    hetupaccaya:    .   nanadassanenapahatabbam   dhammam
paticca     nanadassanenapahatabbo    dhammo    uppajjati    hetupaccaya:
tini     .     nadassanenapahatabbanca    nanadassanenapahatabbanca    dhammam
Paticca nadassanenapahatabbo dhammo uppajjati hetupaccaya:.
     [157] Hetuya panca arammane dve.
                    Nabhavanayapahatabbadukam
     [158]   Nabhavanayapahatabbam   dhammam   paticca  nabhavanayapahatabbo
dhammo   uppajjati   hetupaccaya:  .  nanabhavanayapahatabbam  dhammam  paticca
nanabhavanayapahatabbo    dhammo    uppajjati    hetupaccaya:   tini  .
Nabhavanayapahatabbanca      nanabhavanayapahatabbanca      dhammam     paticca
nabhavanayapahatabbo dhammo uppajjati hetupaccaya:.
     [159] Hetuya panca.
                  Nadassanenapahatabbahetukadukam
     [160]    Nadassanenapahatabbahetukam   dhammam   paticca   nadassanena-
pahatabbahetuko  dhammo  uppajjati  hetupaccaya:  tini  .  nanadassanena-
pahatabbahetukam      dhammam      paticca      nanadassanenapahatabbahetuko
dhammo   uppajjati   hetupaccaya:   tini   .  nadassanenapahatabbahetukanca
nanadassanenapahatabbahetukanca     dhammam     paticca    nadassanenapahatabba-
hetuko dhammo uppajjati hetupaccaya: tini.
     [161] Hetuya nava.
                  Nabhavanayapahatabbahetukaduka
     [162]    Nabhavanayapahatabbahetukam   dhammam   paticca   nabhavanaya-
pahatabbahetuko     dhammo    uppajjati    hetupaccaya:    tini   .
Nanabhavanayapahatabbahetukam       dhammam       paticca       nanabhavanaya-
pahatabbahetuko     dhammo     uppajjati    hetupaccaya:    tini  .
Nabhavanayapahatabbahetukanca  nanabhavanayapahatabba-
hetukanca     dhammam     paticca     nabhavanayapahatabbahetuko    dhammo
uppajjati hetupaccaya: tini.
     [163] Hetuya nava.
                       Nasavitakkadukam
     [164]   Nasavitakkam   dhammam   paticca  nasavitakko  dhammo  uppajjati
hetupaccaya:    tini   .   naavitakkam   dhammam  paticca  naavitakko  dhammo
uppajjati     hetupaccaya:     tini    .    nasavitakkanca   naavitakkanca
dhammam paticca nasavitakko dhammo uppajjati hetupaccaya: tini.
     [165] Hetuya nava.
                       Nasavicaradukam
     [166]   Nasavicaram   dhammam   paticca  nasavicaro  dhammo  uppajjati
hetupaccaya:    tini  .   naavicaram   dhammam  paticca  naavicaro   dhammo
uppajjati   hetupaccaya:   tini   .   nasavicaranca   naavicaranca   dhammam
paticca nasavicaro dhammo uppajjati hetupaccaya: tini.
     [167] Hetuya nava.
                        Nasappitidukam
     [168]   Nasappitikam   dhammam   paticca  nasappitiko  dhammo  uppajjati
hetupaccaya:   tini   .   naappitikam   dhammam   paticca  naappitiko  dhammo
Uppajjati     hetupaccaya:     tini   .    nasappitikanca    naappitikanca
dhammam paticca nasappitiko dhammo uppajjati hetupaccaya: tini.
     [169] Hetuya nava.
                       Napitisahagatadukam
     [170]   Napitisahagatam  dhammam  paticca  napitisahagato  dhammo  uppajjati
hetupaccaya:   tini   .    nanapitisahagatam   dhammam   paticca   nanapitisahagato
dhammo   uppajjati   hetupaccaya:   tini   .    napitisahagatanca   nanapiti-
sahagatanca     dhammam     paticca     napitisahagato    dhammo    uppajjati
hetupaccaya: tini.
     [171] Hetuya nava.
                       Nasukhasahagatadukam
     [172]   Nasukhasahagatam  dhammam  paticca  nasukhasahagato  dhammo  uppajjati
hetupaccaya:   tini  .  nanasukhasahagatam  dhammam  paticca  nanasukhasahagato  dhammo
uppajjati    hetupaccaya:    tini    .   nasukhasahagatanca   nanasukhasahagatanca
dhammam paticca nasukhasahagato dhammo uppajjati hetupaccaya: tini.
     [173] Hetuya nava.
                     Naupekkhasahagatadukam
     [174]   Naupekkhasahagatam  dhammam  paticca  naupekkhasahagato  dhammo
uppajjati    hetupaccaya:   tini  .   nanaupekkhasahagatam   dhammam   paticca
Nanaupekkhasahagato     dhammo     uppajjati   hetupaccaya:   tini   .
Naupekkhasahagatanca       nanaupekkhasahagatanca        dhammam      paticca
naupekkhasahagato dhammo uppajjati hetupaccaya: tini.
     [175] Hetuya nava.



             The Pali Tipitaka in Roman Character Volume 45 page 45-49. https://84000.org/tipitaka/read/roman_read.php?B=45&A=906&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=45&A=906&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.1&item=156&items=20              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=45&siri=12              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45&i=156              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]