ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Sutta Pitaka Vol 37 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ

                 Paccanīyānulomatikattikapaṭṭhānaṃ
           nakusalattikanavedanāttike kusalattikavedanāttikaṃ
     [897]   Nakusalaṃ   nasukhāyavedanāyasampayuttaṃ  dhammaṃ  paṭicca  akusalo
sukhāyavedanāyasampayutto    dhammo    uppajjati    hetupaccayā:   nakusalaṃ
nasukhāyavedanāyasampayuttaṃ    dhammaṃ   paṭicca   abyākato   sukhāyavedanāya-
sampayutto    dhammo   uppajjati   hetupaccayā:   dve   .   naakusalaṃ
nasukhāyavedanāyasampayuttaṃ    dhammaṃ    paṭicca    kusalo    sukhāyavedanāya-
sampayutto    dhammo    uppajjati   hetupaccayā:   naakusalaṃ   nasukhāya-
vedanāyasampayuttaṃ     dhammaṃ    paṭicca    abyākato    sukhāyavedanāya-
sampayutto   dhammo   uppajjati   hetupaccayā:   dve   .  naabyākataṃ
nasukhāyavedanāyasampayuttaṃ   dhammaṃ   paṭicca  kusalo  sukhāyavedanāyasampayutto
dhammo   uppajjati   hetupaccayā:   naabyākataṃ   nasukhāyavedanāyasampayuttaṃ
Dhammaṃ    paṭicca   akusalo   sukhāyavedanāyasampayutto   dhammo   uppajjati
hetupaccayā:     dve     .     nakusalaṃ    nasukhāyavedanāyasampayuttañca
naabyākataṃ     nasukhāyavedanāyasampayuttañca     dhammaṃ    paṭicca   akusalo
sukhāyavedanāyasampayutto   dhammo   uppajjati   hetupaccayā:   ekaṃ  .
Naakusalaṃ      nasukhāyavedanāyasampayuttañca      naabyākataṃ      nasukhāya-
vedanāyasampayuttañca   dhammaṃ   paṭicca   kusalo   sukhāyavedanāyasampayutto
dhammo   uppajjati   hetupaccayā:   ekaṃ   .  nakusalaṃ  nasukhāyavedanāya-
sampayuttañca       naakusalaṃ      nasukhāyavedanāyasampayuttañca      dhammaṃ
paṭicca     abyākato    sukhāyavedanāyasampayutto    dhammo    uppajjati
hetupaccayā: ekaṃ.
     [898] Hetuyā nava.
     [899]   Nakusalaṃ  nadukkhāyavedanāyasampayuttaṃ  dhammaṃ  paṭicca  akusalo
dukkhāyavedanāyasampayutto   dhammo   uppajjati   hetupaccayā:   ekaṃ .
Naabyākataṃ     nadukkhāyavedanāyasampayuttaṃ     dhammaṃ    paṭicca    akusalo
dukkhāyavedanāyasampayutto   dhammo   uppajjati   hetupaccayā:   ekaṃ .
Nakusalaṃ    nadukkhāyavedanāyasampayuttañca    naabyākataṃ   nadukkhāyavedanāya-
sampayuttañca    dhammaṃ    paṭicca    akusalo    dukkhāyavedanāyasampayutto
dhammo uppajjati hetupaccayā: ekaṃ.
     [900] Hetuyā tīṇi.
     [901]   Nakusalaṃ   naadukkhamasukhāyavedanāyasampayuttaṃ   dhammaṃ   paṭicca
Akusalo      adukkhamasukhāyavedanāyasampayutto      dhammo      uppajjati
hetupaccayā:    nakusalaṃ   naadukkhamasukhāyavedanāyasampayuttaṃ   dhammaṃ   paṭicca
abyākato      adukkhamasukhāyavedanāyasampayutto     dhammo     uppajjati
hetupaccayā:    dve    .    naakusalaṃ   naadukkhamasukhāyavedanāyasampayuttaṃ
dhammaṃ     paṭicca     kusalo    adukkhamasukhāyavedanāyasampayutto    dhammo
uppajjati     hetupaccayā:    naakusalaṃ    naadukkhamasukhāyavedanāyasampayuttaṃ
dhammaṃ    paṭicca    abyākato    adukkhamasukhāyavedanāyasampayutto   dhammo
uppajjati   hetupaccayā:   dve  .  naabyākataṃ  naadukkhamasukhāyavedanāya-
sampayuttaṃ    dhammaṃ    paṭicca    kusalo   adukkhamasukhāyavedanāyasampayutto
dhammo    uppajjati     hetupaccayā:     naabyākataṃ    naadukkhamasukhāya-
vedanāyasampayuttaṃ    dhammaṃ    paṭicca   akusalo   adukkhamasukhāyavedanāya-
sampayutto    dhammo    uppajjati   hetupaccayā:   dve   .   nakusalaṃ
naadukkhamasukhāyavedanāyasampayuttañca       naabyākataṃ      naadukkhamasukhāya-
vedanāyasampayuttañca   dhammaṃ   paṭicca   akusalo   adukkhamasukhāyavedanāya-
sampayutto  dhammo  uppajjati  hetupaccayā:  ekaṃ . Naakusalaṃ naadukkhama-
sukhāyavedanāyasampayuttañca      naabyākataṃ      naadukkhamasukhāyavedanāya-
sampayuttañca    dhammaṃ   paṭicca   kusalo   adukkhamasukhāyavedanāyasampayutto
dhammo  uppajjati  hetupaccayā:  ekaṃ  .  nakusalaṃ naadukkhamasukhāyavedanāya-
sampayuttañca         naakusalaṃ        naadukkhamasukhāyavedanāyasampayuttañca
dhammaṃ       paṭicca      abyākato      adukkhamasukhāyavedanāyasampayutto
Dhammo uppajjati hetupaccayā: ekaṃ.
     [902] Hetuyā nava.
            Nakusalattikanavipākattike kusalattikavipākattikaṃ
     [903]  Nakusalaṃ  navipākaṃ  dhammaṃ  paṭicca  abyākato  vipāko dhammo
uppajjati   hetupaccayā:   e   kaṃ  .  naakusalaṃ  navipākaṃ  dhammaṃ  paṭicca
abyākato   vipāko   dhammo  uppajjati  hetupaccayā:  ekaṃ  .  nakusalaṃ
navipākañca   naakusalaṃ   navipākañca   dhammaṃ   paṭicca   abyākato  vipāko
dhammo uppajjati hetupaccayā: ekaṃ.
     [904] Hetuyā tīṇi.
     [905]  Nakusalaṃ  navipākadhammadhammaṃ  paccayā  kusalo  vipākadhammadhammo
uppajjati   hetupaccayā:   ...   akusalo   vipākadhammadhammo   uppajjati
hetupaccayā:   dve   .   naakusalaṃ   navipākadhammadhammaṃ  paccayā  akusalo
vipākadhammadhammo   uppajjati   hetupaccayā:   dve  .  nakusalaṃ  navipāka-
dhammadhammañca    naakusalaṃ   navipākadhammadhammañca   dhammaṃ   paccayā   kusalo
vipākadhammadhammo uppajjati hetupaccayā: dve.
     [906] Hetuyā cha.
     [907]   Nakusalaṃ   nanevavipākanavipākadhammadhammaṃ   paṭicca  abyākato
nevavipākanavipākadhammadhammo uppajjati hetupaccayā:.
     [908] Hetuyā cha.
                Nakusalattikanaupādinnupādāniyattike
                 kusalattikaupādinnupādāniyattikaṃ
     [909]    Nakusalo    naupādinnupādāniyo   dhammo   abyākatassa
upādinnupādāniyassa dhammassa ārammaṇapaccayena paccayo:.
     [910] Ārammaṇe cha.
     [911]   Nakusalaṃ   naanupādinnupādāniyaṃ   dhammaṃ  paṭicca  abyākato
anupādinnupādāniyo dhammo uppajjati hetupaccayā:.
     [912] Hetuyā pañca.
     [913]   Nakusalaṃ   naanupādinnaanupādāniyaṃ   dhammaṃ  paccayā  kusalo
anupādinnaanupādāniyo dhammo uppajjati hetupaccayā:.
     [914] Hetuyā cha.
               Nakusalattikanasaṅkiliṭṭhasaṅkilesikattike
                kusalattikasaṅkiliṭṭhasaṅkilesikattikaṃ
     [915]   Nakusalaṃ   nasaṅkiliṭṭhasaṅkilesikaṃ   dhammaṃ   paccayā  akusalo
saṅkiliṭṭhasaṅkilesiko      dhammo     uppajjati     hetupaccayā:    .
Akusalāneva tīṇi.
     [916]   Nakusalaṃ   naasaṅkiliṭṭhasaṅkilesikaṃ  dhammaṃ  paṭicca  abyākato
asaṅkiliṭṭhasaṅkilesiko dhammo uppajjati hetupaccayā:.
     [917] Hetuyā cha.
     [918]   Nakusalaṃ   naasaṅkiliṭṭhaasaṅkilesikaṃ   dhammaṃ  paccayā  kusalo
Asaṅkiṭṭhaasaṅkilesiko dhammo uppajjati hetupaccayā:.
     [919] Hetuyā cha.



             The Pali Tipitaka in Roman Character Volume 45 page 474-479. https://84000.org/tipitaka/read/roman_read.php?B=45&A=9344              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=45&A=9344              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.3&item=897&items=23              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=45&siri=127              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45&i=2589              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]