ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Sutta Pitaka Vol 37 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ

           Navedanāttikanakusalattike vedanāttikakusalattikaṃ
[1006]     Nasukhāyavedanāyasampayuttaṃ     nakusalaṃ     dhammaṃ    paccayā
sukhāyavedanāyasampayutto    kusalo    dhammo    uppajjati   hetupaccayā:
nasukhāyavedanāyasampayuttaṃ    nakusalaṃ    dhammaṃ    paccayā    adukkhamasukhāya-
vedanāyasampayutto   kusalo   dhammo  uppajjati  hetupaccayā:  dve .
Nadukkhāyavedanāyasampayuttaṃ  nakusalaṃ  dhammaṃ  paccayā  sukhāyavedanāyasampayutto
kusalo    dhammo    uppajjati   hetupaccayā:   nadukkhāyavedanāyasampayuttaṃ
nakusalaṃ   dhammaṃ   paccayā   adukkhamasukhāyavedanāyasampayutto  kusalo  dhammo
uppajjati    hetupaccayā:    dve   .   naadukkhamasukhāyavedanāyasampayuttaṃ
nakusalaṃ   dhammaṃ   paccayā   adukkhamasukhāyavedanāyasampayutto  kusalo  dhammo
uppajjati     hetupaccayā:     naadukkhamasukhāyavedanāyasampayuttaṃ    nakusalaṃ
dhammaṃ    paccayā   sukhāyavedanāyasampayutto   kusalo   dhammo   uppajjati
hetupaccayā: dve. Cattāri gaṇitakena dvedve pañhā kātabbā.
     [1007] Hetuyā cuddasa.
     [1008]    Nasukhāyavedanāyasampayuttaṃ    naakusalaṃ   dhammaṃ   paccayā
sukhāyavedanāyasampayutto    akusalo    dhammo   uppajjati   hetupaccayā:
nasukhāyavedanāyasampayuttaṃ  naakusalaṃ  dhammaṃ  paccayā dukkhāyavedanāyasampayutto
akusalo dhammo uppajjati hetupaccayā:.
     [1009] Hetuyā ekavīsa.
     [1010]     Nasukhāyavedanāyasampayutto     naabyākato    dhammo
sukhāyavedanāyasampayuttassa    abyākatassa    dhammassa    ārammaṇapaccayena
paccayo:.
     [1011] Ārammaṇe cuddasa.
            Navipākattikanakusalattike vipākattikakusalattikaṃ
     [1012]  Navipākaṃ  nakusalaṃ  dhammaṃ  paccayā  vipākadhammadhammo  kusalo
dhammo uppajjati hetupaccayā:.
     [1013] Hetuyā tīṇi.
     [1014]   Navipākaṃ   naakusalaṃ   dhammaṃ   paccayā   vipākadhammadhammo
akusalo dhammo uppajjati hetupaccayā:.
     [1015] Hetuyā tīṇi.
     [1016]  Navipākaṃ naabyākataṃ dhammaṃ paṭicca nevavipākanavipākadhammadhammo
abyākato dhammo uppajjati hetupaccayā:.
     [1017] Hetuyā tīṇi.
                Naupādinnupādāniyattikanakusalattike
                 upādinnupādāniyattikakusalattikaṃ
     [1018]     Naanupādinnupādāniyaṃ     nakusalaṃ    dhammaṃ    paccayā
anupādinnupādāniyo kusalo dhammo uppajjati hetupaccayā:.
     [1019] Hetuyā tīṇi.
     [1020]     Naanupādinnupādāniyaṃ    naakusalaṃ    dhammaṃ    paccayā
anupādinnupādāniyo akusalo dhammo uppajjati hetupaccayā:.
     [1021] Hetuyā tīṇi.
     [1022]     Naupādinnupādāniyaṃ    naabyākataṃ    dhammaṃ    paṭicca
anupādinnupādāniyo abyākato dhammo uppajjati hetupaccayā:.
     [1023] Hetuyā pañca.
               Nasaṅkiliṭṭhasaṅkilesikattikanakusalattike
                saṅkiliṭṭhasaṅkilesikattikakusalattikaṃ
     [1024]     Nasaṅkiliṭṭhasaṅkilesikaṃ     nakusalaṃ    dhammaṃ    paccayā
asaṅkiliṭṭhasaṅkilesiko kusalo dhammo uppajjati hetupaccayā:.
     [1025] Hetuyā cha.
     [1026]     Nasaṅkiliṭṭhasaṅkilesikaṃ    naakusalaṃ    dhammaṃ    paccayā
saṅkiliṭṭhasaṅkilesiko akusalo dhammo uppajjati hetupaccayā:.
     [1027] Hetuyā tīṇi.
     [1028]    Nasaṅkiliṭṭhasaṅkilesikaṃ    naabyākataṃ    dhammaṃ    paṭicca
Asaṅkiliṭṭhasaṅkilesiko abyākato dhammo uppajjati hetupaccayā:.
     [1029] Hetuyā cha.
            Navitakkattikanakusalattike vitakkattikakusalattikaṃ
     [1030]  Nasavitakkasavicāraṃ  nakusalaṃ  dhammaṃ  paccayā  savitakkasavicāro
kusalo dhammo uppajjati hetupaccayā:.
     [1031] Hetuyā paṇṇarasa.
     [1032]  Nasavitakkasavicāraṃ  naakusalaṃ  dhammaṃ  paccayā savitakkasavicāro
akusalo dhammo uppajjati hetupaccayā:.
     [1033] Hetuyā nava.
     [1034]  Nasavitakkasavicāraṃ  naabyākataṃ  dhammaṃ paṭicca avitakkaavicāro
abyākato dhammo uppajjati hetupaccayā:.
     [1035] Hetuyā satta.
               Napītittikanakusalattikepītittikakusalattikaṃ
     [1036]   Napītisahagataṃ   nakusalaṃ  dhammaṃ  paccayā  pītisahagato  kusalo
dhammo uppajjati hetupaccayā:.
     [1037] Hetuyā aṭṭhavīsa.
     [1038]    Napītisahagataṃ    naakusalaṃ   dhammaṃ   paccayā   pītisahagato
akusalo dhammo uppajjati hetupaccayā:.
     [1039] Hetuyā aṭṭhavīsa.



             The Pali Tipitaka in Roman Character Volume 45 page 487-490. https://84000.org/tipitaka/read/roman_read.php?B=45&A=9600              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=45&A=9600              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.3&item=1006&items=34              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=45&siri=130              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45&i=2698              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]