ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)

page1.

Vinayapiṭake mahāvaggassa dutiyo bhāgo ---------- cammakkhandhakaṃ [1] Tena samayena buddho bhagavā rājagahe viharati gijjhakūṭe pabbate . tena kho pana samayena rājā māgadho seniyo bimbisāro asītiyā gāmikasahassesu 1- issariyādhipaccaṃ 2- rajjaṃ kāreti . Tena kho pana samayena campāyaṃ soṇo nāma koḷiviso seṭṭhiputto sukhumālo hoti . tassa pādatalesu lomāni jātāni honti . Athakho rājā māgadho seniyo bimbisāro tāni asītiṃ gāmikasahassāni sannipātāpetvā kenacideva karaṇīyena soṇassa koḷivisassa santike dūtaṃ pāhesi āgacchatu soṇo icchāmi soṇassa āgatanti. {1.1} Athakho soṇassa koḷivisassa mātāpitaro soṇaṃ koḷivisaṃ etadavocuṃ rājā te tāta soṇa pāde dakkhitukāmo mā kho tvaṃ tāta soṇa yena rājā tena pāde abhippasāreyyāsi rañño purato pallaṅkena nisīda nisinnassa te rājā pāde dakkhissatīti . athakho soṇaṃ koḷivisaṃ sivikāya ānesuṃ . athakho soṇo koḷiviso yena rājā māgadho seniyo bimbisāro tenupasaṅkami upasaṅkamitvā rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ abhivādetvā rañño purato pallaṅkena nisīdi. @Footnote: 1 Ma. Yu. gāmasahassesu. 2 Ma. Yu. issarādhipaccaṃ.

--------------------------------------------------------------------------------------------- page2.

Addasā 1- kho rājā māgadho seniyo bimbisāro soṇassa koḷivisassa pādatalesu lomāni jātāni . [2]- athakho rājā māgadho seniyo bimbisāro tāni asītiṃ gāmikasahassāni diṭṭhadhammike atthe anusāsitvā uyyojesi tumhe khvattha bhaṇe mayā diṭṭhadhammike atthe anusāsitā gacchatha bhagavantaṃ 3- payirūpāsatha so no bhagavā samparāyike atthe anusāsissatīti . athakho tāni asīti gāmikasahassāni yena gijjhakūṭo pabbato tenupasaṅkamiṃsu. {1.2} Tena kho pana samayena āyasmā sāgato bhagavato upaṭṭhāko hoti . athakho tāni asīti gāmikasahassāni yenāyasmā sāgato tenupasaṅkamiṃsu upasaṅkamitvā āyasmantaṃ sāgataṃ etadavocuṃ imāni bhante asīti gāmikasahassāni idhūpasaṅkantāni 4- bhagavantaṃ dassanāya sādhu mayaṃ bhante labheyyāma bhagavantaṃ dassanāyāti . tenahi tumhe āyasmanto muhuttaṃ idheva tāva hotha yāvāhaṃ bhagavantaṃ paṭivedemīti. Athakho āyasmā sāgato tesaṃ asītiyā gāmikasahassānaṃ purato pekkhamānānaṃ pāṭikāya nimmujjitvā bhagavato purato ummujjitvā bhagavantaṃ etadavoca imāni bhante asīti gāmikasahassāni idhūpasaṅkantāni 5- bhagavantaṃ dassanāya yassadāni bhante bhagavā kālaṃ maññatīti . tenahi tvaṃ sāgata vihārappacchāyāyaṃ āsanaṃ paññāpehīti . evaṃ bhanteti kho āyasmā @Footnote: 1 Ma. Yu. addasa. 2 Po. disvāna. 3 Ma. Yu. taṃ bhagavantaṃ. @4-5 Ma. idhūpasaṅkamantāni.

--------------------------------------------------------------------------------------------- page3.

Sāgato bhagavato paṭissuṇitvā pīṭhaṃ gahetvā bhagavato purato nimmujjitvā tesaṃ asītiyā gāmikasahassānaṃ purato pekkhamānānaṃ pāṭikāya ummujjitvā vihārappacchāyāyaṃ āsanaṃ paññāpesi . Athakho bhagavā vihārā nikkhamitvā vihārappacchāyāyaṃ paññatte āsane nisīdi . athakho tāni asīti gāmikasahassāni yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . athakho tāni asīti gāmikasahassāni āyasmantaṃyeva sāgataṃ samannāharanti no tathā bhagavantaṃ. {1.3} Athakho bhagavā tesaṃ asītiyā gāmikasahassānaṃ cetasā cetoparivitakkamaññāya āyasmantaṃ sāgataṃ āmantesi tenahi tvaṃ sāgata bhiyyoso mattāya uttarimanussadhammaṃ iddhipāṭihāriyaṃ dassehīti . evaṃ bhanteti kho āyasmā sāgato bhagavato paṭissuṇitvā vehāsaṃ abbhuggantvā ākāse antalikkhe caṅkamatipi tiṭṭhatipi nisīdatipi seyyaṃpi kappeti padhūpāyatipi 1- pajjalatipi antaradhāyatipi . Athakho āyasmā sāgato ākāse antalikkhe anekavihitaṃ uttarimanussadhammaṃ iddhipāṭihāriyaṃ dassetvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavoca satthā me bhante bhagavā sāvakohamasmi satthā me bhante bhagavā sāvakohamasmīti . athakho tāni asīti gāmikasahassāni acchariyaṃ vata bho abbhutaṃ vata bho sāvako hi 2- nāma evaṃmahiddhiko bhavissati evaṃmahānubhāvo aho nūna satthāti bhagavantaṃyeva samannāharanti @Footnote: 1 Ma. dhūmāyatipi. Yu. dhūpāyatipi. 2 Ma. Yu. pi.

--------------------------------------------------------------------------------------------- page4.

No tathā āyasmantaṃ sāgataṃ . athakho bhagavā tesaṃ asītiyā gāmikasahassānaṃ cetasā cetoparivitakkamaññāya anupubbīkathaṃ kathesi seyyathīdaṃ dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi . yadā te bhagavā aññāsi kallacitte muducitte vinīvaraṇacitte udaggacitte pasannacitte atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā taṃ pakāsesi dukkhaṃ samudayaṃ nirodhaṃ maggaṃ. {1.4} Seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ paṭiggaṇheyya evameva tesaṃ asītiyā gāmikasahassānaṃ tasmiṃyeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti . te diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaṃkathā vesārajjappattā aparappaccayā satthu sāsane bhagavantaṃ etadavocuṃ abhikkantaṃ bhante abhikkantaṃ bhante seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telappajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti evameva bhagavatā anekapariyāyena dhammo pakāsito ete mayaṃ bhante bhagavantaṃ saraṇaṃ gacchāma dhammañca bhikkhusaṅghañca upāsake no bhagavā dhāretu ajjatagge pāṇupete saraṇaṅgateti. [2] Athakho soṇassa koḷivisassa etadahosi yathā yathā kho

--------------------------------------------------------------------------------------------- page5.

Ahaṃ bhagavatā dhammaṃ desitaṃ ājānāmi nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyanti . athakho tāni asīti gāmikasahassāni bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu. {2.1} Athakho soṇo koḷiviso acirapakkantesu asītiyā gāmikasahassesu yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho soṇo koḷiviso bhagavantaṃ etadavoca yathā yathāhaṃ bhante bhagavatā dhammaṃ desitaṃ ājānāmi nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ icchāmahaṃ bhante kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ pabbājetu maṃ bhante bhagavāti . alattha kho soṇo koḷiviso bhagavato santike pabbajjaṃ alattha upasampadaṃ . Acirupasampanno ca panāyasmā soṇo sītavane viharati . tassa accāraddhaviriyassa caṅkamato pādā bhijjiṃsu . caṅkamo lohitena phuṭṭho 1- hoti seyyathāpi gavāghātanaṃ . athakho āyasmato soṇassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi @Footnote: 1 Ma. Yu. phuṭo.

--------------------------------------------------------------------------------------------- page6.

Ye kho keci bhagavato sāvakā āraddhaviriyā viharanti ahantesaṃ aññataro atha ca pana me nānupādāya āsavehi cittaṃ vimuccati saṃvijjanti kho pana me kule bhogā sakkā bhoge ca bhuñjituṃ puññāni ca kātuṃ yannūnāhaṃ hīnāyāvattitvā bhoge ca bhuñjeyyaṃ puññāni ca kareyyanti. {2.2} Athakho bhagavā āyasmato soṇassa cetasā cetoparivitakkamaññāya seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evameva gijjhakūṭe pabbate antarahito sītavane pāturahosi . athakho bhagavā sambahulehi bhikkhūhi saddhiṃ senāsanacārikaṃ āhiṇḍanto yenāyasmato soṇassa caṅkamo tenupasaṅkami . addasā 1- kho bhagavā āyasmato soṇassa caṅkamaṃ lohitena phuṭṭhaṃ 2- disvāna bhikkhū āmantesi kassa nvāyaṃ bhikkhave caṅkamo lohitena phuṭṭho seyyathāpi gavāghātananti . āyasmato bhante soṇassa accāraddhaviriyassa caṅkamato pādā bhijjiṃsu tassāyaṃ caṅkamo lohitena phuṭṭho seyyathāpi gavāghātananti. {2.3} Athakho bhagavā yenāyasmato soṇassa vihāro tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . āyasmāpi kho soṇo bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho āyasmantaṃ soṇaṃ bhagavā etadavoca nanu te soṇa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi ye kho keci bhagavato sāvakā āraddhaviriyā viharanti @Footnote: 1 Ma. Yu. addasa. 2 Ma. Yu. phuṭaṃ. sabbattha īdisameva.

--------------------------------------------------------------------------------------------- page7.

Ahantesaṃ aññataro atha ca pana me nānupādāya āsavehi cittaṃ vimuccati saṃvijjanti kho pana me kule bhogā sakkā bhoge ca bhuñjituṃ puññāni ca kātuṃ yannūnāhaṃ hīnāyāvattitvā bhoge ca bhuñjeyyaṃ puññāni ca kareyyanti . evaṃ bhanteti . Taṃ kiṃ maññasi soṇa kusalo tvaṃ pubbe āgārikabhūto vīṇāya tantissareti . evaṃ bhanteti . taṃ kiṃ maññasi soṇa yadā te vīṇāya tantiyo accāyikā 1- honti apinu te vīṇā tasmiṃ samaye saravatī vā hoti kammaññā vāti . no hetaṃ bhanteti . Taṃ kiṃ maññasi soṇa yadā te vīṇāya tantiyo atisithilā honti apinu te vīṇā tasmiṃ samaye saravatī vā hoti kammaññā vāti . no hetaṃ bhanteti . taṃ kiṃ maññasi soṇa yadā te vīṇāya tantiyo neva accāyikā honti nātisithilā same guṇe patiṭṭhitā apinu te vīṇā tasmiṃ samaye saravatī vā hoti kammaññā vāti. Evaṃ bhanteti. {2.4} Evameva kho soṇa accāraddhaviriyaṃ uddhaccāya saṃvattati atilīnaviriyaṃ kosajjāya saṃvattati tasmātiha tvaṃ soṇa viriyasamataṃ adhiṭṭhāhi 2- indriyānañca samataṃ paṭivijjha tattha ca nimittaṃ gaṇhāhīti. Evaṃ bhanteti kho āyasmā soṇo bhagavato paccassosi. {2.5} Athakho bhagavā āyasmantaṃ soṇaṃ iminā ovādena ovaditvā seyyathāpi nāma balavā @Footnote: 1 Ma. Yu. accāyatā. 2 Ma. Yu. adhiṭṭhaha.

--------------------------------------------------------------------------------------------- page8.

Puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evameva sītavane āyasmato soṇassa pamukhe antarahito gijjhakūṭe pabbate pāturahosi . athakho āyasmā soṇo aparena samayena viriyasamataṃ adhiṭṭhāsi indriyānañca samataṃ paṭivijjhi tattha ca nimittaṃ aggahesi. {2.6} Athakho āyasmā soṇo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva yassatthāya kulaputtā 1- sammadeva agārasmā anagāriyaṃ pabbajanti 2- tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi 3-. Aññataro ca panāyasmā soṇo arahataṃ ahosi. [3] Athakho āyasmato soṇassa arahattaṃ pattassa etadahosi yannūnāhaṃ bhagavato santike aññaṃ byākareyyanti . athakho āyasmā soṇo yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā soṇo bhagavantaṃ etadavoca yo so bhante bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇa- bhavasaṃyojano sammadaññāvimutto so chaṭṭhānāni adhimutto hoti nekkhammādhimutto hoti pavivekādhimutto hoti abyāpajjhādhimutto hoti upādānakkhayādhimutto hoti taṇhakkhayādhimutto @Footnote: 1 Ma. kulaputto. 2 Ma. pabbajati. 3 Po. Ma. abhiññāsi.

--------------------------------------------------------------------------------------------- page9.

Hoti asammohādhimutto hoti {3.1} siyā kho pana bhante idhekaccassa āyasmato evamassa kevalaṃ saddhāmattakaṃ nūna ayamāyasmā nissāya nekkhammādhimuttoti na kho panetaṃ bhante evaṃ daṭṭhabbaṃ khīṇāsavo bhante bhikkhu vusitavā katakaraṇīyo karaṇīyamattānaṃ asamanupassanto katassa vā paṭicayaṃ khayā rāgassa vītarāgattā nekkhammādhimutto hoti khayā dosassa vītadosattā nekkhammādhimutto hoti khayā mohassa vītamohattā nekkhammādhimutto hoti {3.2} siyā kho pana bhante idhekaccassa āyasmato evamassa lābhasakkārasilokaṃ nūna ayamāyasmā nikāmayamāno pavivekādhimuttoti 1- na kho panetaṃ bhante evaṃ daṭṭhabbaṃ khīṇāsavo bhante bhikkhu vusitavā katakaraṇīyo karaṇīyamattānaṃ asamanupassanto katassa vā paṭicayaṃ khayā rāgassa vītarāgattā pavivekādhimutto hoti khayā dosassa vītadosattā pavivekādhimutto hoti khayā mohassa vītamohattā pavivekādhimutto hoti {3.3} siyā kho pana bhante idhekaccassa āyasmato evamassa sīlabbataparāmāsaṃ nūna ayamāyasmā sārato paccāgacchanto abyāpajjhādhimuttoti 2- na kho panetaṃ bhante evaṃ daṭṭhabbaṃ khīṇāsavo bhante bhikkhu vusitavā katakaraṇīyo karaṇīyamattānaṃ asamanupassanto katassa vā paṭicayaṃ khayā rāgassa vītarāgattā abyāpajjhādhimutto hoti khayā dosassa vītadosattā abyāpajjhādhimutto hoti khayā mohassa vītamohattā @Footnote: 1 Ma. pavivekādhimutto hoti. 2 Ma. abyāpajjhādhimutto hoti.

--------------------------------------------------------------------------------------------- page10.

Abyāpajjhādhimutto hoti khayā rāgassa vītarāgattā upādānakkhayādhimutto hoti khayā dosassa vītadosattā upādānakkhayādhimutto hoti khayā mohassa vītamohattā upādānakkhayādhimutto hoti khayā rāgassa vītarāgattā taṇhakkhayādhimutto hoti khayā dosassa vītadosattā taṇhakkhayādhimutto hoti khayā mohassa vītamohattā taṇhakkhayādhimutto hoti khayā rāgassa vītarāgattā asammohādhimutto hoti khayā dosassa vītadosattā asammohādhimutto hoti khayā mohassa vītamohattā asammohādhimutto hoti {3.4} evaṃ sammāvimuttacittacittassa bhante bhikkhuno bhusā cepi cakkhuviññeyyā rūpā cakkhussa āpāthaṃ āgacchanti nevassa cittaṃ pariyādiyanti amissīkatamevassa cittaṃ hoti ṭhitaṃ āneñjappattaṃ 1- vayañcassānupassati bhusā cepi sotaviññeyyā saddā ... ghāna- viññeyyā gandhā ... jivhāviññeyyā rasā ... kāyaviññeyyā phoṭṭhabbā ... manoviññeyyā dhammā manassa āpāthaṃ āgacchanti nevassa cittaṃ pariyādiyanti amissīkatamevassa cittaṃ hoti ṭhitaṃ āneñjappattaṃ vayañcassānupassati seyyathāpi bhante selo pabbato acchiddo asusiro ekaghano puratthimāya cepi disāya āgaccheyya bhusā vātavuṭṭhi neva naṃ saṅkampeyya na sampakampeyya na sampavedheyya pacchimāya cepi disāya āgaccheyya @Footnote: 1 Sī. Yu. ānejjappattaṃ.

--------------------------------------------------------------------------------------------- page11.

Bhusā vātavuṭṭhi .pe. uttarāya cepi disāya āgaccheyya bhusā vātavuṭṭhi .pe. dakkhiṇāya cepi disāya āgaccheyya bhusā vātavuṭṭhi neva naṃ saṅkampeyya na sampakampeyya na sampavedheyya evameva kho bhante evaṃ sammāvimuttacittassa bhikkhuno bhusā cepi cakkhuviññeyyā rūpā cakkhussa āpāthaṃ āgacchanti nevassa cittaṃ pariyādiyanti amissīkatamevassa cittaṃ hoti ṭhitaṃ āneñjappattaṃ vayañcassānupassati bhusā cepi sotaviññeyyā saddā ... Ghānaviññeyyā gandhā ... jivhāviññeyyā rasā ... Kāyaviññeyyā phoṭṭhabbā ... manoviññeyyā dhammā manassa āpāthaṃ āgacchanti nevassa cittaṃ pariyādiyanti amissīkatamevassa cittaṃ hoti ṭhitaṃ āneñjappattaṃ vayañcassānupassatīti. [4] Nekkhammaṃ adhimuttassa pavivekañca cetaso abyāpajjhādhimuttassa upādānakkhayassa ca taṇhakkhayādhimuttassa asammohañca cetaso disvā āyatanuppādaṃ sammā cittaṃ vimuccati tassa sammāvimuttassa santacittassa bhikkhuno katassa paṭicayo natthi karaṇīyaṃ na vijjati. Selo yathā ekaghano vātena na samīrati evaṃ rūpā rasā saddā gandhā phassā ca kevalā iṭṭhā dhammā aniṭṭhā ca nappavedhenti tādino

--------------------------------------------------------------------------------------------- page12.

Ṭhitaṃ cittaṃ vippamuttaṃ vayañcassānupassatīti.


             The Pali Tipitaka in Roman Character Volume 5 page 1-12. https://84000.org/tipitaka/read/roman_read.php?B=5&A=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=5&A=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=1&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=5&siri=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=5&i=1              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=3641              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=3641              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]