ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)

     [48]  Athakho  bhagavā  sāvatthiyaṃ  yathābhirantaṃ viharitvā yena rājagahaṃ
tena   cārikaṃ   pakkāmi  .  addasā  1-  kho  āyasmā  kaṅkhārevato
antarāmagge     guḷakaraṇaṃ    okkamitvā    guḷe    piṭṭhaṃpi    chārikaṃpi
pakkhipante   disvāna   akappiyo   guḷo   sāmiso   na   kappati   guḷo
vikāle   paribhuñjitunti   kukkuccāyanto   sapariso  guḷaṃ  na  paribhuñjati .
Yepissa   sotabbaṃ   maññanti   tepi   guḷaṃ   na  paribhuñjanti  .  bhagavato
etamatthaṃ   ārocesuṃ   .   kimatthāya   bhikkhave  guḷe  piṭṭhaṃpi  chārikaṃpi
pakkhipantīti   .   bandhanatthāya   bhagavāti  .  sace  bhikkhave  bandhanatthāya
guḷe  piṭṭhaṃpi  chārikaṃpi  pakkhipanti  so  ca  guḷotveva saṅkhyaṃ 2- gacchati.
Anujānāmi bhikkhave yathāsukhaṃ guḷaṃ paribhuñjitunti.
     {48.1}  Addasā  3-  kho  āyasmā  kaṅkhārevato antarāmagge
vacce   muggaṃ   jātaṃ   passitvā   akappiyā   muggā   pakkāpi  muggā
jāyantīti    kukkuccāyanto    sapariso    muggaṃ    na    paribhuñjati  .
Yepissa    sotabbaṃ    maññanti    tepi    muggaṃ   na   paribhuñjanti  .
Bhagavato   etamatthaṃ   ārocesuṃ   .   sace   bhikkhave  pakkāpi  muggā
@Footnote: 1-3 Ma. Yu. addasa. 2 Sī. Ma. Yu. saṅkhaṃ.

--------------------------------------------------------------------------------------------- page59.

Jāyanti anujānāmi bhikkhave yathāsukhaṃ muggaṃ paribhuñjitunti tena kho pana samayena aññatarassa bhikkhuno udaravātābādho hoti . so loṇasocirakaṃ 1- apāyi . tassa so udaravātābādho paṭippassambhi . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave yathāsukhaṃ 2- gilānassa loṇasocirakaṃ agilānassa udakasambhinnaṃ pānaparibhogena paribhuñjitunti. [49] Athakho bhagavā anupubbena cārikaṃ caramāno yena rājagahaṃ tadavasari . tatra sudaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena bhagavato udaravātābādho hoti . athakho āyasmā ānando pubbepi bhagavato udaravātābādho tekaṭulāya yāguyā phāsu hotīti sāmaṃ tilaṃpi taṇḍulaṃpi muggaṃpi viññāpetvā anto vāsetvā anto sāmaṃ pacitvā bhagavato upanāmesi pivatu bhagavā tekaṭulaṃ yāgunti. {49.1} Jānantāpi tathāgatā pucchanti jānantāpi na pucchanti kālaṃ viditvā pucchanti kālaṃ viditvā na pucchanti atthasañhitaṃ tathāgatā pucchanti no anatthasañhitaṃ anatthasañhite setughāto tathāgatānaṃ . dvīhākārehi buddhā bhagavanto bhikkhū paṭipucchanti dhammaṃ vā desessāma sāvakānaṃ vā sikkhāpadaṃ paññāpessāmāti . Athakho bhagavā āyasmantaṃ ānandaṃ āmantesi kutāyaṃ @Footnote: 1 Sī. Ma. Yu. loṇasovirakaṃ. 2 Ma. Yu. ayaṃ pāṭho na dissati.

--------------------------------------------------------------------------------------------- page60.

Ānanda yāgūti . athakho āyasmā ānando bhagavato etamatthaṃ ārocesi . vigarahi buddho bhagavā ananucchavikaṃ 1- ānanda ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ kathaṃ hi nāma tvaṃ ānanda evarūpāya bāhullāya cetessasi yadapi ānanda anto vutthaṃ tadapi akappiyaṃ yadapi anto pakkaṃ tadapi akappiyaṃ yadapi sāmaṃ pakkaṃ tadapi akappiyaṃ netaṃ ānanda appasannānaṃ vā pasādāya .pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi na bhikkhave anto vutthaṃ anto pakkaṃ sāmaṃ pakkaṃ paribhuñjitabbaṃ yo paribhuñjeyya āpatti dukkaṭassa . Anto ce bhikkhave vutthaṃ anto pakkaṃ sāmaṃ pakkaṃ tañce paribhuñjeyya āpatti tiṇṇaṃ dukkaṭānaṃ. {49.2} Anto ce bhikkhave vutthaṃ anto pakkaṃ aññehi pakkaṃ tañce paribhuñjeyya āpatti dvinnaṃ dukkaṭānaṃ . anto ce bhikkhave vutthaṃ bahi pakkaṃ sāmaṃ pakkaṃ tañce paribhuñjeyya āpatti dvinnaṃ dukkaṭānaṃ . bahi ce bhikkhave vutthaṃ anto pakkaṃ sāmaṃ pakkaṃ tañce paribhuñjeyya āpatti dvinnaṃ dukkaṭānaṃ . anto ce bhikkhave vutthaṃ bahi pakkaṃ aññehi pakkaṃ tañce paribhuñjeyya āpatti dukkaṭassa . bahi ce bhikkhave vutthaṃ anto pakkaṃ aññehi pakkaṃ tañce paribhuñjeyya āpatti dukkaṭassa . bahi ce bhikkhave @Footnote: 1 Sī. Yu. ananucchaviyaṃ.

--------------------------------------------------------------------------------------------- page61.

Vutthaṃ bahi pakkaṃ sāmaṃ pakkaṃ tañce paribhuñjeyya āpatti dukkaṭassa . bahi ce bhikkhave vutthaṃ bahi pakkaṃ aññehi pakkaṃ tañce paribhuñjeyya anāpattīti. [50] Tena kho pana samayena bhikkhū bhagavatā sāmapāko 1- paṭikkhittoti punapāke kukkuccāyanti . bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave punapākaṃ pacitunti. [51] Tena kho pana samayena rājagahaṃ dubbhikkhaṃ hoti. Manussā loṇampi telampi taṇḍulampi khādanīyampi ārāmaṃ āharanti . Tāni bhikkhū bahi vāsenti ukkapiṇḍakāpi khādanti corāpi haranti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave anto vāsetunti . anto vāsetvā bahi pācenti damakā parivārenti . bhikkhū avissaṭṭhā paribhuñjanti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave anto pacitunti . Dubbhikkhe kappiyakārakā bahutaraṃ haranti appataraṃ bhikkhūnaṃ denti . Bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave sāmaṃ pacituṃ . Anujānāmi bhikkhave anto vutthaṃ anto pakkaṃ sāmaṃ pakkanti. [52] Tena kho pana samayena sambahulā bhikkhū kāsīsu vassaṃ vutthā rājagahaṃ gacchantā bhagavantaṃ dassanāya antarāmagge na labhiṃsu lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ bahuñca @Footnote: 1 Ma. Yu. sāmaṃ pāko.

--------------------------------------------------------------------------------------------- page62.

Phalakhādanīyaṃ ahosi kappiyakārako ca na ahosi . athakho te bhikkhū kilantarūpā yena rājagahaṃ veḷuvanaṃ kalandakanivāpo yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . āciṇṇaṃ kho panetaṃ buddhānaṃ bhagavantānaṃ āgantukehi bhikkhūhi saddhiṃ paṭisammodituṃ . athakho bhagavā te bhikkhū etadavoca kacci bhikkhave khamanīyaṃ kacci yāpanīyaṃ kaccittha appakilamathena addhānaṃ āgatā kuto ca tumhe bhikkhave āgacchathāti. {52.1} Khamanīyaṃ bhagavā yāpanīyaṃ bhagavā idha mayaṃ bhante kāsīsu vassaṃ vutthā rājagahaṃ āgacchantā bhagavantaṃ dassanāya antarāmagge na labhimhā lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ bahuñca phalakhādanīyaṃ ahosi kappiyakārako ca na ahosi tena mayaṃ kilantarūpā addhānaṃ āgatāti . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave yattha phalakhādanīyaṃ passati kappiyakārako ca na hoti sāmaṃ gahetvā haritvā kappiyakārakaṃ passitvā bhūmiyaṃ nikkhipitvā paṭiggahāpetvā paribhuñjituṃ. Anujānāmi bhikkhave uggahitaṃ paṭiggahetunti 1-. [53] Tena kho pana samayena aññatarassa brāhmaṇassa navā ca tilā navañca madhu 2- uppannā honti . Athakho tassa brāhmaṇassa @Footnote: 1 Sī. uggahītapaṭiggahītakanti. Ma. Yu. uggahitaṃ paṭiggahitunti. @2 Ma. Yu. madhuṃ.

--------------------------------------------------------------------------------------------- page63.

Etadahosi yannūnāhaṃ nave ca tile navañca madhuṃ buddhappamukhassa bhikkhusaṅghassa dadeyyanti . athakho so brāhmaṇo yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi . ekamantaṃ ṭhito kho so brāhmaṇo bhagavantaṃ etadavoca adhivāsetu me bhante bhavaṃ gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti . adhivāsesi bhagavā tuṇhībhāvena . athakho so brāhmaṇo bhagavato adhivāsanaṃ viditvā pakkāmi. {53.1} Athakho so brāhmaṇo tassā rattiyā accayena paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi kālo bho gotama niṭṭhitaṃ bhattanti . athakho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena tassa brāhmaṇassa nivesanaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena . athakho so brāhmaṇo buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho taṃ brāhmaṇaṃ bhagavā dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi. {53.2} Athakho tassa brāhmaṇassa acirapakkantassa bhagavato etadahosi yesaṃ kho mayā atthāya buddhappamukho bhikkhusaṅgho 1- nimantito nave ca tile navañca madhuṃ @Footnote: 1 Ma. saṅgho.

--------------------------------------------------------------------------------------------- page64.

Dassāmīti te mayā pamuṭṭhā dātuṃ yannūnāhaṃ nave ca tile navañca madhuṃ kolambehi ca ghaṭehi ca ārāmaṃ harāpeyyanti . Athakho so brāhmaṇo nave ca tile navañca madhuṃ kolambehi 1- ca ghaṭehi ca ārāmaṃ harāpetvā 2- yena bhagavā tenupasaṅkami upasaṅkamitvā ekamantaṃ aṭṭhāsi . ekamantaṃ ṭhito kho so brāhmaṇo bhagavantaṃ etadavoca yesaṃ kho mayā bho gotama atthāya buddhappamukho bhikkhusaṅgho nimantito nave ca tile navañca madhuṃ dassāmīti te mayā pamuṭṭhā dātuṃ paṭiggaṇhātu me bhavaṃ gotamo nave ca tile navañca madhunti . tenahi tvaṃ 3- brāhmaṇa bhikkhūnaṃ dehīti . tena kho pana samayena bhikkhū dubbhikkhe appamattakepi pavārenti paṭisaṅkhāpi paṭikkhipanti sabbo ca saṅgho pavārito hoti . bhikkhū kukkuccāyantā na paṭiggaṇhanti . Paṭiggaṇhatha bhikkhave paribhuñjatha anujānāmi bhikkhave tato nīhaṭaṃ bhuttāvinā pavāritena anatirittaṃ paribhuñjitunti. [54] Tena kho pana samayena āyasmato upanandassa sakyaputtassa upaṭṭhākakulaṃ saṅghassa atthāya khādanīyaṃ pāhesi 4- ayyassa upanandassa dassetvā saṅghassa dātabbanti . tena kho pana samayena āyasmā upanando sakyaputto gāmaṃ piṇḍāya paviṭṭho @Footnote: 1 Po. Ma. kolumbehi. 2 Sī. Yu. āharāpetvā. 3 Ma. Yu. ayaṃ pāṭho @natthi. 4 Po. ito paraṃ imaṃ khādanīyanti pāṭhadvayaṃ.

--------------------------------------------------------------------------------------------- page65.

Hoti . athakho te manussā ārāmaṃ gantvā bhikkhū pucchiṃsu kahaṃ bhante ayyo upanandoti . esāvuso āyasmā upanando sakyaputto gāmaṃ piṇḍāya paviṭṭhoti . idaṃ bhante khādanīyaṃ ayyassa upanandassa dassetvā saṅghassa dātabbanti . bhagavato etamatthaṃ ārocesuṃ . tenahi bhikkhave paṭiggahetvā nikkhipatha yāva upanando āgacchatīti . athakho āyasmā upanando sakyaputto purebhattaṃ kulāni payirūpāsitvā divā 1- āgacchati 2-. Tena kho pana samayena bhikkhū dubbhikkhe appamattakepi pavārenti paṭisaṅkhāpi paṭikkhipanti sabbo ca saṅgho pavārito hoti . Bhikkhū kukkuccāyantā na paṭiggaṇhanti . paṭiggaṇhatha bhikkhave paribhuñjatha anujānāmi bhikkhave purebhattaṃ paṭiggahitaṃ bhuttāvinā pavāritena anatirittaṃ paribhuñjitunti. [55] Athakho bhagavā rājagahe yathābhirantaṃ viharitvā yena sāvatthī 3- tena cārikaṃ pakkāmi anupubbena cārikaṃ caramāno yena sāvatthī tadavasari . tatra sudaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena āyasmato sārīputtassa kāyadāhābādho hoti . athakho āyasmā mahāmoggallāno yenāyasmā sārīputto tenupasaṅkami upasaṅkamitvā āyasmantaṃ sārīputtaṃ etadavoca pubbe te āvuso sārīputta kāyadāhābādho kena phāsu hotīti . bhisehi ca me @Footnote: 1 Po. atidivā. 2 Ma. Yu. āgacchi. 3 Ma. Yu. sāvatthi.

--------------------------------------------------------------------------------------------- page66.

Āvuso 1- mūlālikāhi cāti . athakho āyasmā mahāmoggallāno seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evameva jetavane antarahito mandākiniyā pokkharaṇiyā tīre pāturahosi. {55.1} Addasā 2- kho aññataro nāgo āyasmantaṃ mahāmoggallānaṃ dūrato va āgacchantaṃ disvāna āyasmantaṃ mahāmoggallānaṃ etadavoca etu kho bhante ayyo mahāmoggallāno svāgataṃ bhante ayyassa mahāmoggallānassa kena bhante ayyassa attho kiṃ dammīti. Bhisehi ca me āvuso attho mūlālikāhi cāti. {55.2} Athakho so nāgo aññataraṃ nāgaṃ āṇāpesi tenahi 3- bhaṇe ayyassa bhise ca mūlālikāyo ca yāvadatthaṃ dehīti. Athakho so nāgo mandākiniṃ pokkharaṇiṃ ogāhetvā soṇḍāya bhisamūlālikāyo 4- abbāhitvā suvikkhālitaṃ vikkhāletvā bhaṇḍikaṃ bandhitvā 5- yenāyasmā mahāmoggallāno tenupasaṅkami . athakho āyasmā mahāmoggallāno seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evameva mandākiniyā pokkharaṇiyā tīre antarahito jetavane pāturahosi . sopi kho nāgo mandākiniyā pokkharaṇiyā tīre antarahito jetavane pāturahosi . Athakho so nāgo āyasmato mahāmoggallānassa bhise ca @Footnote: 1 Po. āvuso me. 2 Ma. Yu. addasa. 3 Ma. ayaṃ pāṭho natthi. 4 Ma. Yu. @bhisañca muḷāliñca. 5 Ma. bhaṇḍitvā.

--------------------------------------------------------------------------------------------- page67.

Mūlālikāyo ca paṭiggahāpetvā jetavane antarahito mandākiniyā pokkharaṇiyā tīre pāturahosi . athakho āyasmā mahāmoggallāno āyasmato sārīputtassa bhise ca mūlālikāyo ca upanāmesi . Athakho āyasmato sārīputtassa bhise ca mūlālikāyo ca paribhuttassa 1- kāyadāhābādho paṭippassambhi . bahū bhisā ca mūlālikāyo ca avasiṭṭhā honti. {55.3} Tena kho pana samayena bhikkhū dubbhikkhe appamattakepi pavārenti paṭisaṅkhāpi paṭikkhipanti sabbo ca saṅgho pavārito hoti. Bhikkhū kukkuccāyantā na paṭiggaṇhanti . paṭiggaṇhatha bhikkhave paribhuñjatha anujānāmi bhikkhave vanaṭṭhaṃ pokkharaṭṭhaṃ bhuttāvinā pavāritena anatirittaṃ paribhuñjitunti. [56] Tena kho pana samayena sāvatthiyaṃ bahuṃ phalakhādanīyaṃ ussannaṃ hoti kappiyakārako ca na hoti . bhikkhū kukkuccāyantā phalaṃ na paribhuñjanti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave abījaṃ nibbaṭabījaṃ akatakappaṃ phalaṃ paribhuñjitunti.


             The Pali Tipitaka in Roman Character Volume 5 page 58-67. https://84000.org/tipitaka/read/roman_read.php?B=5&A=1200&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=5&A=1200&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=48&items=9              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=5&siri=12              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=5&i=48              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=3938              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=3938              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]