ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)

     [57]   Athakho   bhagavā   sāvatthiyaṃ   yathābhirantaṃ  viharitvā  yena
rājagahaṃ    tena    cārikaṃ    pakkāmi   anupubbena   cārikaṃ   caramāno
yena   rājagahaṃ   tadavasari   .   tatra   sudaṃ   bhagavā  rājagahe  viharati
veḷuvane   kalandakanivāpe   .   tena   kho   pana  samayena  aññatarassa
bhikkhuno     bhagandalābādho    hoti    .    ākāsagotto    vejjo
@Footnote: 1 Po. paribhuñjantassa. Ma. bhuttassa.
Satthakammaṃ   karoti   .   athakho   bhagavā   senāsanacārikaṃ   āhiṇḍanto
yena   tassa   bhikkhuno   vihāro   tenupasaṅkami   .  addasā  1-  kho
ākāsagotto   vejjo   bhagavantaṃ   dūrato   va   āgacchantaṃ   disvāna
bhagavantaṃ    etadavoca    āgacchatu    bhavaṃ   gotamo   imassa   bhikkhuno
vaccamaggaṃ    passatu    seyyathāpi    godhāmukhanti   .   athakho   bhagavā
mamaṃ   2-   khvāyaṃ   moghapuriso   uppaṇḍetīti   tato  va  paṭinivattitvā
etasmiṃ    nidāne    etasmiṃ   pakaraṇe   bhikkhusaṅghaṃ   sannipātāpetvā
bhikkhū   paṭipucchi   atthi   bhikkhave  amukasmiṃ  vihāre  bhikkhu  gilānoti .
Atthi  bhagavāti  .  kintassa  bhikkhave  bhikkhuno  ābādhoti  3-  .  tassa
bhante   āyasmato   bhagandalābādho   [4]-   ākāsagotto   vejjo
satthakammaṃ karotīti.
     {57.1}   Vigarahi  buddho  bhagavā  ananucchavikaṃ  5-  bhikkhave  tassa
moghapurisassa      ananulomikaṃ      appaṭirūpaṃ     assāmaṇakaṃ     akappiyaṃ
akaraṇīyaṃ   kathaṃ   hi  nāma  so  bhikkhave  moghapuriso  sambādhe  satthakammaṃ
kārāpessati   6-   sambādhe   bhikkhave   sukhumā  chavi  duropayo  vaṇo
dupparihāraṃ   satthaṃ   netaṃ   bhikkhave  appasannānaṃ  vā  pasādāya  .pe.
Vigarahitvā   dhammiṃ  kathaṃ  katvā  bhikkhū  āmantesi  na  bhikkhave  sambādhe
satthakammaṃ kārāpetabbaṃ yo kārāpeyya āpatti thullaccayassāti.
     {57.2}   Tena   kho   pana  samayena  chabbaggiyā  bhikkhū  bhagavatā
satthakammaṃ   paṭikkhittanti   vatthikammaṃ   kārāpenti   .   ye  te  bhikkhū
appicchā    .pe.   te   ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi
@Footnote: 1 Ma. Yu. addasa. 2 Ma. so maṃ. 3 Po. ābādho hotīti. 4 Po. hoti.
@5 Ma. Yu. ananucchaviyaṃ. 6 Ma. Yu. kārāpessatīti.
Nāma    chabbaggiyā    bhikkhū   vatthikammaṃ   kārāpessantīti   .   athakho
te   bhikkhū   bhagavato   etamatthaṃ   ārocesuṃ   .  saccaṃ  kira  bhikkhave
chabbaggiyā   bhikkhū   vatthikammaṃ   kārāpentīti  .  saccaṃ  bhagavāti  .pe.
Vigarahitvā    dhammiṃ    kathaṃ   katvā   bhikkhū   āmantesi   na   bhikkhave
sambādhassa    sāmantā    dvaṅgule   satthakammaṃ   vā   vatthikammaṃ   vā
kārāpetabbaṃ yo kārāpeyya āpatti thullaccayassāti.



             The Pali Tipitaka in Roman Character Volume 5 page 67-69. https://84000.org/tipitaka/read/roman_read.php?B=5&A=1398              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=5&A=1398              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=57&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=5&siri=13              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=5&i=57              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=3955              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=3955              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]