ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)

     [64]  Assosuṃ  kho  manussā  bhagavatā  kira  bhikkhūnaṃ  yāgu  [2]-
anuññātā   madhugoḷakañcāti  .  te  kālasseva  bhojjayāguṃ  3-  [4]-
paṭiyādenti  madhugoḷakañca  .  bhikkhū  kālasseva  bhojjayāguyā  5- dhātā
madhugoḷakena  ca  bhattagge  na cittarūpaṃ bhuñjanti 6-. Tena kho pana samayena
aññatarena    taruṇappasannena    mahāmattena    svātanāya   buddhappamukho
bhikkhusaṅgho  7-  nimantito  hoti. Athakho tassa taruṇappasannassa mahāmattassa
etadahosi     yannūnāhaṃ    aḍḍhatelasannaṃ    bhikkhusatānaṃ    aḍḍhatelasāni
maṃsapātīsatāni     paṭiyādeyyaṃ     ekamekassa     bhikkhuno    ekamekaṃ
maṃsapātiṃ upanāmeyyanti.
     {64.1}   Athakho  so  taruṇappasanno  mahāmatto  tassā  rattiyā
accayena    paṇītaṃ   khādanīyaṃ   bhojanīyaṃ   paṭiyādāpetvā   aḍḍhatelasāni
ca   maṃsapātīsatāni   bhagavato  kālaṃ  ārocāpesi  kālo  bhante  niṭṭhitaṃ
bhattanti   .   athakho  bhagavā  pubbaṇhasamayaṃ  nivāsetvā  pattacīvaramādāya
yena    tassa    taruṇappasannassa    mahāmattassa   nivesanaṃ   tenupasaṅkami
upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena.
     {64.2}    Athakho   so   taruṇappasanno   mahāmatto   bhattagge
bhikkhū   parivisati   .   bhikkhū   evamāhaṃsu   thokaṃ   āvuso  dehi  thokaṃ
āvuso   dehīti   .   mā   kho   tumhe   bhante  ayaṃ  taruṇappasanno
@Footnote: 1 Po. Yu. etasmiṃ pakaraṇeti pāṭhadvayaṃ na dissati. 2-4 Po. ca. 3 Sī. bhojjaṃ
@yāguṃ. 5 Sī. bhojjāya yāguyā. 6 Ma. paribhuñjanti. 7 Sī. saṅgho.
Mahāmattoti    thokaṃ    thokaṃ   paṭiggaṇhatha   1-   bahuṃ   me   khādanīyaṃ
bhojanīyaṃ    paṭiyattaṃ    aḍḍhatelasāni    ca   maṃsapātīsatāni   ekamekassa
bhikkhuno   ekamekaṃ   maṃsapātiṃ   upanāmessāmi   2-  paṭiggaṇhatha  bhante
yāvadatthanti   .   na   kho   mayaṃ   āvuso   etaṃkāraṇā  thokaṃ  thokaṃ
paṭiggaṇhāma     apica     mayaṃ    kālasseva    bhojjayāguyā    dhātā
madhugoḷakena  ca  tena  mayaṃ  thokaṃ  thokaṃ  paṭiggaṇhāmāti  .  athakho  so
taruṇappasanno   mahāmatto   ujjhāyati   khīyati   vipāceti  kathaṃ  hi  nāma
bhaddantā   4-   mayā   nimantitā   aññassa   bhojjayāguṃ  paribhuñjissanti
na  cāhaṃ  paṭibalo  yāvadatthaṃ  dātunti  kupito anattamano āsādanāpekkho
bhikkhūnaṃ patte pūrento agamāsi bhuñjatha vā haratha vāti.
     {64.3}   Athakho   so   taruṇappasanno   mahāmatto   buddhappamukhaṃ
bhikkhusaṅghaṃ    paṇītena   khādanīyena   bhojanīyena   sahatthā   santappetvā
sampavāretvā   bhagavantaṃ   bhuttāviṃ   onītapattapāṇiṃ  ekamantaṃ  nisīdi .
Ekamantaṃ   nisinnaṃ   kho   taṃ   taruṇappasannaṃ   mahāmattaṃ  bhagavā  dhammiyā
kathāya    sandassetvā    samādapetvā   samuttejetvā   sampahaṃsetvā
uṭṭhāyāsanā pakkāmi.
     {64.4}     Athakho     tassa     taruṇappasannassa    mahāmattassa
acirapakkantassa    bhagavato    ahudeva    kukkuccaṃ    ahu    vippaṭisāro
alābhā  vata  me  na  vata  me   lābhā  dulladdhaṃ  vata  me  na vata me
suladdhaṃ       yohaṃ      kupito      anattamano      āsādanāpekkho
@Footnote: 1 Sī. paṭigaṇhittha. 2 Ma. Yu. upanāmessāmīti. 3 Po. kāraṇaṃ. 4 Sī.
@bhadantā.
Bhikkhūnaṃ    patte    pūrento    agamāsiṃ   bhuñjatha   vā   haratha   vāti
kinnu   kho   mayā   bahuṃ   pasutaṃ   puññaṃ  vā  apuññaṃ  vāti  .  athakho
so     taruṇappasanno     mahāmatto    yena    bhagavā    tenupasaṅkami
upasaṅkamitvā     bhagavantaṃ     abhivādetvā    ekamantaṃ    nisīdi   .
Ekamantaṃ     nisinno     kho     so     taruṇappasanno    mahāmatto
bhagavantaṃ     etadavoca     idha     mayhaṃ     bhante    acirapakkantassa
bhagavato    ahudeva    kukkuccaṃ    ahu    vippaṭisāro    alābhā   vata
me   na   vata   me   lābhā  dulladdhaṃ  vata  me  na  vata  me  suladdhaṃ
yohaṃ     kupito    anattamano    āsādanāpekkho    bhikkhūnaṃ    patte
pūrento   agamāsiṃ   bhuñjatha   vā   haratha   vāti   kinnu   kho   mayā
bahuṃ    pasutaṃ    puññaṃ    vā    apuññaṃ    vāti    kinnu   kho   mayā
bhante bahuṃ pasutaṃ puññaṃ vā apuññaṃ vāti.
     {64.5}   Yadaggena   tayā   āvuso   svātanāya   buddhappamukho
bhikkhusaṅgho    1-    nimantito    tadaggena   te   bahuṃ   puññaṃ   pasutaṃ
yadaggena    te   ekamekena   bhikkhunā   ekamekaṃ   sitthaṃ   paṭiggahitaṃ
tadaggena    te   bahuṃ   puññaṃ   pasutaṃ   saggā   te   āraddhāti  .
Athakho   so   taruṇappasanno   mahāmatto   lābhā   kira   me   suladdhaṃ
kira   me   bahuṃ   kira  mayā  puññaṃ  pasutaṃ  saggā  kira  me  āraddhāti
haṭṭho      udaggo      uṭṭhāyāsanā      bhagavantaṃ     abhivādetvā
padakkhiṇaṃ    katvā   pakkāmi   .   athakho   bhagavā   etasmiṃ   nidāne
etasmiṃ         pakaraṇe         bhikkhusaṅghaṃ         sannipātāpetvā
@Footnote: 1 Sī. saṅgho.
Bhikkhū    paṭipucchi    saccaṃ   kira   bhikkhave   bhikkhū   aññatra   nimantitā
aññassa   bhojjayāguṃ   paribhuñjantīti   .   saccaṃ   bhagavāti   .   vigarahi
buddho   bhagavā   kathaṃ   hi   nāma   te   bhikkhave  moghapurisā  aññatra
nimantitā    aññassa    bhojjayāguṃ    paribhuñjissanti    netaṃ    bhikkhave
appasannānaṃ   vā   pasādāya   .pe.   vigarahitvā   dhammiṃ  kathaṃ  katvā
bhikkhū    āmantesi    na    bhikkhave    aññatra   nimantitena   aññassa
bhojjayāgu      paribhuñjitabbā      yo     paribhuñjeyya     yathādhammo
kāretabboti.



             The Pali Tipitaka in Roman Character Volume 5 page 79-82. https://84000.org/tipitaka/read/roman_read.php?B=5&A=1642              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=5&A=1642              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=64&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=5&siri=16              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]