ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)

     [83]  Tena  kho  pana  samayena bhaddiye nagare 2- meṇḍako gahapati
paṭivasati   .   tassa   evarūpo   iddhānubhāvo   hoti  sīsaṃ  nahāyitvā
dhaññāgāraṃ   sammajjāpetvā   bahidvāre   3-   nisīdati  .  antalikkhā
dhaññassa  dhārā  opatitvā  dhaññāgāraṃ  pūreti  4- . Bhariyāya evarūpo
iddhānubhāvo   hoti   ekaṃyeva   āḷhakathālikaṃ   upanisīditvā   ekañca
sūpagiñjarakaṃ   5-   dāsakammakaraporisaṃ  bhattena  parivisati  .  na  tāva  taṃ
khīyati   yāva   sā   na   vuṭṭhāti  .  puttassa  evarūpo  iddhānubhāvo
hoti     ekaṃyeva     sahassatthavikaṃ    gahetvā    dāsakammakaraporisassa
chammāsikaṃ vetanaṃ 6- deti. Na tāva taṃ khīyati yāvassa hatthagatā.
     {83.1}  Suṇisāya  evarūpo  iddhānubhāvo hoti ekaṃyeva catudoṇikaṃ
piṭakaṃ   upanisīditvā   dāsakammakaraporisassa   chammāsikaṃ   bhattaṃ   deti .
Na   tāva   taṃ   khīyati   yāva  sā  na  vuṭṭhāti  .  dāsassa  evarūpo
iddhānubhāvo   hoti   ekena   naṅgalena   kasantassa   satta   sītāyo
gacchanti   .   assosi   kho   rājā   māgadho   seniyo   bimbisāro
@Footnote: 1 Po. sammatiṃ. Sī. sammutikaṃ. Ma. Yu. sammutiṃ. 2 Po. Ma. Yu. bhaddiyanagare.
@3 Sī. pavāre. 4 Po. pūrenti. sabbattha īdismeva dissati. 5 Po.
@sūpabhiñjarakaṃ. Ma. sūpabhiñjanakaṃ. Yu. sūpavyañjanakaṃ. 6 Po. Ma. vettanaṃ.
Amhākaṃ   kira   vijite   bhaddiye   nagare   meṇḍako   gahapati  paṭivasati
tassa   evarūpo   iddhānubhāvo   [1]-   sīsaṃ   nahāyitvā  dhaññāgāraṃ
sammajjāpetvā    bahidvāre    nisīdati   antalikkhā   dhaññassa   dhārā
opatitvā   dhaññāgāraṃ   pūreti   bhariyāya  2-  evarūpo  iddhānubhāvo
ekaṃyeva     āḷhakathālikaṃ     upanisīditvā     ekañca     sūpagiñjarakaṃ
dāsakammakaraporisaṃ   bhattena  parivisati  na  tāva  taṃ  khīyati  yāva  sā  na
vuṭṭhāti    puttassa   evarūpo   iddhānubhāvo   ekaṃyeva   sahassatthavikaṃ
gahetvā   dāsakammakaraporisassa   chammāsikaṃ   vetanaṃ   deti   na   tāva
taṃ    khīyati    yāvassa   hatthagatā   suṇisāya   evarūpo   iddhānubhāvo
ekaṃyeva     catudoṇikaṃ     piṭakaṃ    upanisīditvā    dāsakammakaraporisassa
chammāsikaṃ   bhattaṃ   deti   na   tāva  taṃ  khīyati  yāva  sā  na  vuṭṭhāti
dāsassa    evarūpo    iddhānubhāvo    ekena   naṅgalena   kasantassa
satta sītāyo gacchantīti.
     {83.2}  Athakho rājā māgadho seniyo bimbisāro aññataraṃ sabbatthakaṃ
mahāmattaṃ  āmantesi  amhākaṃ  kira  bhaṇe  vijite bhaddiye nagare meṇḍako
gahapati  paṭivasati  tassa  evarūpo  iddhānubhāvo  sīsaṃ nahāyitvā dhaññāgāraṃ
sammajjāpetvā    bahidvāre    nisīdati   antalikkhā   dhaññassa   dhārā
opatitvā   dhaññāgāraṃ  pūreti  .pe.  dāsassa  evarūpo  iddhānubhāvo
ekena   naṅgalena   kasantassa   satta   sītāyo   gacchanti  gaccha  bhaṇe
jānāhi  yathā  mayā  sāmaṃ  diṭṭho  evaṃ  tava  diṭṭho  bhavissatīti. Evaṃ
@Footnote: 1 Po. hoti. 2 Po. bhariyāyapissa.
Devāti    kho    so    mahāmatto    rañño    māgadhassa   seniyassa
bimbisārassa    paṭissuṇitvā    caturaṅginiyā    senāya    yena   bhaddiyaṃ
tena    pāyāsi    anupubbena    yena    bhaddiyaṃ    yena    meṇḍako
gahapati    tenupasaṅkami    upasaṅkamitvā    meṇḍakaṃ   gahapatiṃ   etadavoca
ahañhi    gahapati    raññā   āṇatto   amhākaṃ   kira   bhaṇe   vijite
bhaddiye    nagare    meṇḍako    gahapati    paṭivasati   tassa   evarūpo
iddhānubhāvo     sīsaṃ     nahāyitvā     dhaññāgāraṃ    sammajjāpetvā
bahidvāre     nisīdati    antalikkhā    dhaññassa    dhārā    opatitvā
dhaññāgāraṃ   pūreti   .pe.   dāsassa  evarūpo  iddhānubhāvo  ekena
naṅgalena   kasantassa   satta   sītāyo   gacchanti   gaccha  bhaṇe  jānāhi
yathā   mayā   sāmaṃ   diṭṭho   evaṃ   tava   diṭṭho  bhavissatīti  passāma
te gahapati iddhānubhāvanti.
     {83.3}   Athakho   meṇḍako  gahapati  sīsaṃ  nahāyitvā  dhaññāgāraṃ
sammajjāpetvā  bahidvāre  nisīdi . Antalikkhā dhaññassa dhārā opatitvā
dhaññāgāraṃ   pūresi  .  diṭṭho  te  gahapati  iddhānubhāvo  bhariyāya  te
iddhānubhāvaṃ   passāmāti  .  athakho  meṇḍako  gahapati  bhariyaṃ  āṇāpesi
tenahi  caturaṅginiṃ  senaṃ  bhattena  parivisāti . Athakho meṇḍakassa gahapatissa
bhariyā    ekaṃyeva   āḷhakathālikaṃ   upanisīditvā   ekañca   sūpagiñjarakaṃ
caturaṅginiṃ  senaṃ  bhattena  parivisi. Na tāva taṃ khīyati yāva sā na vuṭṭhāti.
Diṭṭho   te   gahapati  bhariyāya  iddhānubhāvo  puttassa  te  iddhānubhāvaṃ
Passāmāti  .  athakho  meṇḍako  gahapati  puttaṃ  āṇāpesi  tenahi [1]-
caturaṅginiyā   senāya   chammāsikaṃ  vetanaṃ  dehīti  .  athakho  meṇḍakassa
gahapatissa  putto  ekaṃyeva  sahassatthavikaṃ  gahetvā  caturaṅginiyā  senāya
chammāsikaṃ  vetanaṃ  adāsi  .  na  tāva taṃ khīyati yāvassa hatthagatā. Diṭṭho
te gahapati puttassa iddhānubhāvo suṇisāya te iddhānubhāvaṃ passāmāti.
     {83.4}   Athakho   meṇḍako   gahapati   suṇisaṃ  āṇāpesi  tenahi
caturaṅginiyā   senāya   chammāsikaṃ   bhattaṃ  dehīti  .  athakho  meṇḍakassa
gahapatissa   suṇisā   ekaṃyeva  catudoṇikaṃ  piṭakaṃ  upanisīditvā  caturaṅginiyā
senāya  chammāsikaṃ  bhattaṃ  adāsi. Na tāva taṃ khīyati yāva sā na vuṭṭhāti.
Diṭṭho   te   gahapati  suṇisāya  iddhānubhāvo  dāsassa  te  iddhānubhāvaṃ
passāmāti   .   mayhaṃ   kho   sāmi   dāsassa   iddhānubhāvo  khette
passitabboti   .  alaṃ  gahapati  diṭṭho  te  dāsassapi  iddhānubhāvoti .
Athakho   so   mahāmatto   2-  caturaṅginiyā  senāya  punadeva  rājagahaṃ
paccāgacchi   yena   rājā   māgadho   seniyo  bimbisāro  tenupasaṅkami
upasaṅkamitvā    rañño   māgadhassa   seniyassa   bimbisārassa   etamatthaṃ
ārocesi.
     [84]  Athakho  bhagavā  vesāliyaṃ  yathābhirantaṃ  viharitvā yena bhaddiyaṃ
tena    cārikaṃ   pakkāmi   mahatā   bhikkhusaṅghena   saddhiṃ   aḍḍhaterasehi
bhikkhusatehi    .    athakho    bhagavā    anupubbena   cārikaṃ   caramāno
@Footnote: 1 Po. Yu. tāta. 2 Sī. idaṃ pāṭhattayaṃ na dissati.
Yena  bhaddiyaṃ  tadavasari  .  tatra  sudaṃ bhagavā bhaddiye viharati jātiyāvane.
Assosi   kho   meṇḍako  gahapati  samaṇo  khalu  bho  gotamo  sakyaputto
sakyakulā   pabbajito   bhaddiyaṃ   anuppatto  bhaddiye  viharati  jātiyāvane
taṃ kho pana bhavantaṃ gotamaṃ evaṃkalyāṇo kittisaddo abbhuggato
     {84.1}  itipi  so  bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno
sugato   lokavidū  anuttaro  purisadammasārathi  satthā  devamanussānaṃ  buddho
bhagavā  1-   so  imaṃ  lokaṃ  sadevakaṃ  samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ
pajaṃ  sadevamanussaṃ  sayaṃ  abhiññā  sacchikatvā  pavedeti  so  dhammaṃ deseti
ādikalyāṇaṃ    majjhekalyāṇaṃ    pariyosānakalyāṇaṃ    sātthaṃ    sabyañjanaṃ
kevalaparipuṇṇaṃ  parisuddhaṃ  brahmacariyaṃ  pakāseti  sādhu  kho  pana  tathārūpānaṃ
arahataṃ dassanaṃ hotīti.
     {84.2}   Athakho   meṇḍako   gahapati  bhadrāni  bhadrāni  yānāni
yojāpetvā  bhadraṃ  bhadraṃ  yānaṃ  abhirūhitvā  bhadrehi  bhadrehi   yānehi
bhaddiyā   niyyāsi   bhagavantaṃ   dassanāya   .   addasaṃsu  kho   sambahulā
titthiyā  meṇḍakaṃ  gahapatiṃ  dūrato  va  āgacchantaṃ  disvāna  meṇḍakaṃ gahapatiṃ
etadavocuṃ  kahaṃ  tvaṃ  gahapati  gacchasīti  .  gacchāmahaṃ  bhante  samaṇaṃ gotamaṃ
dassanāyāti  .  kiṃ  pana  tvaṃ  gahapati kiriyavādo  samāno akiriyavādaṃ samaṇaṃ
gotamaṃ  dassanāya  upasaṅkamissasi   samaṇo  hi  gahapati  gotamo akiriyavādo
akiriyāya  dhammaṃ  deseti  tena  ca  sāvake  vinetīti. Athakho meṇḍakassa
@Footnote: 1 Po. Ma. bhagavāti.
Gahapatissa   etadahosi   nissaṃsayaṃ  kho  so  bhagavā  arahaṃ  sammāsambuddho
bhavissati    yathāyime    titthiyā   usūyantīti   yāvatikā   yānassa   bhūmi
yānena   gantvā   yānā   paccorohitvā   pattiko  va  yena  bhagavā
tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
     {84.3}    Ekamantaṃ    nisinnassa   kho   meṇḍakassa   gahapatissa
bhagavā    anupubbīkathaṃ    kathesi   seyyathīdaṃ   dānakathaṃ   sīlakathaṃ   saggakathaṃ
kāmānaṃ   ādīnavaṃ  okāraṃ  saṅkilesaṃ  nekkhamme  ānisaṃsaṃ  pakāsesi .
Yadā    bhagavā    aññāsi    meṇḍakaṃ    gahapatiṃ    kallacittaṃ   muducittaṃ
vinīvaraṇacittaṃ   udaggacittaṃ   pasannacittaṃ   atha   yā  buddhānaṃ  sāmukkaṃsikā
dhammadesanā   taṃ   pakāseti  dukkhaṃ  samudayaṃ  nirodhaṃ  maggaṃ  .  seyyathāpi
nāma    suddhaṃ    vatthaṃ   apagatakāḷakaṃ   sammadeva   rajanaṃ   paṭiggaṇheyya
evameva   meṇḍakassa  gahapatissa  tasmiṃyevāsane  virajaṃ  vītamalaṃ  dhammacakkhuṃ
udapādi yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti.
     {84.4}    Athakho   meṇḍako   gahapati   diṭṭhadhammo   pattadhammo
viditadhammo       pariyogāḷhadhammo      tiṇṇavicikiccho      vigatakathaṃkatho
vesārajjappatto   aparappaccayo   satthu   sāsane   bhagavantaṃ  etadavoca
abhikkantaṃ   bhante   abhikkantaṃ   bhante   seyyathāpi   bhante   nikkujjitaṃ
vā  ukkujjeyya  paṭicchannaṃ  vā  vivareyya  mūḷhassa vā maggaṃ ācikkheyya
andhakāre   vā   telappajjotaṃ  dhāreyya  cakkhumanto  rūpāni  dakkhantīti
evamevaṃ  bhagavatā  anekapariyāyena dhammo pakāsito esāhaṃ bhante bhagavantaṃ
Saraṇaṃ   gacchāmi   dhammañca   bhikkhusaṅghañca   upāsakaṃ   maṃ  bhagavā  dhāretu
ajjatagge   pāṇupetaṃ   saraṇaṃ   gataṃ  adhivāsetu  ca  me  bhante  bhagavā
svātanāya    bhattaṃ    saddhiṃ   bhikkhusaṅghenāti   .   adhivāsesi   bhagavā
tuṇhībhāvena   .   athakho  meṇḍako  gahapati  bhagavato  adhivāsanaṃ  viditvā
uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
     {84.5}  Athakho  meṇḍako  gahapati  tassā  rattiyā accayena paṇītaṃ
khādanīyaṃ   bhojanīyaṃ  paṭiyādāpetvā  bhagavato  kālaṃ  ārocāpesi  kālo
bhante   niṭṭhitaṃ   bhattanti   .  athakho  bhagavā  pubbaṇhasamayaṃ  nivāsetvā
pattacīvaramādāya   yena   meṇḍakassa   gahapatissa   nivesanaṃ   tenupasaṅkami
upasaṅkamitvā    paññatte    āsane   nisīdi   saddhiṃ   bhikkhusaṅghena  .
Athakho   meṇḍakassa  gahapatissa  bhariyā  ca  putto  ca  suṇisā  ca  dāso
ca   yena   bhagavā   tenupasaṅkamiṃsu  upasaṅkamitvā  bhagavantaṃ  abhivādetvā
ekamantaṃ nisīdiṃsu.
     {84.6}   Tesaṃ   bhagavā   anupubbīkathaṃ  kathesi  seyyathīdaṃ  dānakathaṃ
sīlakathaṃ   saggakathaṃ   kāmānaṃ   ādīnavaṃ   okāraṃ   saṅkilesaṃ   nekkhamme
ānisaṃsaṃ  pakāsesi  .  yadā  bhagavā  aññāsi  te  kallacitte  muducitte
vinīvaraṇacitte     udaggacitte    pasannacitte    atha    yā    buddhānaṃ
sāmukkaṃsikā   dhammadesanā  taṃ  pakāsesi  dukkhaṃ  samudayaṃ  nirodhaṃ  maggaṃ .
Seyyathāpi    nāma    suddhaṃ    vatthaṃ    apagatakāḷakaṃ   sammadeva   rajanaṃ
paṭiggaṇheyya    evameva    tesaṃ    tasmiṃyevāsane    virajaṃ    vītamalaṃ
dhammacakkhuṃ       udapādi       yaṅkiñci       samudayadhammaṃ      sabbantaṃ
Nirodhadhammanti     .     te    diṭṭhadhammā    pattadhammā    viditadhammā
pariyogāḷhadhammā     tiṇṇavicikicchā     vigatakathaṃkathā    vesārajjappattā
aparappaccayā   satthu   sāsane   bhagavantaṃ   etadavocuṃ  abhikkantaṃ  bhante
abhikkantaṃ  bhante  seyyathāpi  [1]-  bhante  nikkujjitaṃ  vā  ukkujjeyya
paṭicchannaṃ   vā   vivareyya  mūḷhassa  vā  maggaṃ  ācikkheyya  andhakāre
vā   telappajjotaṃ   dhāreyya   cakkhumanto  rūpāni  dakkhantīti  evamevaṃ
bhagavatā    anekapariyāyena   dhammo   pakāsito   ete   mayaṃ   bhante
bhagavantaṃ    saraṇaṃ    gacchāma    dhammañca   bhikkhusaṅghañca   upāsake   no
bhagavā dhāretu ajjatagge pāṇupete saraṇaṃ gateti.
     {84.7}    Athakho    meṇḍako   gahapati   buddhappamukhaṃ   bhikkhusaṅghaṃ
paṇītena   khādanīyena   bhojanīyena  sahatthā  santappetvā  sampavāretvā
bhagavantaṃ    bhuttāviṃ   onītapattapāṇiṃ   ekamantaṃ   nisīdi   .   ekamantaṃ
nisinno   kho   meṇḍako   gahapati   bhagavantaṃ   etadavoca  yāva  bhante
bhagavā   bhaddiye   viharati   [2]-  ahaṃ  buddhappamukhassa  bhikkhusaṅghassa  3-
dhuvabhattenāti   .   athakho   bhagavā   meṇḍakaṃ   gahapatiṃ  dhammiyā  kathāya
sandassetvā      samādapetvā      samuttejetvā      sampahaṃsetvā
uṭṭhāyāsanā pakkāmi.
     [85]   Athakho   bhagavā   bhaddiye  yathābhirantaṃ  viharitvā  meṇḍakaṃ
gahapatiṃ    anāpucchā    yena   aṅguttarāpo   tena   cārikaṃ   pakkāmi
mahatā   bhikkhusaṅghena   saddhiṃ   aḍḍhaterasehi   bhikkhusatehi   .   assosi
@Footnote: 1 Po. nāma. 2 Ma. Yu. tāva. 3 Sī. saṅghassa.
Kho   meṇḍako   gahapati  bhagavā  kira  yena  aṅguttarāpo  tena  cārikaṃ
pakkanto   mahatā   bhikkhusaṅghena   saddhiṃ   aḍḍhaterasehi  bhikkhusatehīti .
Athakho   meṇḍako   gahapati  dāse  ca  kammakare  ca  āṇāpesi  tenahi
bhaṇe   bahuṃ   loṇaṃpi   telaṃpi  taṇḍulaṃpi  khādanīyaṃpi  sakaṭesu  āropetvā
āgacchatha   aḍḍhaterasāni   ca   gopālakasatāni  aḍḍhaterasāni  dhenusatāni
ādāya   āgacchantu   yattha  bhagavantaṃ  passissāma  tattha  dhāruṇhena  1-
khīrena bhojessāmāti.
     {85.1}  Athakho  meṇḍako  gahapati  bhagavantaṃ antarāmagge kantāre
sambhāvesi   .   athakho   meṇḍako   gahapati  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā  ekamantaṃ  aṭṭhāsi  .  ekamantaṃ
ṭhito   kho   meṇḍako   gahapati   bhagavantaṃ   etadavoca  adhivāsetu  me
bhante   bhagavā   svātanāya  bhattaṃ  saddhiṃ  bhikkhusaṅghenāti  .  adhivāsesi
bhagavā   tuṇhībhāvena   .   athakho  meṇḍako  gahapati  bhagavato  adhivāsanaṃ
viditvā    uṭṭhāyāsanā    bhagavantaṃ    abhivādetvā   padakkhiṇaṃ   katvā
pakkāmi   .   athakho   meṇḍako   gahapati   tassā   rattiyā  accayena
paṇītaṃ   khādanīyaṃ   bhojanīyaṃ  paṭiyādāpetvā  bhagavato  kālaṃ  ārocāpesi
kālo bhante niṭṭhitaṃ bhattanti.
     {85.2}  Athakho  bhagavā  pubbaṇhasamayaṃ  nivāsetvā pattacīvaramādāya
yena   meṇḍakassa   gahapatissa   parivesanā   tenupasaṅkami   upasaṅkamitvā
paññatte     āsane    nisīdi    saddhiṃ    bhikkhusaṅghena    .    athakho
meṇḍako         gahapati         aḍḍhaterasāni        gopālakasatāni
@Footnote: 1 Po. pāruṇhena. Ma. Yu. taruṇena. ito paraṃ īdisameva.
Āṇāpesi   tenahi   bhaṇe   ekamekaṃ   dhenuṃ   gahetvā   ekamekassa
bhikkhuno   upatiṭṭhatha   dhāruṇhena   khīrena   bhojessāmāti   .   athakho
meṇḍako    gahapati    buddhappamukhaṃ    bhikkhusaṅghaṃ    paṇītena    khādanīyena
bhojanīyena   sahatthā  santappesi  sampavāresi  dhāruṇhena  ca  khīrena .
Bhikkhū   kukkuccāyantā   khīraṃ   nappaṭiggaṇhanti   .   paṭiggaṇhatha  bhikkhave
paribhuñjathāti.
     {85.3}    Athakho    meṇḍako   gahapati   buddhappamukhaṃ   bhikkhusaṅghaṃ
paṇītena   khādanīyena   bhojanīyena  sahatthā  santappetvā  sampavāretvā
dhāruṇhena   ca   khīrena   bhagavantaṃ   bhuttāviṃ   onītapattapāṇiṃ  ekamantaṃ
nisīdi    .    ekamantaṃ   nisinno   kho   meṇḍako   gahapati   bhagavantaṃ
etadavoca   santi   bhante   maggā   kantārā   appodakā  appabhakkhā
na   sukarā  apātheyyena  gantuṃ  sādhu  bhante  bhagavā  bhikkhūnaṃ  pātheyyaṃ
anujānātūti   .   athakho   bhagavā   meṇḍakaṃ   gahapatiṃ   dhammiyā  kathāya
sandassetvā      samādapetvā      samuttejetvā      sampahaṃsetvā
uṭṭhāyāsanā pakkāmi.
     {85.4}   Athakho   bhagavā   etasmiṃ   nidāne  etasmiṃ  pakaraṇe
dhammiṃ   kathaṃ   katvā   bhikkhū   āmantesi   anujānāmi   bhikkhave   pañca
gorase   khīraṃ   dadhiṃ   takkaṃ   navanītaṃ   sappiṃ  .  santi  bhikkhave  maggā
kantārā     appodakā    appabhakkhā    na    sukarā    apātheyyena
gantuṃ    .    anujānāmi    bhikkhave    pātheyyaṃ   pariyesituṃ   taṇḍulo
taṇḍulatthikena    muggo    muggatthikena    māso    māsatthikena   loṇaṃ
@Footnote: 1 Sī. Ma. pañcagorasaṃ.
Loṇatthikena  guḷo  guḷatthikena  telaṃ  telatthikena  sappi  sappitthikena .
Santi   bhikkhave   manussā   saddhā  pasannā  te  kappiyakārakānaṃ  hatthe
hiraññasuvaṇṇaṃ  1-  upanikkhipanti  iminā  yaṃ  ayyassa  kappiyaṃ  taṃ dethāti.
Anujānāmi  bhikkhave  yaṃ  tato  kappiyaṃ taṃ sādituṃ na tvevāhaṃ bhikkhave kenaci
pariyāyena jātarūparajataṃ sāditabbaṃ pariyesitabbanti vadāmīti.



             The Pali Tipitaka in Roman Character Volume 5 page 111-121. https://84000.org/tipitaka/read/roman_read.php?B=5&A=2316              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=5&A=2316              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=83&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=5&siri=23              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=5&i=83              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=4158              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=4158              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]