ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)

     [83]  Tena  kho  pana  samayena bhaddiye nagare 2- meṇḍako gahapati
paṭivasati   .   tassa   evarūpo   iddhānubhāvo   hoti  sīsaṃ  nahāyitvā
dhaññāgāraṃ   sammajjāpetvā   bahidvāre   3-   nisīdati  .  antalikkhā
dhaññassa  dhārā  opatitvā  dhaññāgāraṃ  pūreti  4- . Bhariyāya evarūpo
iddhānubhāvo   hoti   ekaṃyeva   āḷhakathālikaṃ   upanisīditvā   ekañca
sūpagiñjarakaṃ   5-   dāsakammakaraporisaṃ  bhattena  parivisati  .  na  tāva  taṃ
khīyati   yāva   sā   na   vuṭṭhāti  .  puttassa  evarūpo  iddhānubhāvo
hoti     ekaṃyeva     sahassatthavikaṃ    gahetvā    dāsakammakaraporisassa
chammāsikaṃ vetanaṃ 6- deti. Na tāva taṃ khīyati yāvassa hatthagatā.
     {83.1}  Suṇisāya  evarūpo  iddhānubhāvo hoti ekaṃyeva catudoṇikaṃ
piṭakaṃ   upanisīditvā   dāsakammakaraporisassa   chammāsikaṃ   bhattaṃ   deti .
Na   tāva   taṃ   khīyati   yāva  sā  na  vuṭṭhāti  .  dāsassa  evarūpo
iddhānubhāvo   hoti   ekena   naṅgalena   kasantassa   satta   sītāyo
gacchanti   .   assosi   kho   rājā   māgadho   seniyo   bimbisāro
@Footnote: 1 Po. sammatiṃ. Sī. sammutikaṃ. Ma. Yu. sammutiṃ. 2 Po. Ma. Yu. bhaddiyanagare.
@3 Sī. pavāre. 4 Po. pūrenti. sabbattha īdismeva dissati. 5 Po.
@sūpabhiñjarakaṃ. Ma. sūpabhiñjanakaṃ. Yu. sūpavyañjanakaṃ. 6 Po. Ma. vettanaṃ.

--------------------------------------------------------------------------------------------- page112.

Amhākaṃ kira vijite bhaddiye nagare meṇḍako gahapati paṭivasati tassa evarūpo iddhānubhāvo [1]- sīsaṃ nahāyitvā dhaññāgāraṃ sammajjāpetvā bahidvāre nisīdati antalikkhā dhaññassa dhārā opatitvā dhaññāgāraṃ pūreti bhariyāya 2- evarūpo iddhānubhāvo ekaṃyeva āḷhakathālikaṃ upanisīditvā ekañca sūpagiñjarakaṃ dāsakammakaraporisaṃ bhattena parivisati na tāva taṃ khīyati yāva sā na vuṭṭhāti puttassa evarūpo iddhānubhāvo ekaṃyeva sahassatthavikaṃ gahetvā dāsakammakaraporisassa chammāsikaṃ vetanaṃ deti na tāva taṃ khīyati yāvassa hatthagatā suṇisāya evarūpo iddhānubhāvo ekaṃyeva catudoṇikaṃ piṭakaṃ upanisīditvā dāsakammakaraporisassa chammāsikaṃ bhattaṃ deti na tāva taṃ khīyati yāva sā na vuṭṭhāti dāsassa evarūpo iddhānubhāvo ekena naṅgalena kasantassa satta sītāyo gacchantīti. {83.2} Athakho rājā māgadho seniyo bimbisāro aññataraṃ sabbatthakaṃ mahāmattaṃ āmantesi amhākaṃ kira bhaṇe vijite bhaddiye nagare meṇḍako gahapati paṭivasati tassa evarūpo iddhānubhāvo sīsaṃ nahāyitvā dhaññāgāraṃ sammajjāpetvā bahidvāre nisīdati antalikkhā dhaññassa dhārā opatitvā dhaññāgāraṃ pūreti .pe. dāsassa evarūpo iddhānubhāvo ekena naṅgalena kasantassa satta sītāyo gacchanti gaccha bhaṇe jānāhi yathā mayā sāmaṃ diṭṭho evaṃ tava diṭṭho bhavissatīti. Evaṃ @Footnote: 1 Po. hoti. 2 Po. bhariyāyapissa.

--------------------------------------------------------------------------------------------- page113.

Devāti kho so mahāmatto rañño māgadhassa seniyassa bimbisārassa paṭissuṇitvā caturaṅginiyā senāya yena bhaddiyaṃ tena pāyāsi anupubbena yena bhaddiyaṃ yena meṇḍako gahapati tenupasaṅkami upasaṅkamitvā meṇḍakaṃ gahapatiṃ etadavoca ahañhi gahapati raññā āṇatto amhākaṃ kira bhaṇe vijite bhaddiye nagare meṇḍako gahapati paṭivasati tassa evarūpo iddhānubhāvo sīsaṃ nahāyitvā dhaññāgāraṃ sammajjāpetvā bahidvāre nisīdati antalikkhā dhaññassa dhārā opatitvā dhaññāgāraṃ pūreti .pe. dāsassa evarūpo iddhānubhāvo ekena naṅgalena kasantassa satta sītāyo gacchanti gaccha bhaṇe jānāhi yathā mayā sāmaṃ diṭṭho evaṃ tava diṭṭho bhavissatīti passāma te gahapati iddhānubhāvanti. {83.3} Athakho meṇḍako gahapati sīsaṃ nahāyitvā dhaññāgāraṃ sammajjāpetvā bahidvāre nisīdi . Antalikkhā dhaññassa dhārā opatitvā dhaññāgāraṃ pūresi . diṭṭho te gahapati iddhānubhāvo bhariyāya te iddhānubhāvaṃ passāmāti . athakho meṇḍako gahapati bhariyaṃ āṇāpesi tenahi caturaṅginiṃ senaṃ bhattena parivisāti . Athakho meṇḍakassa gahapatissa bhariyā ekaṃyeva āḷhakathālikaṃ upanisīditvā ekañca sūpagiñjarakaṃ caturaṅginiṃ senaṃ bhattena parivisi. Na tāva taṃ khīyati yāva sā na vuṭṭhāti. Diṭṭho te gahapati bhariyāya iddhānubhāvo puttassa te iddhānubhāvaṃ

--------------------------------------------------------------------------------------------- page114.

Passāmāti . athakho meṇḍako gahapati puttaṃ āṇāpesi tenahi [1]- caturaṅginiyā senāya chammāsikaṃ vetanaṃ dehīti . athakho meṇḍakassa gahapatissa putto ekaṃyeva sahassatthavikaṃ gahetvā caturaṅginiyā senāya chammāsikaṃ vetanaṃ adāsi . na tāva taṃ khīyati yāvassa hatthagatā. Diṭṭho te gahapati puttassa iddhānubhāvo suṇisāya te iddhānubhāvaṃ passāmāti. {83.4} Athakho meṇḍako gahapati suṇisaṃ āṇāpesi tenahi caturaṅginiyā senāya chammāsikaṃ bhattaṃ dehīti . athakho meṇḍakassa gahapatissa suṇisā ekaṃyeva catudoṇikaṃ piṭakaṃ upanisīditvā caturaṅginiyā senāya chammāsikaṃ bhattaṃ adāsi. Na tāva taṃ khīyati yāva sā na vuṭṭhāti. Diṭṭho te gahapati suṇisāya iddhānubhāvo dāsassa te iddhānubhāvaṃ passāmāti . mayhaṃ kho sāmi dāsassa iddhānubhāvo khette passitabboti . alaṃ gahapati diṭṭho te dāsassapi iddhānubhāvoti . Athakho so mahāmatto 2- caturaṅginiyā senāya punadeva rājagahaṃ paccāgacchi yena rājā māgadho seniyo bimbisāro tenupasaṅkami upasaṅkamitvā rañño māgadhassa seniyassa bimbisārassa etamatthaṃ ārocesi. [84] Athakho bhagavā vesāliyaṃ yathābhirantaṃ viharitvā yena bhaddiyaṃ tena cārikaṃ pakkāmi mahatā bhikkhusaṅghena saddhiṃ aḍḍhaterasehi bhikkhusatehi . athakho bhagavā anupubbena cārikaṃ caramāno @Footnote: 1 Po. Yu. tāta. 2 Sī. idaṃ pāṭhattayaṃ na dissati.

--------------------------------------------------------------------------------------------- page115.

Yena bhaddiyaṃ tadavasari . tatra sudaṃ bhagavā bhaddiye viharati jātiyāvane. Assosi kho meṇḍako gahapati samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito bhaddiyaṃ anuppatto bhaddiye viharati jātiyāvane taṃ kho pana bhavantaṃ gotamaṃ evaṃkalyāṇo kittisaddo abbhuggato {84.1} itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā 1- so imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti so dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotīti. {84.2} Athakho meṇḍako gahapati bhadrāni bhadrāni yānāni yojāpetvā bhadraṃ bhadraṃ yānaṃ abhirūhitvā bhadrehi bhadrehi yānehi bhaddiyā niyyāsi bhagavantaṃ dassanāya . addasaṃsu kho sambahulā titthiyā meṇḍakaṃ gahapatiṃ dūrato va āgacchantaṃ disvāna meṇḍakaṃ gahapatiṃ etadavocuṃ kahaṃ tvaṃ gahapati gacchasīti . gacchāmahaṃ bhante samaṇaṃ gotamaṃ dassanāyāti . kiṃ pana tvaṃ gahapati kiriyavādo samāno akiriyavādaṃ samaṇaṃ gotamaṃ dassanāya upasaṅkamissasi samaṇo hi gahapati gotamo akiriyavādo akiriyāya dhammaṃ deseti tena ca sāvake vinetīti. Athakho meṇḍakassa @Footnote: 1 Po. Ma. bhagavāti.

--------------------------------------------------------------------------------------------- page116.

Gahapatissa etadahosi nissaṃsayaṃ kho so bhagavā arahaṃ sammāsambuddho bhavissati yathāyime titthiyā usūyantīti yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattiko va yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. {84.3} Ekamantaṃ nisinnassa kho meṇḍakassa gahapatissa bhagavā anupubbīkathaṃ kathesi seyyathīdaṃ dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi . Yadā bhagavā aññāsi meṇḍakaṃ gahapatiṃ kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā taṃ pakāseti dukkhaṃ samudayaṃ nirodhaṃ maggaṃ . seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ paṭiggaṇheyya evameva meṇḍakassa gahapatissa tasmiṃyevāsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti. {84.4} Athakho meṇḍako gahapati diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthu sāsane bhagavantaṃ etadavoca abhikkantaṃ bhante abhikkantaṃ bhante seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telappajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti evamevaṃ bhagavatā anekapariyāyena dhammo pakāsito esāhaṃ bhante bhagavantaṃ

--------------------------------------------------------------------------------------------- page117.

Saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gataṃ adhivāsetu ca me bhante bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti . adhivāsesi bhagavā tuṇhībhāvena . athakho meṇḍako gahapati bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. {84.5} Athakho meṇḍako gahapati tassā rattiyā accayena paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi kālo bhante niṭṭhitaṃ bhattanti . athakho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena meṇḍakassa gahapatissa nivesanaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena . Athakho meṇḍakassa gahapatissa bhariyā ca putto ca suṇisā ca dāso ca yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. {84.6} Tesaṃ bhagavā anupubbīkathaṃ kathesi seyyathīdaṃ dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi . yadā bhagavā aññāsi te kallacitte muducitte vinīvaraṇacitte udaggacitte pasannacitte atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā taṃ pakāsesi dukkhaṃ samudayaṃ nirodhaṃ maggaṃ . Seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ paṭiggaṇheyya evameva tesaṃ tasmiṃyevāsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi yaṅkiñci samudayadhammaṃ sabbantaṃ

--------------------------------------------------------------------------------------------- page118.

Nirodhadhammanti . te diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaṃkathā vesārajjappattā aparappaccayā satthu sāsane bhagavantaṃ etadavocuṃ abhikkantaṃ bhante abhikkantaṃ bhante seyyathāpi [1]- bhante nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telappajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti evamevaṃ bhagavatā anekapariyāyena dhammo pakāsito ete mayaṃ bhante bhagavantaṃ saraṇaṃ gacchāma dhammañca bhikkhusaṅghañca upāsake no bhagavā dhāretu ajjatagge pāṇupete saraṇaṃ gateti. {84.7} Athakho meṇḍako gahapati buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi . ekamantaṃ nisinno kho meṇḍako gahapati bhagavantaṃ etadavoca yāva bhante bhagavā bhaddiye viharati [2]- ahaṃ buddhappamukhassa bhikkhusaṅghassa 3- dhuvabhattenāti . athakho bhagavā meṇḍakaṃ gahapatiṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi. [85] Athakho bhagavā bhaddiye yathābhirantaṃ viharitvā meṇḍakaṃ gahapatiṃ anāpucchā yena aṅguttarāpo tena cārikaṃ pakkāmi mahatā bhikkhusaṅghena saddhiṃ aḍḍhaterasehi bhikkhusatehi . assosi @Footnote: 1 Po. nāma. 2 Ma. Yu. tāva. 3 Sī. saṅghassa.

--------------------------------------------------------------------------------------------- page119.

Kho meṇḍako gahapati bhagavā kira yena aṅguttarāpo tena cārikaṃ pakkanto mahatā bhikkhusaṅghena saddhiṃ aḍḍhaterasehi bhikkhusatehīti . Athakho meṇḍako gahapati dāse ca kammakare ca āṇāpesi tenahi bhaṇe bahuṃ loṇaṃpi telaṃpi taṇḍulaṃpi khādanīyaṃpi sakaṭesu āropetvā āgacchatha aḍḍhaterasāni ca gopālakasatāni aḍḍhaterasāni dhenusatāni ādāya āgacchantu yattha bhagavantaṃ passissāma tattha dhāruṇhena 1- khīrena bhojessāmāti. {85.1} Athakho meṇḍako gahapati bhagavantaṃ antarāmagge kantāre sambhāvesi . athakho meṇḍako gahapati yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi . ekamantaṃ ṭhito kho meṇḍako gahapati bhagavantaṃ etadavoca adhivāsetu me bhante bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti . adhivāsesi bhagavā tuṇhībhāvena . athakho meṇḍako gahapati bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi . athakho meṇḍako gahapati tassā rattiyā accayena paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi kālo bhante niṭṭhitaṃ bhattanti. {85.2} Athakho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena meṇḍakassa gahapatissa parivesanā tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena . athakho meṇḍako gahapati aḍḍhaterasāni gopālakasatāni @Footnote: 1 Po. pāruṇhena. Ma. Yu. taruṇena. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page120.

Āṇāpesi tenahi bhaṇe ekamekaṃ dhenuṃ gahetvā ekamekassa bhikkhuno upatiṭṭhatha dhāruṇhena khīrena bhojessāmāti . athakho meṇḍako gahapati buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi dhāruṇhena ca khīrena . Bhikkhū kukkuccāyantā khīraṃ nappaṭiggaṇhanti . paṭiggaṇhatha bhikkhave paribhuñjathāti. {85.3} Athakho meṇḍako gahapati buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā dhāruṇhena ca khīrena bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi . ekamantaṃ nisinno kho meṇḍako gahapati bhagavantaṃ etadavoca santi bhante maggā kantārā appodakā appabhakkhā na sukarā apātheyyena gantuṃ sādhu bhante bhagavā bhikkhūnaṃ pātheyyaṃ anujānātūti . athakho bhagavā meṇḍakaṃ gahapatiṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi. {85.4} Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave pañca gorase khīraṃ dadhiṃ takkaṃ navanītaṃ sappiṃ . santi bhikkhave maggā kantārā appodakā appabhakkhā na sukarā apātheyyena gantuṃ . anujānāmi bhikkhave pātheyyaṃ pariyesituṃ taṇḍulo taṇḍulatthikena muggo muggatthikena māso māsatthikena loṇaṃ @Footnote: 1 Sī. Ma. pañcagorasaṃ.

--------------------------------------------------------------------------------------------- page121.

Loṇatthikena guḷo guḷatthikena telaṃ telatthikena sappi sappitthikena . Santi bhikkhave manussā saddhā pasannā te kappiyakārakānaṃ hatthe hiraññasuvaṇṇaṃ 1- upanikkhipanti iminā yaṃ ayyassa kappiyaṃ taṃ dethāti. Anujānāmi bhikkhave yaṃ tato kappiyaṃ taṃ sādituṃ na tvevāhaṃ bhikkhave kenaci pariyāyena jātarūparajataṃ sāditabbaṃ pariyesitabbanti vadāmīti.


             The Pali Tipitaka in Roman Character Volume 5 page 111-121. https://84000.org/tipitaka/read/roman_read.php?B=5&A=2316&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=5&A=2316&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=83&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=5&siri=23              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=5&i=83              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=4158              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=4158              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]