ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)

     [113]  Bhikkhu  atthatakaṭhino  cīvarāsāya  pakkamati . So bahisīmagato
taṃ  cīvarāsaṃ  payirupāsati  anāsāya  labhati  āsāya  na  labhati. Tassa evaṃ
hoti  idhevimaṃ  cīvaraṃ  kāressaṃ  na  paccessanti. So taṃ cīvaraṃ kāreti.
Tassa   bhikkhuno   niṭṭhānantiko   kaṭhinuddhāro   .   bhikkhu   atthatakaṭhino
cīvarāsāya   pakkamati   .   so   bahisīmagato   taṃ   cīvarāsaṃ  payirupāsati
anāsāya  labhati  āsāya  na  labhati  .  tassa  evaṃ  hoti  nevimaṃ  cīvaraṃ
kāressaṃ    na    paccessanti   .   tassa   bhikkhuno   sanniṭṭhānantiko
kaṭhinuddhāro.
     {113.1}  Bhikkhu  atthatakaṭhino  cīvarāsāya pakkamati. So bahisīmagato
taṃ  cīvarāsaṃ  payirupāsati  anāsāya  labhati  āsāya  na  labhati. Tassa evaṃ
hoti  idhevimaṃ  cīvaraṃ  kāressaṃ  na  paccessanti. So taṃ cīvaraṃ kāreti.
Tassa   taṃ   cīvaraṃ   kayiramānaṃ   nassati   .  tassa  bhikkhuno  nāsanantiko
kaṭhinuddhāro   .   bhikkhu   atthatakaṭhino   cīvarāsāya   pakkamati  .  tassa
bahisīmagatassa    evaṃ    hoti    idhevimaṃ    cīvarāsaṃ   payirupāsissaṃ   na
paccessanti   .  so  taṃ  cīvarāsaṃ  payirupāsati  .  tassa  sā  cīvarāsā
Upacchijjati. Tassa bhikkhuno āsāvacchediko kaṭhinuddhāro.
     [114]  Bhikkhu  atthatakaṭhino  cīvarāsāya  pakkamati  na paccessanti.
So    bahisīmagato    taṃ    cīvarāsaṃ    payirupāsati    anāsāya    labhati
āsāya  na  labhati  .  tassa  evaṃ  hoti  idhevimaṃ  cīvaraṃ  kāressanti.
So  taṃ  cīvaraṃ  kāreti  .  tassa  bhikkhuno  niṭṭhānantiko  kaṭhinuddhāro.
Bhikkhu   atthatakaṭhino   cīvarāsāya   pakkamati   na   paccessanti   .  so
bahisīmagato   taṃ   cīvarāsaṃ   payirupāsati   anāsāya   labhati   āsāya  na
labhati   .  tassa  evaṃ  hoti  nevimaṃ  cīvaraṃ  kāressanti  1-  .  tassa
bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro.
     {114.1}  Bhikkhu  atthatakaṭhino  cīvarāsāya pakkamati na paccessanti.
So  bahisīmagato  taṃ  cīvarāsaṃ  payirupāsati anāsāya labhati āsāya na labhati.
Tassa  evaṃ  hoti idhevimaṃ cīvaraṃ kāressanti. So taṃ cīvaraṃ kāreti. Tassa
taṃ  cīvaraṃ  kayiramānaṃ  nassati  .  tassa  bhikkhuno nāsanantiko kaṭhinuddhāro.
Bhikkhu   atthatakaṭhino   cīvarāsāya   pakkamati   na   paccessanti  .  tassa
bahisīmagatassa   evaṃ  hoti  idhevimaṃ  cīvarāsaṃ  payirupāsissanti  .  so  taṃ
cīvarāsaṃ   payirupāsati   .   tassa   sā  cīvarāsā  upacchijjati  .  tassa
bhikkhuno āsāvacchediko kaṭhinuddhāro.
     [115]   Bhikkhu   atthatakaṭhino   cīvarāsāya   pakkamati  anadhiṭṭhitena
nevassa   hoti   paccessanti   na   panassa   hoti  na  paccessanti .
So   bahisīmagato   taṃ   cīvarāsaṃ   payirupāsati   anāsāya  labhati  āsāya
@Footnote: 1 Po. Ma. kāressaṃ na paccessanti.
Na  labhati  .  tassa  evaṃ  hoti  idhevimaṃ cīvaraṃ kāressaṃ na paccessanti.
So  taṃ  cīvaraṃ  kāreti  .  tassa  bhikkhuno  niṭṭhānantiko  kaṭhinuddhāro.
Bhikkhu    atthatakaṭhino    cīvarāsāya    pakkamati    anadhiṭṭhitena   nevassa
hoti  paccessanti  na  panassa  hoti  na  paccessanti  .  so bahisīmagato
taṃ   cīvarāsaṃ   payirupāsati  anāsāya  labhati  āsāya  na  labhati  .  tassa
evaṃ  hoti  nevimaṃ  cīvaraṃ  kāressaṃ  na  paccessanti  .  tassa  bhikkhuno
sanniṭṭhānantiko kaṭhinuddhāro.
     {115.1}   Bhikkhu   atthatakaṭhino  cīvarāsāya  pakkamati  anadhiṭṭhitena
nevassa   hoti  paccessanti  na  panassa  hoti  na  paccessanti  .  so
bahisīmagato    taṃ    cīvarāsaṃ    payirupāsati   anāsāya   labhati   āsāya
na  labhati  .  tassa  evaṃ  hoti  idhevimaṃ cīvaraṃ kāressaṃ na paccessanti.
So  taṃ  cīvaraṃ  kāreti  .  tassa  taṃ  cīvaraṃ  kayiramānaṃ  nassati  .  tassa
bhikkhuno     nāsanantiko     kaṭhinuddhāro    .    bhikkhu    atthatakaṭhino
cīvarāsāya   pakkamati   anadhiṭṭhitena   nevassa   hoti   paccessanti   na
panassa   hoti   na   paccessanti   .   tassa  bahisīmagatassa  evaṃ  hoti
idhevimaṃ   cīvarāsaṃ   payirupāsissaṃ   na  paccessanti  .  so  taṃ  cīvarāsaṃ
payirupāsati   .   tassa   sā   cīvarāsā  upacchijjati  .  tassa  bhikkhuno
āsāvacchediko kaṭhinuddhāro.
                   Anāsādoḷasakaṃ niṭṭhitaṃ.
     [116]   Bhikkhu  atthatakaṭhino  cīvarāsāya  pakkamati  paccessanti .
So   bahisīmagato   taṃ   cīvarāsaṃ   payirupāsati   āsāya  labhati  anāsāya
na  labhati  .  tassa  evaṃ  hoti  idhevimaṃ cīvaraṃ kāressaṃ na paccessanti.
So  taṃ  cīvaraṃ  kāreti  .  tassa  bhikkhuno  niṭṭhānantiko  kaṭhinuddhāro.
Bhikkhu    atthatakaṭhino    cīvarāsāya    pakkamati   paccessanti   .   so
bahisīmagato   taṃ   cīvarāsaṃ   payirupāsati   āsāya   labhati   anāsāya  na
labhati  .  tassa  evaṃ  hoti  nevimaṃ  cīvaraṃ  kāressaṃ  na  paccessanti.
Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro.
     {116.1}  Bhikkhu  atthatakaṭhino  cīvarāsāya  pakkamati  paccessanti.
So   bahisīmagato   taṃ  cīvarāsaṃ  payirupāsati  āsāya  labhati  anāsāya  na
labhati  .  tassa  evaṃ  hoti  idhevimaṃ  cīvaraṃ  kāressaṃ  na paccessanti.
So  taṃ  cīvaraṃ  kāreti  .  tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno
nāsanantiko   kaṭhinuddhāro   .   bhikkhu  atthatakaṭhino  cīvarāsāya  pakkamati
paccessanti   .   tassa   bahisīmagatassa   evaṃ   hoti  idhevimaṃ  cīvarāsaṃ
payirupāsissaṃ  na  paccessanti  .  so  taṃ  cīvarāsaṃ  payirupāsati  .  tassa
sā    cīvarāsā    upacchijjati   .   tassa   bhikkhuno   āsāvacchediko
kaṭhinuddhāro.
     [117]   Bhikkhu  atthatakaṭhino  cīvarāsāya  pakkamati  paccessanti .
So   bahisīmagato   suṇāti   ubbhataṃ   kira   tasmiṃ  āvāse  kaṭhinanti .
Tassa   evaṃ   hoti   yato   tasmiṃ   āvāse   ubbhataṃ  kaṭhinaṃ  idhevimaṃ
cīvarāsaṃ   payirupāsissanti   .   so   taṃ   cīvarāsaṃ  payirupāsati  āsāya
Labhati  anāsāya  na  labhati  .  tassa  evaṃ hoti idhevimaṃ cīvaraṃ kāressaṃ na
paccessanti  .  so  taṃ  cīvaraṃ  kāreti  .  tassa  bhikkhuno niṭṭhānantiko
kaṭhinuddhāro  .  bhikkhu  atthatakaṭhino  cīvarāsāya  pakkamati  paccessanti .
So  bahisīmagato  suṇāti  ubbhataṃ  kira  tasmiṃ  āvāse  kaṭhinanti  .  tassa
evaṃ hoti yato tasmiṃ āvāse ubbhataṃ kaṭhinaṃ idhevimaṃ cīvarāsaṃ payirupāsissanti.
So  taṃ  cīvarāsaṃ  payirupāsati  āsāya  labhati  anāsāya  na  labhati. Tassa
evaṃ  hoti  nevimaṃ  cīvaraṃ  kāressaṃ  na  paccessanti  .  tassa  bhikkhuno
sanniṭṭhānantiko kaṭhinuddhāro.
     {117.1}  Bhikkhu  atthatakaṭhino  cīvarāsāya  pakkamati  paccessanti.
So  bahisīmagato  suṇāti  ubbhataṃ  kira  tasmiṃ  āvāse  kaṭhinanti  .  tassa
evaṃ   hoti   yato   tasmiṃ   āvāse  ubbhataṃ  kaṭhinaṃ  idhevimaṃ  cīvarāsaṃ
payirupāsissanti   .   so   taṃ   cīvarāsaṃ   payirupāsati   āsāya   labhati
anāsāya  na  labhati  .  tassa  evaṃ  hoti  idhevimaṃ  cīvaraṃ  kāressaṃ  na
paccessanti   .  so  taṃ  cīvaraṃ  kāreti  .  tassa  taṃ  cīvaraṃ  kayiramānaṃ
nassati    .   tassa   bhikkhuno   nāsanantiko   kaṭhinuddhāro   .   bhikkhu
atthatakaṭhino   cīvarāsāya   pakkamati   paccessanti   .   so  bahisīmagato
suṇāti  ubbhataṃ  kira  tasmiṃ  āvāse  kaṭhinanti  .  tassa  evaṃ hoti yato
tasmiṃ  āvāse  ubbhataṃ kaṭhinaṃ idhevimaṃ cīvarāsaṃ payirupāsissaṃ na paccessanti.
So   taṃ   cīvarāsaṃ  payirupāsati  .  tassa  sā  cīvarāsā  upacchijjati .
Tassa bhikkhuno āsāvacchediko kaṭhinuddhāro.
     [118]   Bhikkhu  atthatakaṭhino  cīvarāsāya  pakkamati  paccessanti .
So   bahisīmagato   taṃ  cīvarāsaṃ  payirupāsati  āsāya  labhati  anāsāya  na
labhati  .  so  taṃ  cīvaraṃ  kāreti  .  so  katacīvaro  suṇāti  ubbhataṃ kira
tasmiṃ  āvāse  kaṭhinanti  .  tassa  bhikkhuno  savanantiko  kaṭhinuddhāro .
Bhikkhu    atthatakaṭhino    cīvarāsāya   pakkamati   paccessanti   .   tassa
bahisīmagatassa    evaṃ    hoti    idhevimaṃ    cīvarāsaṃ   payirupāsissaṃ   na
paccessanti   .  so  taṃ  cīvarāsaṃ  payirupāsati  .  tassa  sā  cīvarāsā
upacchijjati. Tassa bhikkhuno āsāvacchediko kaṭhinuddhāro.
     {118.1}  Bhikkhu  atthatakaṭhino  cīvarāsāya  pakkamati  paccessanti.
So   bahisīmagato   taṃ  cīvarāsaṃ  payirupāsati  āsāya  labhati  anāsāya  na
labhati  .  so  taṃ  cīvaraṃ  kāreti  .  so katacīvaro paccessaṃ paccessanti
bahiddhā   kaṭhinuddhāraṃ   vītināmeti   .   tassa   bhikkhuno  sīmātikkantiko
kaṭhinuddhāro  .  bhikkhu  atthatakaṭhino  cīvarāsāya  pakkamati  paccessanti .
So   bahisīmagato   taṃ  cīvarāsaṃ  payirupāsati  āsāya  labhati  anāsāya  na
labhati  .  so  taṃ  cīvaraṃ  kāreti  .  so katacīvaro paccessaṃ paccessanti
sambhuṇāti kaṭhinuddhāraṃ. Tassa bhikkhuno saha bhikkhūhi kaṭhinuddhāro.
                   Āsādoḷasakaṃ niṭṭhitaṃ.
     [119]   Bhikkhu   atthatakaṭhino   kenacideva  karaṇīyena  pakkamati .
Tassa    bahisīmagatassa    cīvarāsā   uppajjati   .   so   taṃ   cīvarāsaṃ
payirupāsati   anāsāya   labhati  āsāya  na  labhati  .  tassa  evaṃ  hoti
idhevimaṃ  cīvaraṃ  kāressaṃ  na  paccessanti . So taṃ cīvaraṃ kāreti. Tassa
bhikkhuno   niṭṭhānantiko   kaṭhinuddhāro  .  bhikkhu  atthatakaṭhino  kenacideva
karaṇīyena   pakkamati   .   tassa   bahisīmagatassa   cīvarāsā  uppajjati .
So   taṃ   cīvarāsaṃ   payirupāsati  anāsāya  labhati  āsāya  na  labhati .
Tassa   evaṃ   hoti   nevimaṃ   cīvaraṃ   kāressaṃ   na   paccessanti .
Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro.
     {119.1}   Bhikkhu  atthatakaṭhino  kenacideva  karaṇīyena  pakkamati .
Tassa  bahisīmagatassa  cīvarāsā  uppajjati  .  so  taṃ  cīvarāsaṃ  payirupāsati
anāsāya  labhati  āsāya  na  labhati  .  tassa  evaṃ  hoti  idhevimaṃ cīvaraṃ
kāressaṃ  na  paccessanti. So taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ
nassati    .   tassa   bhikkhuno   nāsanantiko   kaṭhinuddhāro   .   bhikkhu
atthatakaṭhino   kenacideva   karaṇīyena   pakkamati   .   tassa  bahisīmagatassa
cīvarāsā  uppajjati  .  tassa  evaṃ  hoti  idhevimaṃ  cīvarāsaṃ payirupāsissaṃ
na  paccessanti  .  so  taṃ  cīvarāsaṃ  payirupāsati  .  tassa sā cīvarāsā
upacchijjati. Tassa bhikkhuno āsāvacchediko kaṭhinuddhāro.
     [120]    Bhikkhu   atthatakaṭhino   kenacideva   karaṇīyena   pakkamati
na   paccessanti   .   tassa  bahisīmagatassa  cīvarāsā  uppajjati  .  so
Taṃ   cīvarāsaṃ   payirupāsati   anāsāya   labhati   āsāya   na   labhati .
Tassa   evaṃ   hoti   idhevimaṃ   cīvaraṃ   kāressanti  .  so  taṃ  cīvaraṃ
kāreti   .   tassa   bhikkhuno   niṭṭhānantiko   kaṭhinuddhāro   .  bhikkhu
atthatakaṭhino    kenacideva   karaṇīyena   pakkamati   na   paccessanti  .
Tassa    bahisīmagatassa    cīvarāsā   uppajjati   .   so   taṃ   cīvarāsaṃ
payirupāsati   anāsāya   labhati  āsāya  na  labhati  .  tassa  evaṃ  hoti
nevimaṃ    cīvaraṃ    kāressanti   .   tassa   bhikkhuno   sanniṭṭhānantiko
kaṭhinuddhāro.
     {120.1}   Bhikkhu   atthatakaṭhino   kenacideva   karaṇīyena  pakkamati
na   paccessanti   .   tassa   bahisīmagatassa   cīvarāsā   uppajjati  .
So   taṃ   cīvarāsaṃ   payirupāsati  anāsāya  labhati  āsāya  na  labhati .
Tassa  evaṃ  hoti  idhevimaṃ  cīvaraṃ  kāressanti . So taṃ cīvaraṃ kāreti.
Tassa   taṃ   cīvaraṃ   kayiramānaṃ   nassati   .  tassa  bhikkhuno  nāsanantiko
kaṭhinuddhāro   .   bhikkhu   atthatakaṭhino   kenacideva   karaṇīyena  pakkamati
na   paccessanti   .   tassa   bahisīmagatassa   cīvarāsā   uppajjati  .
Tassa  evaṃ  hoti  idhevimaṃ  cīvarāsaṃ  payirupāsissanti  .  so  taṃ cīvarāsaṃ
payirupāsati   .   tassa   sā   cīvarāsā  upacchijjati  .  tassa  bhikkhuno
āsāvacchediko kaṭhinuddhāro.
     [121]    Bhikkhu   atthatakaṭhino   kenacideva   karaṇīyena   pakkamati
anadhiṭṭhitena    nevassa   hoti   paccessanti   na   panassa   hoti   na
paccessanti   .   tassa   bahisīmagatassa   cīvarāsā   uppajjati   .  so
Taṃ   cīvarāsaṃ   payirupāsati  anāsāya  labhati  āsāya  na  labhati  .  tassa
evaṃ  hoti  idhevimaṃ  cīvaraṃ  kāressaṃ  na  paccessanti  .  so  taṃ cīvaraṃ
kāreti   .   tassa   bhikkhuno   niṭṭhānantiko   kaṭhinuddhāro   .  bhikkhu
atthatakaṭhino    kenacideva   karaṇīyena   pakkamati   anadhiṭṭhitena   nevassa
hoti   paccessanti   na   panassa   hoti   na   paccessanti   .  tassa
bahisīmagatassa   cīvarāsā   uppajjati   .   so   taṃ  cīvarāsaṃ  payirupāsati
anāsāya  labhati  āsāya  na  labhati  .  tassa  evaṃ  hoti  nevimaṃ  cīvaraṃ
kāressaṃ    na    paccessanti   .   tassa   bhikkhuno   sanniṭṭhānantiko
kaṭhinuddhāro.
     {121.1}   Bhikkhu   atthatakaṭhino   kenacideva   karaṇīyena  pakkamati
anadhiṭṭhitena    nevassa    hoti    paccessanti    na    panassa   hoti
na   paccessanti   .   tassa   bahisīmagatassa   cīvarāsā   uppajjati  .
So   taṃ   cīvarāsaṃ   payirupāsati  anāsāya  labhati  āsāya  na  labhati .
Tassa   evaṃ   hoti   idhevimaṃ   cīvaraṃ   kāressaṃ   na  paccessanti .
So  taṃ  cīvaraṃ  kāreti  .  tassa  taṃ  cīvaraṃ  kayiramānaṃ  nassati  .  tassa
bhikkhuno   nāsanantiko   kaṭhinuddhāro   .  bhikkhu  atthatakaṭhino  kenacideva
karaṇīyena    pakkamati    anadhiṭṭhitena    nevassa    hoti    paccessanti
na   panassa   hoti   na   paccessanti  .  tassa  bahisīmagatassa  cīvarāsā
uppajjati   .   tassa   evaṃ   hoti   idhevimaṃ   cīvarāsaṃ   payirupāsissaṃ
na  paccessanti  .  so  taṃ  cīvarāsaṃ  payirupāsati  .  tassa sā cīvarāsā
upacchijjati. Tassa bhikkhuno āsāvacchediko kaṭhinuddhāro.
                   Karaṇīyadoḷasakaṃ niṭṭhitaṃ.
     [122]   Bhikkhu   atthatakaṭhino   disaṅgamiko   pakkamati   cīvarapaṭivisaṃ
apavilāyamāno   1-   tamenaṃ   disaṅgataṃ   2-  bhikkhū  pucchanti  kahaṃ  tvaṃ
āvuso  vassaṃ  vuttho  kattha  ca  te  cīvarapaṭivisoti  .  so evaṃ vadeti
amukasmiṃ  āvāse  vassaṃ  vutthomhi  tattha  ca  me  cīvarapaṭivisoti . Te
evaṃ  vadenti  gacchāvuso taṃ cīvaraṃ āhara mayante idha cīvaraṃ  karissāmāti.
So  taṃ  āvāsaṃ  gantvā  bhikkhū  pucchati  kahaṃ me āvuso cīvarapaṭivisoti.
Te  evaṃ  vadenti  ayante  āvuso  cīvarapaṭiviso  kahaṃ  gamissasīti. So
evaṃ   vadeti  amukaṃ  [3]-  nāma  āvāsaṃ  gamissāmi  tattha  me  bhikkhū
cīvaraṃ  karissantīti  .  te  evaṃ   vadenti alaṃ āvuso mā [4]- agamāsi
mayante   idha  cīvaraṃ  karissāmāti  .  tassa  evaṃ  hoti  idhevimaṃ  cīvaraṃ
kāressaṃ  na  paccessanti  .  so  taṃ  cīvaraṃ  kāreti  .  tassa bhikkhuno
niṭṭhānantiko    kaṭhinuddhāro    .    bhikkhu    atthatakaṭhino   disaṅgamiko
pakkamati   .pe.    tassa   bhikkhuno   sanniṭṭhānantiko   kaṭhinuddhāro .
Bhikkhu    atthatakaṭhino    disaṅgamiko   pakkamati   .pe.   tassa   bhikkhuno
nāsanantiko kaṭhinuddhāro.
     [123]   Bhikkhu   atthatakaṭhino   disaṅgamiko   pakkamati   cīvarapaṭivisaṃ
apavilāyamāno   .   tamenaṃ  disaṅgataṃ  bhikkhū  pucchanti  kahaṃ  tvaṃ  āvuso
@Footnote: 1 Sī. apavīṇāyamāno. Po. Yu. apacinayamāno. 2 Po. disaṅgamikaṃ. 3 Ma. ca.
@4 Po. tvaṃ.
Vassaṃ   vuttho  kattha  ca  1-  te  cīvarapaṭivisoti  .  so  evaṃ  vadeti
amukasmiṃ   āvāse   vassaṃ   vutthomhi  tattha  ca  me  cīvarapaṭivisoti .
Te   evaṃ   vadenti   gacchāvuso   taṃ   cīvaraṃ   āhara   mayante  idha
cīvaraṃ   karissāmāti   .   so  taṃ  āvāsaṃ  gantvā  bhikkhū  pucchati  kahaṃ
me   āvuso   cīvarapaṭivisoti  .  te  evaṃ  vadenti  ayante  āvuso
cīvarapaṭivisoti   .   so   taṃ   cīvaraṃ   ādāya  taṃ  āvāsaṃ  gacchati .
Tamenaṃ   antarāmagge   bhikkhū   pucchanti   āvuso   kahaṃ   gamissasīti .
So   evaṃ   vadeti   amukaṃ   nāma   āvāsaṃ   gamissāmi   tattha   me
bhikkhū   cīvaraṃ   karissantīti   .   te  evaṃ  vadenti  alaṃ  āvuso  mā
agamāsi   mayante   idha   cīvaraṃ   karissāmāti   .   tassa  evaṃ  hoti
idhevimaṃ  cīvaraṃ  kāressaṃ  na  paccessanti  .  so  taṃ  cīvaraṃ  kāreti.
Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro.
     {123.1}   Bhikkhu   atthatakaṭhino   disaṅgamiko  pakkamati  cīvarapaṭivisaṃ
apavilāyamāno   .   tamenaṃ  disaṅgataṃ  bhikkhū  pucchanti  kahaṃ  tvaṃ  āvuso
vassaṃ  vuttho  kattha  ca  te  cīvarapaṭivisoti  .  so  evaṃ vadeti amukasmiṃ
āvāse   vassaṃ  vutthomhi  tattha  ca  me  cīvarapaṭivisoti  .  te  evaṃ
vadenti  gacchāvuso  taṃ  cīvaraṃ  āhara  mayante  idha  cīvaraṃ karissāmāti.
So  taṃ  āvāsaṃ  gantvā  bhikkhū  pucchati  kahaṃ me āvuso cīvarapaṭivisoti.
Te   evaṃ  vadenti  ayante  āvuso  cīvarapaṭivisoti  .  so  taṃ  cīvaraṃ
ādāya     taṃ     āvāsaṃ    gacchati    .    tamenaṃ    antarāmagge
@Footnote: 1 Po. katthaci casaddo natthi.
Bhikkhū   pucchanti   āvuso   kahaṃ  gamissasīti  .  so  evaṃ  vadeti  amukaṃ
nāma   āvāsaṃ   gamissāmi   tattha   me   bhikkhū   cīvaraṃ  karissantīti .
Te   evaṃ   vadenti   alaṃ  āvuso  mā  agamāsi  mayante  idha  cīvaraṃ
karissāmāti    .    tassa    evaṃ   hoti   nevimaṃ   cīvaraṃ   kāressaṃ
na paccessanti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro.
     {123.2}   Bhikkhu   atthatakaṭhino   disaṅgamiko  pakkamati  cīvarapaṭivisaṃ
apavilāyamāno   .   tamenaṃ  disaṅgataṃ  bhikkhū  pucchanti  kahaṃ  tvaṃ  āvuso
vassaṃ  vuttho  kattha  ca  te  cīvarapaṭivisoti  .  so  evaṃ vadeti amukasmiṃ
āvāse   vassaṃ  vutthomhi  tattha  ca  me  cīvarapaṭivisoti  .  te  evaṃ
vadenti  gacchāvuso  taṃ  cīvaraṃ  āhara  mayante  idha  cīvaraṃ karissāmāti.
So  taṃ   āvāsaṃ  gantvā  bhikkhū  pucchati kahaṃ me āvuso cīvarapaṭivisoti.
Te  evaṃ  vadenti  ayante  āvuso cīvarapaṭivisoti. So taṃ cīvaraṃ ādāya
taṃ   āvāsaṃ   gacchati  .  tamenaṃ  antarāmagge  bhikkhū  pucchanti  āvuso
kahaṃ   gamissasīti   .  so  evaṃ  vadeti  amukaṃ  nāma  āvāsaṃ  gamissāmi
tattha  me  bhikkhū  cīvaraṃ  karissantīti  .  te evaṃ vadenti alaṃ āvuso mā
agamāsi  mayante  idha  cīvaraṃ  karissāmāti  .  tassa  evaṃ  hoti idhevimaṃ
cīvaraṃ  kāressaṃ  na  paccessanti  .  so taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ
kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro.
     [124]   Bhikkhu   atthatakaṭhino   disaṅgamiko   pakkamati   cīvarapaṭivisaṃ
apavilāyamāno   .   tamenaṃ  disaṅgataṃ  bhikkhū  pucchanti  kahaṃ  tvaṃ  āvuso
vassaṃ  vuttho  kattha  ca  te  cīvarapaṭivisoti  .  so  evaṃ vadeti amukasmiṃ
āvāse  vassaṃ  vutthomhi  tattha  ca  me  cīvarapaṭivisoti  .   te  evaṃ
vadenti  gacchāvuso  taṃ  cīvaraṃ  āhara  mayante  idha  cīvaraṃ karissāmāti.
So  taṃ  āvāsaṃ  gantvā  bhikkhū  pucchati kahaṃ me  āvuso cīvarapaṭivisoti.
Te  evaṃ  vadenti  ayante  āvuso cīvarapaṭivisoti. So taṃ cīvaraṃ ādāya
taṃ  āvāsaṃ  gacchati  .  tassa  taṃ  āvāsaṃ gatassa evaṃ hoti idhevimaṃ cīvaraṃ
kāressaṃ  na  paccessanti  .  so  taṃ  cīvaraṃ  kāreti  .  tassa bhikkhuno
niṭṭhānantiko kaṭhinuddhāro.
     {124.1}  Bhikkhu  atthatakaṭhino  disaṅgamiko  pakkamati  .pe.  nevimaṃ
cīvaraṃ   kāressaṃ   na   paccessanti  .  tassa  bhikkhuno  sanniṭṭhānantiko
kaṭhinuddhāro  .  bhikkhu  atthatakaṭhino  disaṅgamiko  pakkamati  .pe.  idhevimaṃ
cīvaraṃ  kāressaṃ  na  paccessanti  .  so taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ
kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro.
                   Apavilāyananavakaṃ niṭṭhitaṃ.
     [125]  Bhikkhu  atthatakaṭhino  phāsuvihāriko  cīvaraṃ  ādāya  pakkamati
amukaṃ   nāma   āvāsaṃ   gamissāmi  tattha  ce  me  1-  phāsu  bhavissati
@Footnote: 1 Sī. tattha ca me. Ma. Yu. tattha me.
Vasissāmi   no   ce   me   phāsu   bhavissati   amukaṃ   nāma   āvāsaṃ
gamissāmi   tattha   ce   me   phāsu   bhavissati   vasissāmi   no   ce
me   phāsu   bhavissati   amukaṃ   nāma   āvāsaṃ   gamissāmi   tattha  ce
me    phāsu   bhavissati   vasissāmi   no   ce   me   phāsu   bhavissati
paccessanti   .   tassa   bahisīmagatassa   evaṃ   hoti   idhevimaṃ   cīvaraṃ
kāressaṃ   na   paccessanti   .   so   taṃ   cīvaraṃ  kāreti  .  tassa
bhikkhuno niṭṭhānantiko kaṭhinuddhāro.
     {125.1}  Bhikkhu  atthatakaṭhino  phāsuvihāriko  cīvaraṃ ādāya pakkamati
amukaṃ  nāma  āvāsaṃ  gamissāmi  tattha  ce  me  phāsu  bhavissati vasissāmi
no  ce  me  phāsu  bhavissati  amukaṃ  nāma āvāsaṃ gamissāmi tattha ce me
phāsu  bhavissati  vasissāmi  no  ce  me  phāsu bhavissati amukaṃ nāma āvāsaṃ
gamissāmi  tattha  ce  me phāsu bhavissati vasissāmi no ce me phāsu bhavissati
paccessanti  .  tassa  bahisīmagatassa  evaṃ  hoti  nevimaṃ cīvaraṃ kāressaṃ na
paccessanti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro.
     {125.2}  Bhikkhu  atthatakaṭhino  phāsuvihāriko  cīvaraṃ ādāya pakkamati
amukaṃ  nāma  āvāsaṃ  gamissāmi  tattha  ce  me  phāsu  bhavissati vasissāmi
no  ce  me  phāsu  bhavissati  amukaṃ  nāma āvāsaṃ gamissāmi tattha ce me
phāsu   bhavissati   vasissāmi   no  ce  me  phāsu  bhavissati  amukaṃ  nāma
āvāsaṃ    gamissāmi    tattha   ce   me   phāsu   bhavissati   vasissāmi
No   ce   me   phāsu   bhavissati   paccessanti  .  tassa  bahisīmagatassa
evaṃ   hoti   idhevimaṃ   cīvaraṃ   kāressaṃ   na   paccessanti   .  so
taṃ   cīvaraṃ   kāreti   .   tassa  taṃ  cīvaraṃ  kayiramānaṃ  nassati  .  tassa
bhikkhuno nāsanantiko kaṭhinuddhāro.
     {125.3}   Bhikkhu   atthatakaṭhino   phāsuvihāriko   cīvaraṃ   ādāya
pakkamati   amukaṃ   nāma   āvāsaṃ   gamissāmi   tattha   ce   me  phāsu
bhavissati   vasissāmi  no  ce  me  phāsu  bhavissati  amukaṃ  nāma  āvāsaṃ
gamissāmi  tattha  ce  me  phāsu  bhavissati  vasissāmi  no  ce  me phāsu
bhavissati  amukaṃ  nāma  āvāsaṃ  gamissāmi  tattha  ce  me  phāsu  bhavissati
vasissāmi  no  ce  me  phāsu  bhavissati  paccessanti  .  so bahisīmagato
taṃ   cīvaraṃ   kāreti  .  so  katacīvaro  paccessaṃ  paccessanti  bahiddhā
kaṭhinuddhāraṃ vītināmeti. Tassa bhikkhuno sīmātikkantiko kaṭhinuddhāro.
     {125.4}   Bhikkhu   atthatakaṭhino   phāsuvihāriko   cīvaraṃ   ādāya
pakkamati  amukaṃ  nāma  āvāsaṃ  gamissāmi  tattha  ce  me  phāsu  bhavissati
vasissāmi  no  ce  me  phāsu  bhavissati  amukaṃ  nāma  āvāsaṃ  gamissāmi
tattha  ce  me  phāsu  bhavissati  vasissāmi  no  ce  me  phāsu  bhavissati
amukaṃ   nāma   āvāsaṃ   gamissāmi   tattha   ce   me   phāsu  bhavissati
vasissāmi   no   ce   me   phāsu   bhavissati   paccessanti   .   so
bahisīmagato  taṃ  cīvaraṃ  kāreti  .  so  katacīvaro  paccessaṃ  paccessanti
sambhuṇāti kaṭhinuddhāraṃ. Tassa bhikkhuno saha bhikkhūhi kaṭhinuddhāro.
                  Phāsuvihārapañcakaṃ niṭṭhitaṃ.
     [126]  Dveme  bhikkhave  kaṭhinassa  palibodhā  dve  apalibodhā.
Katame   ca   bhikkhave   dve   kaṭhinassa   palibodhā  .  āvāsapalibodho
ca   cīvarapalibodho   ca   .  kathañca  bhikkhave  āvāsapalibodho  hoti .
Idha   bhikkhave   bhikkhu  vasati  vā  tasmiṃ  āvāse  sāpekkho  1-  vā
pakkamati    paccessanti    .   evaṃ   kho   bhikkhave   āvāsapalibodho
hoti  .  kathañca  bhikkhave  cīvarapalibodho  hoti  .  idha  [2]-  bhikkhave
bhikkhuno   cīvaraṃ   akataṃ   vā   hoti   vippakataṃ   vā   cīvarāsā   vā
anupacchinnā   .   evaṃ   kho   bhikkhave  cīvarapalibodho  hoti  .  ime
kho bhikkhave dve kaṭhinassa palibodhā.
     {126.1}   Katame   ca   bhikkhave  dve  kaṭhinassa  apalibodhā .
Āvāsāpalibodho    ca    cīvarāpalibodho    ca   .   kathañca   bhikkhave
āvāsāpalibodho   hoti   .   idha   bhikkhave   bhikkhu   pakkamati  tamhā
āvāsā   cattena   vantena  muttena  anapekkhena  na  paccessanti .
Evaṃ   kho   bhikkhave   āvāsāpalibodho   hoti   .   kathañca  bhikkhave
cīvarāpalibodho   hoti  .  idha  bhikkhave  bhikkhuno  cīvaraṃ  kataṃ  vā  hoti
naṭṭhaṃ   vā   vinaṭṭhaṃ   vā   daḍḍhaṃ  vā  cīvarāsā  vā  uppacchinnā .
Evaṃ  kho  bhikkhave  cīvarāpalibodho  hoti  .  ime  kho  bhikkhave  dve
kaṭhinassa apalibodhāti.
                 Kaṭhinakkhandhakaṃ niṭṭhitaṃ sattamaṃ.
@Footnote: 1 Po. Sī. sāpekho. 2 Po. pana.
Imamhi khandhake vatthū doḷasa 1- peyyālamukhāni ekaṃ sataṃ aṭṭhārasa 2-.
                      ----------



             The Pali Tipitaka in Roman Character Volume 5 page 149-165. https://84000.org/tipitaka/read/roman_read.php?B=5&A=3085              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=5&A=3085              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=113&items=14              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=5&siri=30              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]