ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)

                       Cīvarakkhandhakaṃ
     [128]  Tena  samayena  buddho  bhagavā  rājagahe  viharati veḷuvane
kalandakanivāpe  .  tena  kho  pana samayena vesālī iddhā ceva hoti phītā
ca   bahujanā   ākiṇṇamanussā   subhikkhā   ca  satta  ca  pāsādasahassāni
satta  ca  pāsādasatāni  satta  ca  pāsādā  satta  ca  kūṭāgārasahassāni
satta  ca  kūṭāgārasatāni  satta  ca  kūṭāgārāni  satta ca ārāmasahassāni
satta  ca  ārāmasatāni  satta  ca  ārāmā 1- satta ca pokkharaṇīsahassāni
satta   ca   pokkharaṇīsatāni  satta  ca  pokkharaṇiyo  ambapālī  ca  gaṇikā
abhirūpā    hoti    dassanīyā    pāsādikā   paramāya   vaṇṇapokkharatāya
samannāgatā  padakkhā  2-  nacce  ca gīte ca vādite ca abhisaṭā atthikānaṃ
atthikānaṃ  manussānaṃ  paññāsāya  ca  rattiṃ  gacchati  .  tāya  ca  vesālī
bhiyyoso mattāya upasobhati.
     {128.1}  Athakho  rājagahako  negamo  vesāliṃ agamāsi kenacideva
karaṇīyena  .  addasā kho rājagahako negamo vesāliṃ iddhañca phītañca bahujanaṃ
ākiṇṇamanussaṃ  subhikkhañca  satta  ca  pāsādasahassāni  satta ca pāsādasatāni
satta  ca  pāsāde  satta ca kūṭāgārasahassāni satta ca kūṭāgārasatāni satta
ca  kūṭāgārāni  satta  ca  ārāmasahassāni  satta ca ārāmasatāni satta ca
ārāme  satta  ca  pokkharaṇīsahassāni  satta  ca  pokkharaṇīsatāni  satta ca
@Footnote: 1 Po. ārāmāni. 2 Ma. Yu. padakkhiṇā. aññattha īdisameva.
Pokkharaṇiyo     ambapāliñca    gaṇikaṃ    abhirūpaṃ    dassanīyaṃ    pāsādikaṃ
paramāya   vaṇṇapokkharatāya  samannāgataṃ  padakkhaṃ  1-  nacce  ca  gīte  ca
vādite  ca  abhisaṭaṃ  atthikānaṃ  atthikānaṃ  manussānaṃ  paññāsāya  ca  rattiṃ
gacchantiṃ tāya ca vesāliṃ bhiyyoso mattāya upasobhantiṃ 2-.
     {128.2}  Athakho  rājagahako  negamo vesāliyaṃ taṃ karaṇīyaṃ tīretvā
punadeva  rājagahaṃ  pacchāgacchi  yena  rājā  māgadho  seniyo  bimbisāro
tenupasaṅkami  upasaṅkamitvā  rājānaṃ  māgadhaṃ  seniyaṃ  bimbisāraṃ  etadavoca
vesālī  deva  iddhā  ceva  phītā  ca  bahujanā  ākiṇṇamanussā  subhikkhā
ca   satta   ca   pāsādasahassāni   satta   ca   pāsādasatāni  satta  ca
pāsādā  satta  ca  kūṭāgārasahassāni  satta  ca  kūṭāgārasatāni  satta ca
kūṭāgārā  satta  ca  ārāmasahassāni  satta  ca  ārāmasatāni  satta  ca
ārāmā  satta  ca  pokkharaṇīsahassāni  satta  ca  pokkharaṇīsatāni  satta ca
pokkharaṇiyo  ambapālī  ca  gaṇikā  abhirūpā  dassanīyā  pāsādikā paramāya
vaṇṇapokkharatāya  samannāgatā  padakkhā  nacce  ca  gīte  ca  vādite  ca
abhisaṭā   atthikānaṃ   atthikānaṃ   manussānaṃ  paññāsāya  ca  rattiṃ  gacchati
tāya  ca  vesālī  bhiyyoso  mattāya  upasobhati  sādhu  deva  mayaṃpi gaṇikaṃ
vuṭṭhāpeyyāmāti  .  tenahi  bhaṇe  tādisiṃ  kumāriṃ  jānātha 3- yaṃ tumhe
gaṇikaṃ  vuṭṭhāpeyyāthāti  .  tena  kho  pana  samayena  rājagahe  sālavatī
@Footnote: 1 Ma. Yu. padakkhiṇaṃ. 2 Yu. upasobhitanti. 3 Yu. jānāhi.
Nāma  kumārī  abhirūpā  hoti  dassanīyā pāsādikā paramāya vaṇṇapokkharatāya
samannāgatā   .   athakho   rājagahako   negamo  sālavatiṃ  kumāriṃ  gaṇikaṃ
vuṭṭhāpesi  .  athakho  sālavatī  gaṇikā  nacirasseva  padakkhā ahosi nacce
ca  gīte  ca  vādite  ca  abhisaṭā  atthikānaṃ atthikānaṃ manussānaṃ paṭisatena
ca rattiṃ gacchati. Athakho sālavatī gaṇikā nacirasseva gabbhinī ahosi.
     {128.3}  Athakho  sālavatiyā  gaṇikāya  etadahosi itthī kho gabbhinī
purisānaṃ   amanāpā  sace  maṃ  koci  jānissati  sālavatī  gaṇikā  gabbhinīti
sabbo  me sakkāro parihāyissati 1- yannūnāhaṃ gilānaṃ 2- paṭivedeyyanti.
Athakho  sālavatī  gaṇikā  dovārikaṃ  āṇāpesi  mā  bhaṇe  dovārika koci
puriso  pāvisi  yo  ca  maṃ  pucchati  gilānāti paṭivedehīti. Evaṃ ayyeti
kho so dovāriko sālavatiyā gaṇikāya paccassosi.
     {128.4}  Athakho  sālavatī  gaṇikā  tassa  gabbhassa  paripākamanvāya
puttaṃ  vijāyi  .  athakho  sālavatī  gaṇikā  dāsiṃ  āṇāpesi handa je imaṃ
dārakaṃ   kattarasuppe   pakkhipitvā   nīharitvā  saṅkārakūṭe  chaḍḍehīti .
Evaṃ  ayyeti  kho  sā  dāsī  sālavatiyā  gaṇikāya paṭissuṇitvā taṃ dārakaṃ
kattarasuppe pakkhipitvā nīharitvā saṅkārakūṭe chaḍḍesi.
     {128.5}   Tena   kho  pana  samayena  abhayo  nāma  rājakumāro
kālasseva    rājupaṭṭhānaṃ    gacchanto   addasa   taṃ   dārakaṃ   kākehi
@Footnote: 1 bhijjissatītipi pāṭho. 2 Yu. gilānāti.
Samparikiṇṇaṃ    disvāna    manusse    pucchi    kimetaṃ    bhaṇe   kākehi
samparikiṇṇanti  .  dārako  devāti  .  jīvati  bhaṇeti . Jīvati devāti.
Tenahi   bhaṇe   taṃ   dārakaṃ   amhākaṃ  antepuraṃ  netvā  dhātīnaṃ  detha
posetunti  .  evaṃ  devāti  kho  te  manussā  abhayassa  rājakumārassa
paṭissuṇitvā   taṃ   dārakaṃ   abhayassa   rājakumārassa   antepuraṃ  netvā
dhātīnaṃ   adaṃsu   posethāti  .  tassa  jīvatīti  1-  jīvakoti  nāmaṃ  akaṃsu
kumārena   posāpitoti   komārabhaccoti  nāmaṃ  akaṃsu  .  athakho  jīvako
komārabhacco nacirasseva viññutaṃ pāpuṇi.
     {128.6}  Athakho   jīvako  komārabhacco  yena abhayo rājakumāro
tenupasaṅkami   upasaṅkamitvā   abhayaṃ   rājakumāraṃ   etadavoca   kā  me
deva  mātā  ko  pitāti  .  ahaṃpi  kho te bhaṇe jīvaka mātaraṃ na jānāmi
apicāhaṃ   te  pitā  tvaṃ  2-  mayāpi  posāpitoti  .  athakho  jīvakassa
komārabhaccassa  etadahosi  imāni  kho  rājakulāni  na  sukarāni asippena
upajīvituṃ yannūnāhaṃ sippaṃ sikkheyyanti.
     [129]   Tena   kho   pana   samayena  takkasilāyaṃ  disāpāmokkho
vejjo   paṭivasati   .   athakho  jīvako  komārabhacco  abhayaṃ  rājakumāraṃ
anāpucchā    yena    takkasilā    tena   pakkāmi   anupubbena   yena
takkasilā    yena    so    vejjo   tenupasaṅkami   upasaṅkamitvā   taṃ
vejjaṃ   etadavoca   icchāmahaṃ   ācariya   sippaṃ   sikkhitunti  .  tenahi
@Footnote: 1 Ma. ayaṃ pāṭho nadissati. 2 Yu. ayaṃ pāṭho na dissati.
Bhaṇe  jīvaka  sikkhassūti  .  athakho  jīvako  komārabhacco  bahuñca  gaṇhāti
lahuñca   gaṇhāti  suṭṭhu  1-  ca  upadhāreti  gahitañcassa  na  pamussati .
Athakho   jīvakassa  komārabhaccassa  sattannaṃ  vassānaṃ  accayena  etadahosi
ahaṃ  kho  bahuñca  gaṇhāmi  lahuñca  gaṇhāmi  suṭṭhu  ca  upadhāremi gahitañca
me   na  pamussati  satta  ca  me  vassāni  adhīyantassa  nayimassa  sippassa
anto paññāyati kadā imassa sippassa anto paññāyissatīti.
     {129.1}  Athakho jīvako komārabhacco yena so vejjo tenupasaṅkami
upasaṅkamitvā  taṃ  vejjaṃ  etadavoca  ahaṃ  kho  ācariya  bahuñca  gaṇhāmi
lahuñca   gaṇhāmi  suṭṭhu  ca  upadhāremi  gahitañca  me  na  pamussati  satta
ca   me  vassāni  adhīyantassa  nayimassa  sippassa  anto  paññāyati  kadā
imassa   sippassa   anto  paññāyissatīti  .  tenahi  bhaṇe  jīvaka  khanittiṃ
ādāya    takkasilāya   samantā   yojanaṃ   āhiṇḍitvā   2-   yaṅkiñci
abhesajjaṃ   passeyyāsi  taṃ  āharāti  .  evaṃ  ācariyāti  kho  jīvako
komārabhacco    tassa    vejjassa    paṭissuṇitvā    khanittiṃ    ādāya
takkasilāya samantā yojanaṃ āhiṇḍanto na kiñci abhesajjaṃ addasa.
     {129.2}  Athakho jīvako komārabhacco yena so vejjo tenupasaṅkami
upasaṅkamitvā    taṃ    vejjaṃ    etadavoca    āhiṇḍantomhi   ācariya
takkasilāya    samanatā   yojanaṃ   na   kiñci   abhesajjaṃ   addasanti  .
@Footnote: 1 Ma. Yu. suṭṭhuṃ. 2 Ma. Yu. āhiṇḍanto.
Sikkhitosi   1-   bhaṇe   jīvaka   alante   ettakaṃ  jīvikāyāti  jīvakassa
komārabhaccassa    parittaṃ    pātheyyaṃ    pādāsi   .   athakho   jīvako
komārabhacco   taṃ   parittaṃ   pātheyyaṃ   ādāya   yena  rājagahaṃ  tena
pakkāmi   .   athakho   jīvakassa   komārabhaccassa   taṃ  parittaṃ  pātheyyaṃ
antarāmagge    sākete    parikkhayaṃ   agamāsi   .   athakho   jīvakassa
komārabhaccassa   etadahosi   ime   kho   maggā  kantārā  appodakā
appabhakkhā    na   sukarā   apātheyyena   gantuṃ   yannūnāhaṃ   pātheyyaṃ
pariyeseyyanti.
     [130]  Tena  kho  pana samayena sākete seṭṭhibhariyāya sattavassiko
sīsābādho   hoti   .   bahū  mahantā  mahantā  disāpāmokkhā  vejjā
āgantvā   tikicchantā   2-   nāsakkhiṃsu   arogaṃ   kātuṃ   bahuṃ  hiraññaṃ
ādāya   agamaṃsu   .   athakho  jīvako  komārabhacco  sāketaṃ  pavisitvā
manusse   pucchi   ko   bhaṇe   gilāno   kaṃ   tikicchāmīti  .  etissā
ācariya    seṭṭhibhariyāya    sattavassiko    sīsābādho   gaccha   ācariya
seṭṭhibhariyaṃ    tikicchāhīti    .   athakho   jīvako   komārabhacco   yena
seṭṭhissa      gahapatissa     nivesanaṃ     tenupasaṅkami     upasaṅkamitvā
dovārikaṃ   āṇāpesi   gaccha   bhaṇe   dovārika   seṭṭhibhariyāya  pāvada
vejjo   ayye   āgato   so   taṃ   daṭṭhukāmoti  .  evamācariyāti
kho   so   dovāriko   jīvakassa   komārabhaccassa   paṭissuṇitvā   yena
seṭṭhibhariyā    tenupasaṅkami    upasaṅkamitvā    seṭṭhibhariyaṃ    etadavoca
@Footnote: 1 Ma. susikkhitosi. 2 Ma. Yu. ayaṃ pāṭho natthi.
Vejjo  ayye  āgato  so  taṃ  daṭṭhukāmoti  .  kīdiso bhaṇe dovārika
vejjoti  .  daharako  ayyeti  .  alaṃ  bhaṇe  dovārika  kiṃ me daharako
vejjo   karissati   bahū   mahantā   mahantā   disāpāmokkhā   vejjā
āgantvā   tikicchantā   1-   nāsakkhiṃsu   arogaṃ   kātuṃ   bahuṃ  hiraññaṃ
ādāya agamaṃsūti.
     {130.1}   Athakho   so  dovāriko  yena  jīvako  komārabhacco
tenupasaṅkami     upasaṅkamitvā     jīvakaṃ     komārabhaccaṃ     etadavoca
seṭṭhibhariyā   ācariya  evamāha  alaṃ  bhaṇe  dovārika  kiṃ  me  daharako
vejjo   karissati   bahū   mahantā   mahantā   disāpāmokkhā   vejjā
āgantvā   tikicchantā   2-   nāsakkhiṃsu   arogaṃ   kātuṃ   bahuṃ  hiraññaṃ
ādāya   agamaṃsūti   .   gaccha   bhaṇe   dovārika  seṭṭhibhariyāya  pāvada
vejjo   ayye  evamāha  mā  kira  ayye  pure  kiñci  adāsi  yadā
arogā   ahosi   tadā   yaṃ   iccheyyāsi  taṃ  dajjeyyāsīti  .  evaṃ
ācariyāti     kho     so    dovāriko    jīvakassa    komārabhaccassa
paṭissuṇitvā     yena     seṭṭhibhariyā     tenupasaṅkami    upasaṅkamitvā
seṭṭhibhariyaṃ   etadavoca   vejjo   ayye   evamāha  mā  kira  ayye
pure   kiñci   adāsi  yadā  arogā  ahosi  tadā  yaṃ  iccheyyāsi  taṃ
dajjeyyāsīti   .   tenahi   bhaṇe   dovārika   vejjo  āgacchatūti .
Evaṃ    ayyeti   kho   so   dovāriko   seṭṭhibhariyāya   paṭissuṇitvā
yena      jīvako      komārabhacco     tenupasaṅkami     upasaṅkamitvā
jīvakaṃ     komārabhaccaṃ     etadavoca     seṭṭhibhariyā    taṃ    ācariya
@Footnote: 1-2 Ma. Yu. ayaṃ pāṭho natthi.
Pakkosatīti    .   athakho   jīvako   komārabhacco   yena   seṭṭhibhariyā
tenupasaṅkami    upasaṅkamitvā    seṭṭhibhariyāya    vikāraṃ    sallakkhetvā
seṭṭhibhariyaṃ   etadavoca   pasatena   me   ayye   sappinā  atthoti .
Athakho   seṭṭhibhariyā   jīvakassa  komārabhaccassa  pasataṃ  sappiṃ  dāpesi .
Athakho    jīvako    komārabhacco   taṃ   pasataṃ   sappiṃ   nānābhesajjehi
nippacitvā    seṭṭhibhariyaṃ    mañcake    uttānaṃ    nipajjāpetvā   1-
natthuto   adāsi   .   athakho   taṃ   sappiṃ  2-  natthuto  dinnaṃ  mukhato
uggacchi   .   athakho   seṭṭhibhariyā  taṃ  3-  paṭiggahe  nuṭṭhuhitvā  4-
dāsiṃ āṇāpesi handa je imaṃ sappiṃ picunā gaṇhāhīti.
     {130.2}   Athakho   jīvakassa  komārabhaccassa  etadahosi  acchariyaṃ
vata   bho   5-  yāva  lūkhāyaṃ  gharaṇī  yatra  hi  nāma  imaṃ  chaḍḍanīyadhammaṃ
sappiṃ   picunā   gāhāpessati   bahukāni   ca   me  mahagghāni  mahagghāni
bhesajjāni    upagatāni    kimpimāyaṃ   kañci   deyyadhammaṃ   dassatīti  .
Athakho    [6]-    seṭṭhibhariyā    jīvakassa    komārabhaccassa    vikāraṃ
sallakkhetvā   jīvakaṃ   komārabhaccaṃ   etadavoca   kissa   tvaṃ   ācariya
vimanosīti  .  idha  me  etadahosi  acchariyaṃ  vata  bho  5-  yāva lūkhāyaṃ
gharaṇī    yatra    hi    nāma    imaṃ    chaḍḍanīyadhammaṃ    sappiṃ    picunā
gāhāpessati    bahukāni   ca   me   mahagghāni   mahagghāni   bhesajjāni
upagatāni      kimpimāyaṃ      kañci     deyyadhammaṃ     dassatīti    .
@Footnote: 1 Po. Ma. nipātetvā. 2 Ma. Yu. sappi. 3 Ma. Yu. ayaṃ pāṭho natthi.
@4 Ma. niṭṭhuhitvā. 5 Ma. Yu. idaṃ pāṭhadvayaṃ na dissati. 6 Po. sā.
Mayaṃ    kho   ācariya   āgārikā   nāma   upajānāmetassa   saññamassa
varametaṃ   sappi   dāsānaṃ   vā   kammakarānaṃ   vā   pādabbhañjanaṃ   vā
padīpakaraṇe   vā   āsittaṃ   mā  tvaṃ  ācariya  vimano  ahosi  na  te
deyyadhammo   hāyissatīti  .  athakho  jīvako  komārabhacco  seṭṭhibhariyāya
sattavassikaṃ   sīsābādhaṃ   ekeneva   natthukammena   apakaḍḍhi   .  athakho
seṭṭhibhariyā    arogā    samānā   jīvakassa   komārabhaccassa   cattāri
sahassāni   pādāsi   .   putto  mātā  me  arogā  ṭhitāti  cattāri
sahassāni   pādāsi   .   suṇisā   sassū  me  arogā  ṭhitāti  cattāri
sahassāni  pādāsi  .  seṭṭhī  gahapati  bhariyā  me arogā ṭhitāti cattāri
sahassāni pādāsi dāsañca dāsiñca assarathañca adāsi 1-.
     {130.3}   Athakho   jīvako   komārabhacco  tāni  soḷasasahassāni
ādāya    dāsañca    dāsiñca    assarathañca    yena   rājagahaṃ   tena
pakkāmi    anupubbena    yena   rājagahaṃ   yena   abhayo   rājakumāro
tenupasaṅkami    upasaṅkamitvā    abhayaṃ    rājakumāraṃ    etadavoca   idaṃ
me   deva   paṭhamakammaṃ   soḷasasahassāni  dāso  ca  dāsī  ca  assaratho
ca   paṭiggaṇhātu   me   devo   posāvanikanti   .   alaṃ  bhaṇe  jīvaka
tuyhaṃyeva  2-  hotu  amhākañca  3-  antepure  nivesanaṃ  māpehīti .
Evaṃ   devāti   kho   jīvako   komārabhacco   abhayassa   rājakumārassa
paṭissuṇitvā abhayassa rājakumārassa antepure nivesanaṃ māpesi.
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi. 2 Yu. tuyheva. 3 amhākaññeva.
     [131]   Tena   kho   pana  samayena  rañño  māgadhassa  seniyassa
bimbisārassa   bhagandalābādho  hoti  .  sāṭakā  lohitena  makkhiyanti .
Deviyo    disvā    upphaṇḍenti   utunīdāni   devo   pupphaṃ   devassa
uppannaṃ   nacirasseva   1-  devo  vijāyissatīti  .  tena  rājā  maṅku
hoti  .  athakho  rājā  māgadho  seniyo  bimbisāro  abhayaṃ  rājakumāraṃ
etadavoca  mayhaṃ  kho  bhaṇe  abhaya  tādiso  ābādho  sāṭakā lohitena
makkhiyanti    deviyo   disvā   upphaṇḍenti   utunīdāni   devo   pupphaṃ
devassa   uppannaṃ   nacirasseva   2-   devo  vijāyissatīti  iṅgha  bhaṇe
abhaya   tādisaṃ   vejjaṃ   jānāhi  yo  maṃ  tikiccheyyāti  .  ayaṃ  deva
amhākaṃ   jīvako   vejjo  taruṇo  bhadrako  so  devaṃ  tikicchissatīti .
Tenahi bhaṇe abhaya jīvakaṃ vejjaṃ āṇāpehi so maṃ tikicchissatīti.
     {131.1}  Athakho  abhayo  rājakumāro jīvakaṃ komārabhaccaṃ āṇāpesi
gaccha   bhaṇe  jīvaka  rājānaṃ  tikicchāhīti  .  evaṃ  devāti  kho  jīvako
komārabhacco     abhayassa     rājakumārassa     paṭissuṇitvā     nakhena
bhesajjaṃ    ādāya    yena    rājā   māgadho   seniyo   bimbisāro
tenupasaṅkami    upasaṅkamitvā    rājānaṃ    māgadhaṃ    seniyaṃ   bimbisāraṃ
etadavoca   ābādhaṃ   te   deva   passāmīti   3-  .  athakho  jīvako
komārabhacco      rañño      māgadhassa     seniyassa     bimbisārassa
bhagandalābādhaṃ   ekeneva   ālepena   apakaḍḍhi   .   athakho   rājā
@Footnote: 1-2 Po. Ma. nacīraṃ. 3 Yu. ābādhaṃ deva passāmāti.
Māgadho   seniyo   bimbisāro   arogo   samāno   pañca   itthīsatāni
sabbālaṅkāraṃ      vibhūsāpetvā     1-     omuñcāpetvā     puñjaṃ
kārāpetvā  jīvakaṃ  komārabhaccaṃ  etadavoca  etaṃ  bhaṇe  jīvaka  pañcannaṃ
itthīsatānaṃ   sabbālaṅkāraṃ   tuyhaṃ   hotūti  .  alaṃ  deva  adhikāraṃ  me
devo   saratūti  .  tenahi  bhaṇe  jīvaka  maṃ  upaṭṭhaha  2-  itthāgārañca
buddhappamukhaṃ  bhikkhusaṅghañcāti  .  evaṃ  devāti  kho  jīvako  komārabhacco
rañño māgadhassa seniyassa bimbisārassa paccassosi.
     [132]  Tena  kho  pana  samayena rājagahakassa seṭṭhissa sattavassiko
sīsābādho   hoti   .   bahū  mahantā  mahantā  disāpāmokkhā  vejjā
āgantvā   tikicchantā   nāsakkhiṃsu   arogaṃ  kātuṃ  bahuṃ  hiraññaṃ  ādāya
agamaṃsu   .   apica  vejjehi  paccakkhāto  hoti  .  ekacce  vejjā
evamāhaṃsu   pañcamaṃ  divasaṃ  seṭṭhī  gahapati  kālaṃ  karissatīti  .  ekacce
vejjā evamāhaṃsu sattamaṃ divasaṃ seṭṭhī gahapati kālaṃ karissatīti.
     {132.1}   Athakho   rājagahakassa  negamassa  etadahosi  ayaṃ  kho
seṭṭhī   gahapati  bahūpakāro  rañño  ceva  negamassa  ca  apica  vejjehi
paccakkhāto   ekacce   vejjā   evamāhaṃsu   pañcamaṃ   divasaṃ   seṭṭhī
gahapati   kālaṃ   karissatīti   ekacce  vejjā  evamāhaṃsu  sattamaṃ  divasaṃ
seṭṭhī  gahapati  kālaṃ  karissatīti  ayaṃ  ca  rañño  jīvako  vejjo  taruṇo
bhadrako   yannūna   mayaṃ   rājānaṃ   jīvakaṃ   vejjaṃ   yāceyyāma  seṭṭhiṃ
@Footnote: 1 Yu. bhūsāpetvā. 2 Po. Ma. upaṭṭhāhi.
Gahapatiṃ   tikicchitunti   .   athakho   rājagahako   negamo   yena  rājā
māgadho    seniyo   bimbisāro   tenupasaṅkami   upasaṅkamitvā   rājānaṃ
māgadhaṃ   seniyaṃ   bimbisāraṃ   etadavoca   ayaṃ   deva   seṭṭhī   gahapati
bahūpakāro   devassa   ceva  negamassa  ca  apica  vejjehi  paccakkhāto
[1]-   Ekacce   vejjā   evamāhaṃsu   pañcamaṃ  divasaṃ  seṭṭhī  gahapati
kālaṃ   karissatīti   ekacce   vejjā  evamāhaṃsu  sattamaṃ  divasaṃ  seṭṭhī
gahapati   kālaṃ   karissatīti   sādhu   devo   jīvakaṃ   vejjaṃ   āṇāpetu
seṭṭhiṃ gahapatiṃ tikicchitunti.
     {132.2}   Athakho   rājā   māgadho  seniyo  bimbisāro  jīvakaṃ
komārabhaccaṃ  āṇāpesi  gaccha  bhaṇe  jīvaka  seṭṭhiṃ  gahapatiṃ  tikicchāhīti.
Evaṃ   devāti   kho  jīvako  komārabhacco  rañño  māgadhassa  seniyassa
bimbisārassa    paṭissuṇitvā    yena    seṭṭhī    gahapati    tenupasaṅkami
upasaṅkamitvā    seṭṭhissa    gahapatissa   vikāraṃ   sallakkhetvā   seṭṭhiṃ
gahapatiṃ  etadavoca  sacāhantaṃ  gahapati  arogaṃ  kareyyaṃ  2-  kiṃ  me assa
deyyadhammoti   .  sabbaṃ  sāpateyyañca  te  ācariya  hotu  ahañca  te
dāsoti   .   sakkhasi  pana  tvaṃ  gahapati  ekena  passena  satta  māse
nipajjitunti   .   sakkomahaṃ   ācariya   ekena   passena  satta  māse
nipajjitunti  .  sakkhasi  pana  tvaṃ  gahapati  dutiyena  passena  satta  māse
nipajjitunti   .   sakkomahaṃ   ācariya   dutiyena   passena  satta  māse
@Footnote: 1 Po. hoti. 2 Yu. arogāpeyyaṃ.
Nipajjitunti   .   sakkhasi  1-  pana  tvaṃ  gahapati  uttāno  satta  māse
nipajjitunti. Sakkomahaṃ ācariya uttāno satta māse nipajjitunti.
     {132.3}   Athakho  jīvako  komārabhacco  seṭṭhiṃ  gahapatiṃ  mañcake
nipajjāpetvā   2-   mañcake  sambandhitvā  sīsacchaviṃ  uppāṭetvā  3-
sibbiniṃ  vināmetvā  dve  pāṇake  nīharitvā  janassa  dassesi passatha 4-
ime   dve  pāṇake  ekaṃ  khuddakaṃ  ekaṃ  mahallakaṃ  ye  te  ācariyā
evamāhaṃsu   pañcamaṃ   divasaṃ   seṭṭhī   gahapati   kālaṃ  karissatīti  tehāyaṃ
mahallako    pāṇako    diṭṭho    pañcamaṃ   divasaṃ   seṭṭhissa   gahapatissa
matthaluṅgaṃ     pariyādayissati     matthaluṅgassa     pariyādānā     seṭṭhī
gahapati   kālaṃ  karissati  sudiṭṭho  tehi  ācariyehi  yepi  te  ācariyā
evamāhaṃsu   sattamaṃ   divasaṃ   seṭṭhī   gahapati   kālaṃ  karissatīti  tehāyaṃ
khuddako    pāṇako    diṭṭho    sattamaṃ    divasaṃ   seṭṭhissa   gahapatissa
matthaluṅgaṃ     pariyādayissati     matthaluṅgassa     pariyādānā     seṭṭhī
gahapati   kālaṃ   karissati   sudiṭṭho   tehipi   5-   ācariyehīti  sibbiniṃ
sampaṭicchādetvā 6- sīsacchaviṃ sibbetvā ālepaṃ adāsi.
     {132.4}    Athakho    seṭṭhī    gahapati   sattāhassa   accayena
jīvakaṃ    komārabhaccaṃ   etadavoca   nāhaṃ   ācariya   sakkomi   ekena
passena    satta   māse   nipajjitunti   .   nanu   me   tvaṃ   gahapati
paṭissuṇi        sakkomahaṃ       ācariya       ekena       passena
@Footnote: 1 Ma. Yu. sakkhissasi. 2 Po. nipātetvā. 3 Yu. upphāletvā. 4 Yu.
@passathayyo. 5 Ma. Yu. pisaddo na dissati. 6 Yu. sampādetvā.
Satta   māse   nipajjitunti   .   saccāhaṃ   ācariya   paṭissuṇiṃ   apāhaṃ
marissāmi  nāhaṃ  sakkomi  ekena  passena  satta  māse  nipajjitunti .
Tenahi tvaṃ gahapati dutiyena passena satta māse nipajjāhīti.
     {132.5}   Athakho   seṭṭhī   gahapati  sattāhassa  accayena  jīvakaṃ
komārabhaccaṃ   etadavoca   nāhaṃ   ācariya   sakkomi   dutiyena  passena
satta   māse  nipajjitunti  .  nanu  me  tvaṃ  gahapati  paṭissuṇi  sakkomahaṃ
ācariya  dutiyena  passena  satta  māse  nipajjitunti  .  saccāhaṃ ācariya
paṭissuṇiṃ    apāhaṃ    marissāmi    nāhaṃ    sakkomi   dutiyena   passena
satta   māse   nipajjitunti   .   tenahi   tvaṃ  gahapati  uttāno  satta
māse nipajjāhīti.
     {132.6}   Athakho   seṭṭhī   gahapati  sattāhassa  accayena  jīvakaṃ
komārabhaccaṃ   etadavoca   nāhaṃ   ācariya   sakkomi   uttāno   satta
māse   nipajjitunti   .   nanu   me   tvaṃ   gahapati  paṭissuṇī  sakkomahaṃ
ācariya   uttāno   satta   māse   nipajjitunti   .  saccāhaṃ  ācariya
paṭissuṇiṃ    apāhaṃ    marissāmi    nāhaṃ    sakkomi    uttāno   satta
māse   nipajjitunti   .   ahañce   taṃ   gahapati  na  vadeyyaṃ  ettakaṃpi
tvaṃ   na   nipajjeyyāsi   apica   paṭikaccevāsi  1-  mayā  ñāto  tīhi
sattāhehi    seṭṭhī    gahapati   arogo   bhavissatīti   uṭṭhehi   gahapati
arogosi   jānāhi   kiṃ   me   deyyadhammoti   .  sabbaṃ  sāpateyyañca
te   ācariya   hotu   ahañca   te   dāsoti   .   alaṃ  gahapati  mā
@Footnote: 1 Yu. paṭigacceva.
Me   tvaṃ   sabbaṃ   sāpateyyaṃ   adāsi   mā   ca  me  dāso  rañño
satasahassaṃ    dehi   mayhaṃ   satasahassanti   .   athakho   seṭṭhī   gahapati
arogo   samāno   rañño   satasahassaṃ   adāsi  jīvakassa  komārabhaccassa
satasahassaṃ.
     [133]  Tena  kho  pana  samayena  bārāṇaseyyakassa  seṭṭhiputtassa
mokkhacikāya   kīḷantassa   antagaṇṭhābādho   hoti  .  tena  1-  yāgupi
pītā   na   sammāpariṇāmaṃ   gacchati   bhattaṃpi   bhuttaṃ   na   sammāpariṇāmaṃ
gacchati   uccāropi   passāvopi  na  paguṇo  .  so  tena  kiso  hoti
lūkho     dubbaṇṇo     uppaṇḍuppaṇḍukajāto     dhamanisanthatagatto    .
Athakho   bārāṇaseyyakassa   seṭṭhissa   etadahosi   mayhaṃ  kho  puttassa
tādiso   ābādho   yāgupi   pītā   na   sammāpariṇāmaṃ  gacchati  bhattaṃpi
bhuttaṃ   na   sammāpariṇāmaṃ   gacchati   uccāropi   passāvopi  na  paguṇo
so     tena     kiso     lūkho     dubbaṇṇo    uppaṇḍuppaṇḍukajāto
dhamanisanthatagatto    yannūnāhaṃ    rājagahaṃ    gantvā    rājānaṃ    jīvakaṃ
vejjaṃ yāceyyaṃ puttaṃ me tikicchitunti.
     {133.1}  Atha  kho  bārāṇaseyyako  seṭṭhī rājagahaṃ gantvā yena
rājā  māgadho  seniyo  bimbisāro  tenupasaṅkami  upasaṅkamitvā  rājānaṃ
māgadhaṃ  seniyaṃ  bimbisāraṃ  etadavoca  mayhaṃ  kho  deva  puttassa  tādiso
ābādho   yāgupi   pitā   na   sammāpariṇāmaṃ  gacchati  bhattaṃpi  bhuttaṃ  na
sammāpariṇāmaṃ  gacchati  uccāropi  passāvopi  na  paguṇo  so  tena kiso
@Footnote: 1 Ma. Yu. yena.
Lūkho     dubbaṇṇo     uppaṇḍuppaṇḍukajāto    dhamanisanthatagatto    sādhu
devo jīvakaṃ vejjaṃ āṇāpetu puttaṃ me tikicchitunti.
     {133.2}   Athakho   rājā   māgadho  seniyo  bimbisāro  jīvakaṃ
komārabhaccaṃ    āṇāpesi    gaccha   bhaṇe   jīvaka   bārāṇasiṃ   gantvā
bārāṇaseyyakaṃ   seṭṭhiputtaṃ   tikicchāhīti  .  evaṃ  devāti  kho  jīvako
komārabhacco   rañño   māgadhassa   seniyassa   bimbisārassa  paṭissuṇitvā
bārāṇasiṃ   gantvā   yena   bārāṇaseyyako   seṭṭhiputto  tenupasaṅkami
upasaṅkamitvā   bārāṇaseyyakassa   seṭṭhiputtassa   vikāraṃ   sallakkhetvā
janaṃ   ussāretvā   tirokaraṇiṃ   parikkhipitvā  thambhe  upanibandhitvā  1-
bhariyaṃ  purato  ṭhapetvā  udaracchaviṃ  uppāṭetvā  2-  antagaṇṭhiṃ nīharitvā
bhariyāya   dassesi   passa  te  sāmikassa  ābādhaṃ  iminā  yāgupi  pītā
na   sammāpariṇāmaṃ   gacchati   bhattaṃpi   bhuttaṃ   na   sammāpariṇāmaṃ  gacchati
uccāropi   passāvopi   na   paguṇo   imināyaṃ   kiso  lūkho  dubbaṇṇo
uppaṇḍuppaṇḍukajāto     dhamanisanthatagattoti     antagaṇṭhiṃ    viniveṭhetvā
antāni paṭipavesetvā udaracchaviṃ sibbetvā ālepaṃ adāsi.
     {133.3}  Athakho  bārāṇaseyyako  seṭṭhiputto nacirasseva arogo
ahosi  .  athakho  bārāṇaseyyako  seṭṭhī  putto  me  arogo  ṭhitoti
jīvakassa   komārabhaccassa   soḷasa  sahassāni  pādāsi  .  athakho  jīvako
komārabhacco   tāni   soḷasa   sahassāni   ādāya   punadeva   rājagahaṃ
@Footnote: 1 Yu. ubbandhitvā. 2 Yu. upphāletvā.
Paccāgacchi.



             The Pali Tipitaka in Roman Character Volume 5 page 168-184. https://84000.org/tipitaka/read/roman_read.php?B=5&A=3465              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=5&A=3465              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=128&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=5&siri=32              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=5&i=128              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=4520              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=4520              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]