ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)

     [134]  Tena  kho  pana  samayena  ujjeniyaṃ  1- rañño pajjotassa
paṇḍurogābādho   hoti   .   bahū   mahantā   mahantā   disāpāmokkhā
vejjā    āgantvā    tikicchantā    nāsakkhiṃsu   arogaṃ   kātuṃ   bahuṃ
hiraññaṃ    ādāya    agamaṃsu   .   athakho   rājā   pajjoto   rañño
māgadhassa   seniyassa   bimbisārassa   santike   dūtaṃ  pāhesi  mayhaṃ  kho
deva   2-   tādiso  ābādho  sādhu  devo  jīvakaṃ  vejjaṃ  āṇāpetu
so maṃ tikicchissatīti.
     {134.1}   Athakho   rājā   māgadho  seniyo  bimbisāro  jīvakaṃ
komārabhaccaṃ   āṇāpesi   gaccha  bhaṇe  jīvaka  ujjeniṃ  gantvā  rājānaṃ
pajjotaṃ  tikicchāhīti  .  evaṃ  devāti  kho  jīvako  komārabhacco rañño
māgadhassa    seniyassa    bimbisārassa   paṭissuṇitvā   ujjeniṃ   gantvā
yena   rājā   pajjoto  tenupasaṅkami  upasaṅkamitvā  rañño  pajjotassa
vikāraṃ   sallakkhetvā  rājānaṃ  pajjotaṃ  etadavoca  [3]-  sappiṃ  deva
nippacissāmi   taṃ  devo  pivissatīti  .  alaṃ  bhaṇe  jīvaka  yante  sakkā
vinā  sappinā  arogaṃ  kātuṃ  taṃ  karohi  jegucchaṃ  me sappi paṭikkūlanti.
Athakho  jīvakassa  komārabhaccassa  etadahosi  imassa  kho  rañño  tādiso
ābādho  na  sakkā  mayā  4-  vinā sappinā arogaṃ kātuṃ yannūnāhaṃ sappiṃ
@Footnote: 1 Yu. ayaṃ pāṭho na hoti. 2 Ma. Yu. devāti pāṭhapadaṃ na dissati.
@3 Ma. sappiṃ dehi. 4 Yu. ayaṃ pāṭho na paññāyati.

--------------------------------------------------------------------------------------------- page185.

Nippaceyyaṃ kasāvavaṇṇaṃ kasāvagandhaṃ kasāvarasanti . athakho jīvako komārabhacco nānābhesajjehi sappiṃ nippaci kasāvavaṇṇaṃ kasāvagandhaṃ kasāvarasaṃ . athakho jīvakassa komārabhaccassa etadahosi imassa kho rañño sappi pītaṃ pariṇāmentaṃ uddekaṃ dassati caṇḍāyaṃ rājā ghātāpeyyāpi 1- maṃ yannūnāhaṃ paṭikacceva āpuccheyyanti. {134.2} Athakho jīvako komārabhacco yena rājā pajjoto tenupasaṅkami upasaṅkamitvā rājānaṃ pajjotaṃ etadavoca mayaṃ kho deva vejjā nāma tādisena muhuttena mūlāni uddharāma bhesajjāni saṃharāma sādhu devo vāhanāgāresu ca dvāresu ca āṇāpetu yena vāhanena jīvako icchati tena vāhanena gacchatu yena dvārena icchati tena dvārena gacchatu yaṃ kālaṃ icchati taṃ kālaṃ gacchatu yaṃ kālaṃ icchati taṃ kālaṃ pavisatūti. {134.3} Athakho rājā pajjoto vāhanāgāresu ca dvāresu ca āṇāpesi yena vāhanena jīvako icchati tena vāhanena gacchatu yena dvārena icchati tena dvārena gacchatu yaṃ kālaṃ icchati taṃ kālaṃ gacchatu yaṃ kālaṃ icchati taṃ kālaṃ pavisatūti. Tena kho pana samayena rañño pajjotassa bhaddavatikā nāma hatthinikā paññāsayojanikā hoti . athakho jīvako komārabhacco rañño pajjotassa taṃ sappiṃ upanāmesi kasāvaṃ devo pivatūti . athakho jīvako komārabhacco rājānaṃ pajjotaṃ sappiṃ pāyetvā hatthisālaṃ gantvā bhaddavatikāya hatthinikāya nagaramhā @Footnote: 1 Ma. Yu. ghātāpeyyāsimaṃ.

--------------------------------------------------------------------------------------------- page186.

Nippati . athakho rañño pajjotassa taṃ sappi pītaṃ pariṇāmentaṃ uddekaṃ adāsi . athakho rājā pajjoto manusse etadavoca duṭṭhena bhaṇe jīvakena sappiṃ pāyitomhi tenahi bhaṇe jīvakaṃ vejjaṃ vicināthāti . bhaddavatikāya deva hatthinikāya nagaramhā nippatoti 1- . tena kho pana samayena rañño pajjotassa kāko nāma dāso saṭṭhiyojaniko hoti amanussena paṭicca jāto . Athakho rājā pajjoto kākaṃ dāsaṃ āṇāpesi gaccha bhaṇe kāka jīvakaṃ vejjaṃ nivattehi rājā taṃ ācariya nivattāpetīti ete kho bhaṇe kāka vejjā nāma bahumāyā mā cassa kiñci paṭiggahesīti. {134.4} Athakho kāko dāso jīvakaṃ komārabhaccaṃ antarāmagge kosambiyaṃ sambhāvesi pātarāsaṃ karontaṃ . athakho kāko dāso jīvakaṃ komārabhaccaṃ etadavoca rājā taṃ ācariya nivattāpetīti . Āgamehi bhaṇe kāka yāva bhuñjāmi 2- handa bhaṇe kāka bhuñjassūti . alaṃ ācariya raññāmhi āṇatto ete kho bhaṇe kāka vejjā nāma bahumāyā mā cassa kiñci paṭiggahesīti . Tena kho pana samayena jīvako komārabhacco nakhena bhesajjaṃ olumpetvā āmalakañca khādati pānīyañca pivati . athakho jīvako komārabhacco kākaṃ dāsaṃ etadavoca handa bhaṇe kāka āmalakañca khāda pānīyañca pivassūti . athakho kāko dāso ayaṃ kho vejjo @Footnote: 1 Ma. Yu. nippatitoti. 2 Yu. bhuñjāma.

--------------------------------------------------------------------------------------------- page187.

Āmalakañca khādati pānīyañca pivati na arahati kiñci pāpakaṃ hotunti 1- upaḍḍhāmalakañca khādi pānīyañca apāyi . tassa taṃ upaḍḍhāmalakaṃ khāditaṃ tattheva nicchāresi . athakho kāko dāso jīvakaṃ komārabhaccaṃ etadavoca atthi me ācariya jīvitanti . mā bhaṇe kāka bhāyi tvañceva arogo bhavissasi rājā ca caṇḍo so rājā ghātāpeyyāpi maṃ tenāhaṃ na nivattāmīti bhaddavatikaṃ hatthinikaṃ kākassa niyyādetvā yena rājagahaṃ tena pakkāmi anupubbena yena rājagahaṃ yena rājā māgadho seniyo bimbisāro tenupasaṅkami upasaṅkamitvā rañño māgadhassa seniyassa bimbisārassa etamatthaṃ ārocesi . suṭṭhu bhaṇe jīvaka akāsi yaṃpi na nivatto caṇḍo so rājā ghātāpeyyāpi tanti . Athakho rājā pajjoto arogo samāno jīvakassa komārabhaccassa santike dūtaṃ pāhesi āgacchatu jīvako varaṃ dassāmīti . alaṃ deva 2- adhikāraṃ me devo saratūti. {134.5} Tena kho pana samayena rañño pajjotassa siveyyakaṃ dussayugaṃ uppannaṃ hoti bahunnaṃ dussānaṃ bahunnaṃ dussayugānaṃ bahunnaṃ dussayugasatānaṃ bahunnaṃ dussayugasahassānaṃ bahunnaṃ dussayugasatasahassānaṃ aggañca seṭṭhañca pāmokkhañca uttamañca pavarañca . athakho rājā pajjoto taṃ siveyyakaṃ dussayugaṃ jīvakassa komārabhaccassa pāhesi . athakho @Footnote: 1 Po. kātunti. 2 Po. Ma. Yu. ayyo.

--------------------------------------------------------------------------------------------- page188.

Jīvakassa komārabhaccassa etadahosi idaṃ kho me siveyyakaṃ dussayugaṃ raññā pajjotena pahitaṃ bahunnaṃ dussānaṃ bahunnaṃ dussayugānaṃ bahunnaṃ dussayugasatānaṃ bahunnaṃ dussayugasahassānaṃ bahunnaṃ dussayugasatasahassānaṃ aggañca seṭṭhañca pāmokkhañca uttamañca pavarañca nayimaṃ añño koci paccārahati paribhuñjituṃ 1- aññatra tena bhagavatā arahatā sammāsambuddhena raññā vā māgadhena seniyena bimbisārenāti.


             The Pali Tipitaka in Roman Character Volume 5 page 184-188. https://84000.org/tipitaka/read/roman_read.php?B=5&A=3789&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=5&A=3789&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=134&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=5&siri=33              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=5&i=134              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=4606              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=4606              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]