ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)

     [135]   Tena  kho  pana  samayena  bhagavato  kāyo  dosābhisanno
hoti    .    athakho    bhagavā    āyasmantaṃ    ānandaṃ    āmantesi
dosābhisanno  kho  ānanda  tathāgatassa  kāyo  icchati  tathāgato virecanaṃ
pātunti   .   athakho   āyasmā  ānando  yena  jīvako  komārabhacco
tenupasaṅkami     upasaṅkamitvā     jīvakaṃ     komārabhaccaṃ     etadavoca
dosābhisanno   kho  āvuso  jīvaka  tathāgatassa  kāyo  icchati  tathāgato
virecanaṃ   pātunti   .  tenahi  bhante  ānanda  bhagavato  kāyaṃ  katipāhaṃ
sinehethāti.
     {135.1}   Athakho   āyasmā  ānando  bhagavato  kāyaṃ  katipāhaṃ
sinehetvā   yena   jīvako   komārabhacco   tenupasaṅkami  upasaṅkamitvā
jīvakaṃ   komārabhaccaṃ  etadavoca  siniddho  kho  āvuso  jīvaka  tathāgatassa
kāyo   yassadāni   kālaṃ   maññasīti  .  athakho  jīvakassa  komārabhaccassa
etadahosi   na  kho  me  taṃ  paṭirūpaṃ  yohaṃ  bhagavato  oḷārikaṃ  virecanaṃ
dadeyyaṃ   2-   yannūnāhaṃ   3-   tīṇi   uppalahatthāni   nānābhesajjehi
paribhāvetvā          tathāgatassa         upanāmeyyanti        .
@Footnote: 1 Ma. Yu. ayaṃ pāṭho na dissati. 2 Ma. Yu. dadeyyanti.
@3 Ma. Yu. yannūnāhaṃ .pe. komārabhaccoti na dissati.
Athakho    jīvako   komārabhacco   tīṇi   uppalahatthāni   nānābhesajjehi
paribhāvetvā    yena    bhagavā    tenupasaṅkami    upasaṅkamitvā   ekaṃ
uppalahatthaṃ    bhagavato    upanāmesi    imaṃ    bhante    bhagavā   paṭhamaṃ
uppalahatthaṃ    upasiṅghatu    idaṃ    bhagavantaṃ    dasakkhattuṃ    virecessatīti
dutiyaṃ   uppalahatthaṃ   bhagavato   upanāmesi   imaṃ   bhante   bhagavā  dutiyaṃ
uppalahatthaṃ    upasiṅghatu    idaṃ    bhagavantaṃ    dasakkhattuṃ    virecessatīti
tatiyaṃ   uppalahatthaṃ   bhagavato   upanāmesi   imaṃ   bhante   bhagavā  tatiyaṃ
uppalahatthaṃ   upasiṅghatu   idaṃ   bhagavantaṃ   dasakkhattuṃ   virecessati   evaṃ
bhagavato samatiṃsāya virecanaṃ bhavissatīti.
     {135.2}   Athakho   jīvako   komārabhacco   bhagavato   samatiṃsāya
virecanaṃ   datvā   bhagavantaṃ   abhivādetvā  padakkhiṇaṃ  katvā  pakkāmi .
Athakho     jīvakassa    komārabhaccassa    bahidvārakoṭṭhakā    nikkhantassa
etadahosi   mayā  kho  bhagavato  samatiṃsāya  virecanaṃ  dinnaṃ  dosābhisanno
tathāgatassa  kāyo  na  bhagavantaṃ  samatiṃsakkhattuṃ  virecessati  ekūnatiṃsakkhattuṃ
bhagavantaṃ  virecessati  apica  bhagavā  viritto  nahāyissati  nahātaṃ  bhagavantaṃ
sakiṃ virecessati evaṃ bhagavato samatiṃsāya virecanaṃ bhavissatīti.
     {135.3}   Atha   kho   bhagavā  jīvakassa  komārabhaccassa  cetasā
cetoparivitakkamaññāya    āyasmantaṃ    ānandaṃ    āmantesi   idhānanda
jīvakassa    komārabhaccassa    bahidvārakoṭṭhakā   nikkhantassa   etadahosi
mayā   kho  bhagavato  samatiṃsāya  virecanaṃ  dinnaṃ  dosābhisanno  tathāgatassa
Kāyo    na    bhagavantaṃ    samatiṃsakkhattuṃ    virecessati   ekūnatiṃsakkhattuṃ
bhagavantaṃ    virecessati   apica   bhagavā   viritto   nahāyissati   nahātaṃ
bhagavantaṃ   sakiṃ  virecessati  evaṃ  bhagavato  samatiṃsāya  virecanaṃ  bhavissatīti
tenahānanda  uṇhodakaṃ  paṭiyādehīti  1-  .  evaṃ  bhanteti kho āyasmā
ānando bhagavato paṭissuṇitvā uṇhodakaṃ paṭiyādesi.
     {135.4}  Athakho  jīvako  komārabhacco  yena  bhagavā tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno  kho  jīvako  komārabhacco  bhagavantaṃ  etadavoca  viritto  bhante
bhagavāti  .  virittomhi  jīvakāti  .  idha  mayhaṃ  bhante bahidvārakoṭṭhakā
nikkhantassa   etadahosi   mayā   kho  bhagavato  samatiṃsāya  virecanaṃ  dinnaṃ
dosābhisanno     tathāgatassa    kāyo    na    bhagavantaṃ    samatiṃsakkhattuṃ
virecessati    ekūnatiṃsakkhattuṃ    bhagavantaṃ   virecessati   apica   bhagavā
viritto    nahāyissati    nahātaṃ    bhagavantaṃ   sakiṃ   virecessati   evaṃ
bhagavato    samatiṃsāya    virecanaṃ   bhavissatīti   nahāyatu   bhante   bhagavā
nahāyatu    sugatoti   .   athakho   bhagavā   uṇhodakaṃ   nahāyi   nahātaṃ
bhagavantaṃ sakiṃ virecesi evaṃ bhagavato samatiṃsāya virecanaṃ ahosi.
     {135.5}  Athakho  jīvako  komārabhacco  bhagavantaṃ  etadavoca yāva
bhante   bhagavato   kāyo   pakatatto   hoti   alaṃ   yūsapiṇḍakenāti .
Athakho  bhagavato  kāyo  nacirasseva  pakatatto  ahosi  .  athakho  jīvako
komārabhacco    taṃ    siveyyakaṃ    dussayugaṃ    ādāya   yena   bhagavā
@Footnote: 1 Ma. Yu. paṭiyādethāti.
Tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi .
Ekamantaṃ   nisinno   kho   jīvako   komārabhacco   bhagavantaṃ  etadavoca
ekāhaṃ   bhante   bhagavantaṃ  varaṃ  yācāmīti  .  atikkantavarā  kho  jīvaka
tathāgatāti   .   yañca   bhante   kappati   yañca  anavajjanti  .  vadehi
jīvakāti   .  bhagavā  bhante  paṃsukūliko  bhikkhusaṅgho  ca  idaṃ  me  bhante
siveyyakaṃ    dussayugaṃ    raññā    pajjotena   pahitaṃ   bahunnaṃ   dussānaṃ
bahunnaṃ    dussayugānaṃ   bahunnaṃ   dussayugasatānaṃ   bahunnaṃ   dussayugasahassānaṃ
bahunnaṃ     dussayugasatasahassānaṃ     aggañca     seṭṭhañca    pāmokkhañca
uttamañca    pavarañca    paṭiggaṇhātu   me   bhante   bhagavā   siveyyakaṃ
dussayugaṃ   bhikkhusaṅghassa   ca   gahapaticīvaraṃ   anujānātūti   .   paṭiggahesi
bhagavā siveyyakaṃ dussayugaṃ.
     {135.6}   Athakho   bhagavā   jīvakaṃ  komārabhaccaṃ  dhammiyā  kathāya
sandassesi   samādapesi   samuttejesi   sampahaṃsesi   .   athakho  jīvako
komārabhacco    bhagavatā    dhammiyā    kathāya   sandassito   samādapito
samuttejito     sampahaṃsito    uṭṭhāyāsanā    bhagavantaṃ    abhivādetvā
padakkhiṇaṃ    katvā   pakkāmi   .   athakho   bhagavā   etasmiṃ   nidāne
etasmiṃ   pakaraṇe   dhammiṃ   kathaṃ   katvā   bhikkhū  āmantesi  anujānāmi
bhikkhave    gahapaticīvaraṃ   yo   icchati   paṃsukūliko   hotu   yo   icchati
gahapaticīvaraṃ    sādiyatu    itarītarena    cāhaṃ   1-   bhikkhave   santuṭṭhiṃ
vaṇṇemīti.
     [136]   Assosuṃ   kho  rājagahe  manussā  bhagavatā  kira  bhikkhūnaṃ
@Footnote: 1 Po. Ma. Yu. itaritarena pāhaṃ.
Gahapati   varaṃ  anuññātanti  .  te  ca  manussā  haṭṭhā  ahesuṃ  udaggā
idāni    kho    mayaṃ   dānāni   dassāma   puññāni   karissāma   yato
bhagavatā   bhikkhūnaṃ   gahapaticīvaraṃ   anuññātanti  .  ekāheneva  rājagahe
bahūni   cīvarasahassāni   uppajjiṃsu   .   assosuṃ  kho  jānapadā  manussā
bhagavatā   kira   bhikkhūnaṃ   gahapaticīvaraṃ   anuññātanti  .  te  ca  manussā
haṭṭhā   ahesuṃ   udaggā   idāni  kho  mayaṃ  dānāni  dassāma  puññāni
karissāma    yato    bhagavatā    bhikkhūnaṃ   gahapaticīvaraṃ   anuññātanti  .
Ekāheneva janapadepi bahūni cīvarasahassāni uppajjiṃsu.
     [137]   Tena   kho  pana  samayena  saṅghassa  pāvāro  uppanno
hoti   .   bhagavato   etamatthaṃ   ārocesuṃ   .   anujānāmi  bhikkhave
pāvāranti   .   koseyyapāvāro   uppanno   hoti   .   anujānāmi
bhikkhave   koseyyapāvāranti   .  kojavaṃ  uppannaṃ  hoti  .  anujānāmi
bhikkhave kojavanti.
                  Paṭhamabhāṇavāraṃ niṭṭhitaṃ 1-.
     [138]  Tena  kho  pana  samayena kāsīrājā jīvakassa komārabhaccassa
aḍḍhakāsiyaṃ   2-   kambalaṃ   pāhesi   upaḍḍhakāsīnaṃ   upamānaṃ   3-  .
Athakho    jīvako    komārabhacco    taṃ   aḍḍhakāsiyaṃ   kambalaṃ   ādāya
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno   kho  jīvako  komārabhacco
@Footnote: 1 Ma. paṭhamabhāṇavāro niṭṭhito. 2 Ma. Yu. aḍḍhakāsikaṃ. 3 Ma. Yu. khamamānaṃ.
Bhagavantaṃ    etadavoca    ayaṃ    me    bhante   aḍḍhakāsiyo   kambalo
kāsiraññā   pahito   upaḍḍhakāsīnaṃ   upamāno   1-   paṭiggaṇhātu   me
bhante   bhagavā   kambalaṃ   yaṃ  mama  assa  dīgharattaṃ  hitāya  sukhāyāti .
Paṭiggahesi   bhagavā   kambalaṃ   .   athakho   bhagavā   jīvakaṃ  komārabhaccaṃ
dhammiyā   kathāya   sandassesi   samādapesi   samuttejesi  sampahaṃsesi .
Athakho   jīvako   komārabhacco   bhagavatā   dhammiyā   kathāya  sandassito
samādapito  samuttejito  sampahaṃsito  uṭṭhāyāsanā  bhagavantaṃ  abhivādetvā
padakkhiṇaṃ   katvā  pakkāmi  .  athakho  bhagavā  etasmiṃ  nidāne  etasmiṃ
pakaraṇe   2-  dhammiṃ  kathaṃ  katvā  bhikkhū  āmantesi  anujānāmi  bhikkhave
kambalanti.
     [139]   Tena  kho  pana  samayena  saṅghassa  uccāvacāni  cīvarāni
uppajjanti  3-  .  athakho  bhikkhūnaṃ  etadahosi  kiṃ  nu  kho bhagavatā cīvaraṃ
anuññātaṃ   kiṃ   ananuññātanti   .   bhagavato   etamatthaṃ  ārocesuṃ .
Anujānāmi   bhikkhave   cha   cīvarāni   khomaṃ  kappāsikaṃ  koseyyaṃ  kambalaṃ
sāṇaṃ  bhaṅganti  .  tena  kho  pana  samayena  ye  te  bhikkhū  gahapaticīvaraṃ
sādiyanti    te    kukkuccāyantā   paṃsukūlaṃ   na   sādiyanti   ekaṃyeva
bhagavatā    cīvaraṃ    anuññātaṃ    na   dveti   .   bhagavato   etamatthaṃ
ārocesuṃ   .   anujānāmi   bhikkhave  gahapaticīvaraṃ  sādiyantena  paṃsukūlaṃpi
sādituṃ 4- tadubhayena cāhaṃ 5- bhikkhave santuṭṭhiṃ vaṇṇemīti.
     [140]   Tena   kho   pana   samayena  sambahulā  bhikkhū  kosalesu
@Footnote: 1 Po. Ma. Yu. gamamāno. 2 Yu. etasmiṃ pakaraṇeti pāṭhadvayaṃ natthi. 3 Ma.
@uppannāni honti. 4 Ma. sādiyituṃ. 5 Po. Ma. Yu. pāhaṃ.
Janapadesu   addhānamaggapaṭipannā   honti   .   ekacce   bhikkhū  susānaṃ
okkamiṃsu   paṃsukūlāya   ekacce   bhikkhū   nāgamesuṃ  .  ye  te  bhikkhū
susānaṃ   okkamiṃsu   paṃsukūlāya  te  paṃsukūlāni  labhiṃsu  .  ye  te  bhikkhū
nāgamesuṃ   te   evamāhaṃsu   amhākaṃpi   āvuso   bhāgaṃ   dethāti .
Te   evamāhaṃsu   na   mayaṃ   āvuso   tumhākaṃ   bhāgaṃ  dassāma  kissa
tumhe   nāgamitthāti   .  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi
bhikkhave nāgamentānaṃ nākāmā bhāgaṃ dātunti.
     {140.1}   Tena   kho  pana  samayena  sambahulā  bhikkhū  kosalesu
janapadesu     addhānamaggapaṭipannā    honti    .    ekacce    bhikkhū
susānaṃ   okkamiṃsu   paṃsukūlāya   ekacce  bhikkhū  āgamesuṃ  .  ye  te
bhikkhū   susānaṃ   okkamiṃsu  paṃsukūlāya  te  paṃsukūlāni  labhiṃsu  .  ye  te
bhikkhū   āgamesuṃ  te  evamāhaṃsu  amhākaṃpi  āvuso  bhāgaṃ  dethāti .
Te  evamāhaṃsu  na  mayaṃ  āvuso  tumhākaṃ  bhāgaṃ  dassāma  kissa  tumhe
na   okkamitthāti   .   bhagavato   etamatthaṃ  ārocesuṃ  .  anujānāmi
bhikkhave āgamentānaṃ akāmā bhāgaṃ dātunti.
     {140.2}   Tena   kho  pana  samayena  sambahulā  bhikkhū  kosalesu
janapadesu   addhānamaggapaṭipannā   honti   .   ekacce   bhikkhū   paṭhamaṃ
susānaṃ   okkamiṃsu   paṃsukūlāya   ekacce   bhikkhū   pacchā  okkamiṃsu .
Ye  te  bhikkhū  paṭhamaṃ  susānaṃ  okkamiṃsu  paṃsukūlāya  te paṃsukūlāni labhiṃsu.
Ye  te  bhikkhū  pacchā  okkamiṃsu  te na labhiṃsu. Te evamāhaṃsu amhākaṃpi
Āvuso   bhāgaṃ  dethāti  .  te  evamāhaṃsu  na  mayaṃ  āvuso  tumhākaṃ
bhāgaṃ   dassāma   kissa   tumhe   pacchā   okkamitthāti   .   bhagavato
etamatthaṃ  ārocesuṃ  .  anujānāmi  bhikkhave  pacchā  okkamantānaṃ  1-
nākāmā bhāgaṃ dātunti.
     {140.3}   Tena   kho  pana  samayena  sambahulā  bhikkhū  kosalesu
janapadesu    addhānamaggapaṭipannā    honti   .   te   sadisā   susānaṃ
okkamiṃsu   paṃsukūlāya   .   ekacce   bhikkhū  paṃsukūlāni  labhiṃsu  ekacce
bhikkhū  na  labhiṃsu  .  ye  te  bhikkhū  na  labhiṃsu  te  evamāhaṃsu amhākaṃpi
āvuso   bhāgaṃ  dethāti  .  te  evamāhaṃsu  na  mayaṃ  āvuso  tumhākaṃ
bhāgaṃ   dassāma   kissa   tumhe   na   labhitthāti  .  bhagavato  etamatthaṃ
ārocesuṃ   .   anujānāmi   bhikkhave   sadisānaṃ  okkamantānaṃ  akāmā
bhāgaṃ dātunti.
     {140.4}   Tena   kho  pana  samayena  sambahulā  bhikkhū  kosalesu
janapadesu   addhānamaggapaṭipannā   honti   .  te  katikaṃ  katvā  susānaṃ
okkamiṃsu   paṃsukūlāya   .   ekacce   bhikkhū  paṃsukūlāni  labhiṃsu  ekacce
bhikkhū  na  labhiṃsu  .  ye  te  bhikkhū  na  labhiṃsu  te  evamāhaṃsu amhākaṃpi
āvuso   bhāgaṃ  dethāti  .  te  evamāhaṃsu  na  mayaṃ  āvuso  tumhākaṃ
bhāgaṃ   dassāma   kissa   tumhe   na   labhitthāti  .  bhagavato  etamatthaṃ
ārocesuṃ    .   anujānāmi   bhikkhave   katikaṃ   katvā   okkamantānaṃ
akāmā bhāgaṃ dātunti.



             The Pali Tipitaka in Roman Character Volume 5 page 188-195. https://84000.org/tipitaka/read/roman_read.php?B=5&A=3878              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=5&A=3878              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=135&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=5&siri=34              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=5&i=135              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=4630              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=4630              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]