ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)

     [148]  Tena  kho  pana  samayena  chabbaggiyā 1- bhikkhū acchinnakāni
cīvarāni  2-  dhārenti  dantakasāvāni  3- dhārenti. Manussā ujjhāyanti
khīyanti  vipācenti  4-  .  bhikkhū  5-  bhagavato etamatthaṃ ārocesuṃ. Na
bhikkhave   acchinnakāni   cīvarāni   dhāretabbāni  yo  dhāreyya  āpatti
dukkaṭassāti.
     [149]  Athakho bhagavā rājagahe yathābhirantaṃ viharitvā yena dakkhiṇāgiri
tena  cārikaṃ  pakkāmi  .  addasā  6-  kho  bhagavā  māgadhakkhettaṃ  7-
accibaddhaṃ    pālibaddhaṃ    mariyādabaddhaṃ    siṅghāṭakabaddhaṃ    8-   disvāna
āyasmantaṃ  ānandaṃ  āmantesi  passasi  no  tvaṃ  ānanda  māgadhakkhettaṃ
accibaddhaṃ  pālibaddhaṃ  mariyādabaddhaṃ  siṅghāṭakabaddhanti  .  evaṃ  bhanteti .
Ussahasi   tvaṃ   ānanda   bhikkhūnaṃ   evarūpāni   cīvarāni  saṃvidahitunti .
Ussahāmi    bhagavāti   .   athakho   bhagavā   dakkhiṇāgirismiṃ   yathābhirantaṃ
viharitvā punadeva rājagahaṃ pacchāgacchi.
     {149.1}    Athakho   āyasmā   ānando   sambahulānaṃ   bhikkhūnaṃ
cīvarāni    saṃvidahitvā    yena    bhagavā    tenupasaṅkami   upasaṅkamitvā
bhagavantaṃ    etadavoca    passatu    me    bhante    bhagavā    cīvarāni
saṃvidahitānīti    .    athakho    bhagavā    etasmiṃ    nidāne   etasmiṃ
@Footnote: 1 Ma. Yu. ayaṃ pāṭho na dissati. 2 Yu. ayaṃ pāṭho na dissati. 3 Ma. Yu.
@dantakāsāvāni. 4 Ma. ito paraṃ seyyathāpi nāma gihī kāmabhoginoti dissati.
@5 tatthāyaṃ pāṭho na hoti. 6 Yu. addasa. 7 Ma. Yu. magadhakhettaṃ.
@8. Yu. accibandhaṃ pālibandhaṃ mariyādabandhaṃ siṅghāṭakabandhaṃ. Po. Ma. acchibandhaṃ.

--------------------------------------------------------------------------------------------- page203.

Pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi paṇḍito bhikkhave ānando mahāpañño bhikkhave ānando yatra hi nāma mayā saṅkhittena bhāsitassa vitthārena atthaṃ ājānissati kusimpi nāma karissati aḍḍhakusimpi nāma karissati maṇḍalampi nāma karissati aḍḍhamaṇḍalampi nāma karissati vivaṭṭampi nāma karissati anuvivaṭṭampi nāma karissati gīveyyakampi nāma karissati jaṅgheyyakampi nāma karissati bāhantampi nāma karissati chinnakañca 1- bhavissati satthalūkhaṃ samaṇasāruppaṃ paccatthikānañca anabhijjhitaṃ anujānāmi bhikkhave chinnakaṃ saṅghāṭiṃ chinnakaṃ uttarāsaṅgaṃ chinnakaṃ antaravāsakanti. [150] Athakho bhagavā rājagahe yathābhirantaṃ viharitvā yena vesālī tena cārikaṃ pakkāmi . addasā kho bhagavā 2- antarā ca rājagahaṃ antarā ca vesāliṃ addhānamaggapaṭipanno sambahule bhikkhū cīvarehi ubbhaṇḍīkate 3- sīsepi cīvarabhisiṃ karitvā khandhepi cīvarabhisiṃ karitvā kaṭiyāpi cīvarabhisiṃ karitvā āgacchante disvāna bhagavato etadahosi atilahuṃ kho ime moghapurisā cīvare bāhullāya āvaṭṭā yannūnāhaṃ bhikkhūnaṃ cīvare sīmaṃ bandheyya mariyādaṃ ṭhapeyyanti . Athakho bhagavā anupubbena cārikaṃ caramāno yena vesālī tadavasari . Tatra sudaṃ bhagavā vesāliyaṃ viharati gotamake cetiye . tena kho pana samayena bhagavā sītāsu hemantikāsu rattīsu antaraṭṭhakāsu himapātasamaye rattiṃ ajjhokāse ekacīvaro nisīdi na @Footnote: 1 Po. Ma. chinnakaṃ. 2 Ma. addasa bhagavā. 3 Ma. Yu. ubbhaṇḍikate.

--------------------------------------------------------------------------------------------- page204.

Bhagavantaṃ sītaṃ ahosi 1- nikkhante paṭhame yāme sītaṃ bhagavantaṃ ahosi dutiyaṃ bhagavā cīvaraṃ pārupi na bhagavantaṃ sītaṃ ahosi nikkhante majjhime yāme sītaṃ bhagavantaṃ ahosi tatiyaṃ bhagavā cīvaraṃ pārupi na bhagavantaṃ sītaṃ ahosi nikkhante pacchime yāme uddhate 2- aruṇe nandimukhiyā rattiyā sītaṃ bhagavantaṃ ahosi catutthaṃ bhagavā cīvaraṃ pārupi na bhagavantaṃ sītaṃ ahosi . athakho bhagavato etadahosi yepi kho te kulaputtā imasmiṃ dhammavinaye sītālukā sītabhīrukā tepi sakkonti ticīvarena yāpetuṃ yannūnāhaṃ bhikkhūnaṃ cīvare sīmaṃ bandheyyaṃ mariyādaṃ ṭhapeyyaṃ ticīvaraṃ anujāneyyanti. {150.1} Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi idhāhaṃ bhikkhave antarā ca rājagahaṃ antarā ca vesāliṃ addhānamaggapaṭipanno addasaṃ sambahule bhikkhū cīvarehi ubbhaṇḍīkate sīsepi cīvarabhisiṃ karitvā khandhepi cīvarabhisiṃ karitvā kaṭiyāpi cīvarabhisiṃ karitvā āgacchante disvāna me etadahosi atilahuṃ kho ime moghapurisā cīvare bāhullāya āvaṭṭā yannūnāhaṃ bhikkhūnaṃ cīvare sīmaṃ bandheyyaṃ mariyādaṃ ṭhapeyyanti . idhāhaṃ bhikkhave sītāsu hemantikāsu rattīsu antaraṭṭhakāsu himapātasamaye rattiṃ ajjhokāse ekacīvaro nisīdiṃ na maṃ sītaṃ ahosi nikkhante paṭhame yāme sītaṃ maṃ ahosi dutiyāhaṃ cīvaraṃ pārupiṃ na maṃ @Footnote: 1 na bhagavantaṃ sītaṃ ahosīti bhagavato sītaṃ nāhosīti aṭṭhakathā. 2 Po. Ma. uddassate.

--------------------------------------------------------------------------------------------- page205.

Sītaṃ ahosi nikkhante majjhime yāme sītaṃ maṃ ahosi tatiyāhaṃ cīvaraṃ pārupiṃ na maṃ sītaṃ ahosi nikkhante pacchime yāme uddhate aruṇe nandimukhiyā rattiyā sītaṃ maṃ ahosi catutthāhaṃ cīvaraṃ pārupiṃ na maṃ sītaṃ ahosi tassa mayhaṃ bhikkhave etadahosi yepi kho te kulaputtā imasmiṃ dhammavinaye sītālukā sītabhīrukā tepi sakkonti ticīvarena yāpetuṃ yannūnāhaṃ bhikkhūnaṃ cīvare sīmaṃ bandheyyaṃ mariyādaṃ ṭhapeyyaṃ ticīvaraṃ anujāneyyanti anujānāmi bhikkhave ticīvaraṃ dviguṇaṃ 1- saṅghāṭiṃ ekacciyaṃ uttarāsaṅgaṃ ekacciyaṃ antaravāsakanti. [151] Tena kho pana samayena chabbaggiyā bhikkhū bhagavatā ticīvaraṃ anuññātanti aññeneva ticīvarena gāmaṃ pavisanti aññeneva 2- ticīvarena ārāme acchanti aññeneva 2- ticīvarena nahānaṃ otaranti . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhū atirekacīvaraṃ dhāressantīti. Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. {151.1} Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi na bhikkhave atirekacīvaraṃ dhāretabbaṃ yo dhāreyya yathādhammo kāretabboti . tena kho pana samayena āyasmato ānandassa atirekacīvaraṃ uppannaṃ hoti . āyasmā ca ānando taṃ cīvaraṃ āyasmato sārīputtassa dātukāmo hoti . āyasmā @Footnote: 1 Po. Ma. Yu. diguṇaṃ. 2 Ma. Yu. aññena.

--------------------------------------------------------------------------------------------- page206.

Ca sārīputto sākete viharati . athakho āyasmato ānandassa etadahosi bhagavatā [1]- paññattaṃ na atirekacīvaraṃ dhāretabbanti idañca me atirekacīvaraṃ uppannaṃ ahañcimaṃ cīvaraṃ āyasmato sārīputtassa dātukāmo āyasmā ca sārīputto sākete viharati kathaṃ nu kho mayā paṭipajjitabbanti . athakho āyasmā ānando bhagavato etamatthaṃ ārocesi . kīvaciraṃ panānanda sārīputto āgacchissatīti. Navamaṃ vā bhagavā divasaṃ dasamaṃ vāti. {151.2} Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave dasāhaparamaṃ atirekacīvaraṃ dhāretunti . tena kho pana samayena bhikkhūnaṃ atirekacīvaraṃ uppannaṃ hoti 2- . athakho bhikkhūnaṃ etadahosi kathaṃ nu kho amhehi 3- atirekacīvare paṭipajjitabbanti . bhagavato etamatthaṃ ārocesuṃ . Anujānāmi bhikkhave atirekacīvaraṃ vikappetunti. [152] Athakho bhagavā vesāliyaṃ yathābhirantaṃ viharitvā yena bārāṇasī tena cārikaṃ pakkāmi anupubbena cārikaṃ caramāno yena bārāṇasī tadavasari . tatra sudaṃ bhagavā bārāṇasiyaṃ viharati isipatane migadāye . tena kho pana samayena aññatarassa bhikkhuno antaravāsako chiddo hoti . athakho tassa bhikkhuno etadahosi bhagavatā ticīvaraṃ anuññātaṃ dviguṇā saṅghāṭi ekacciyo @Footnote: 1 Ma. sikkhāpadaṃ. 2 Yu. atirekacīvaraṃ uppajjati. 3 Yu. ayaṃ pāṭho na hoti.

--------------------------------------------------------------------------------------------- page207.

Uttarāsaṅgo ekacciyo antaravāsako ayañca me antaravāsako chiddo yannūnāhaṃ aggaḷaṃ acchupeyyaṃ samantato dupaṭṭaṃ bhavissati majjhe ekacciyanti . athakho so bhikkhu aggaḷaṃ acchupesi . addasā kho bhagavā senāsanacārikaṃ āhiṇḍanto taṃ bhikkhuṃ aggaḷaṃ acchupentaṃ disvāna yena so bhikkhu tenupasaṅkami upasaṅkamitvā taṃ bhikkhuṃ etadavoca kiṃ tvaṃ bhikkhu karosīti . aggaḷaṃ bhagavā acchupemīti . sādhu sādhu bhikkhu sādhu kho tvaṃ bhikkhu aggaḷaṃ acchupesīti. {152.1} Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave ahatānaṃ dussānaṃ ahatakappānaṃ dviguṇaṃ saṅghāṭiṃ ekacciyaṃ uttarāsaṅgaṃ ekacciyaṃ antaravāsakaṃ utuddhatānaṃ dussānaṃ catugguṇaṃ saṅghāṭiṃ dviguṇaṃ uttarāsaṅgaṃ dviguṇaṃ antaravāsakaṃ paṃsukūle yāvadatthaṃ pāpaṇike ussāho karaṇīyo anujānāmi bhikkhave aggaḷaṃ tunnaṃ ovaṭṭikaṃ kaṇḍusakaṃ daḷhīkammanti.


             The Pali Tipitaka in Roman Character Volume 5 page 202-207. https://84000.org/tipitaka/read/roman_read.php?B=5&A=4176&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=5&A=4176&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=148&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=5&siri=38              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=5&i=148              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=4867              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=4867              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]