ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)

     [164]   Tena  kho  pana  samayena  aññataro  bhikkhu  eko  vassaṃ
vasi   .   tattha   manussā  saṅghassa  demāti  cīvarāni  adaṃsu  .  athakho
tassa     bhikkhuno     etadahosi     bhagavatā     paññattaṃ    catuvaggo
pacchimo     saṅghoti    ahañcamhi    ekako    ime    ca    manussā
saṅghassa    demāti    cīvarāni    adaṃsu   yannūnāhaṃ   imāni   saṅghikāni
cīvarāni   sāvatthiṃ   hareyyanti   .   athakho  so  bhikkhu  tāni  cīvarāni
ādāya    sāvatthiṃ    gantvā    bhagavato   etamatthaṃ   ārocesi  .
Tuyheva   bhikkhu   tāni   cīvarāni  yāva  kaṭhinassa  ubbhārāyāti  .  idha
pana   bhikkhave   bhikkhu   eko  vassaṃ  vasati  .  tattha  manussā  saṅghassa
demāti   cīvarāni   denti   .   anujānāmi   bhikkhave   tasseva  tāni
cīvarāni yāva kaṭhinassa ubbhārāyāti.
     {164.1}  Tena  kho  pana  samayena  aññataro bhikkhu utukālaṃ eko
vasi  .  tattha  manussā  saṅghassa  demāti  cīvarāni  adaṃsu . Athakho tassa
bhikkhuno   etadahosi   bhagavatā   paññattaṃ   catuvaggo   pacchimo  saṅghoti
ahañcamhi   ekako  ime  ca  manussā  saṅghassa  demāti  cīvarāni  adaṃsu
yannūnāhaṃ   imāni   saṅghikāni   cīvarāni  sāvatthiṃ  hareyyanti  .  athakho
so   bhikkhu  tāni  cīvarāni  ādāya  sāvatthiṃ  gantvā  bhikkhūnaṃ  etamatthaṃ
ārocesi   .   bhikkhū   bhagavato   etamatthaṃ  ārocesuṃ  .  anujānāmi

--------------------------------------------------------------------------------------------- page223.

Bhikkhave sammukhībhūtena saṅghena bhājetuṃ . idha pana bhikkhave bhikkhu utukālaṃ eko vasati . tattha manussā saṅghassa demāti cīvarāni denti . anujānāmi bhikkhave tena bhikkhunā tāni cīvarāni adhiṭṭhātuṃ mayhimāni cīvarānīti . tassa ce bhikkhave bhikkhuno taṃ cīvaraṃ anadhiṭṭhite añño bhikkhu āgacchati samako dātabbo bhāgo tehi ce bhikkhave bhikkhūhi taṃ cīvaraṃ bhājiyamāne apātite kuse añño bhikkhu āgacchati samako dātabbo bhāgo tehi ce bhikkhave bhikkhūhi taṃ cīvaraṃ bhājiyamāne pātite kuse añño bhikkhu āgacchati nākāmā dātabbo bhāgoti. {164.2} Tena kho pana samayena dve bhātukā 1- therā āyasmā ca isidāso āyasmā ca isibhatto sāvatthiyaṃ vassaṃ vutthā aññataraṃ gāmakāvāsaṃ agamaṃsu . manussā cirassāpi therā āgatāti sacīvarāni bhattāni adaṃsu . āvāsikā bhikkhū there pucchiṃsu imāni bhante saṅghikāni cīvarāni there āgamma uppannāni sādiyissanti therā bhāganti. Therā evamāhaṃsu yathā kho mayaṃ āvuso bhagavatā dhammaṃ desitaṃ ājānāma tumhākaṃyeva tāni cīvarāni yāva kaṭhinassa ubbhārāyāti. {164.3} Tena kho pana samayena tayo bhikkhū rājagahe vassaṃ vasanti. Tattha manussā saṅghassa demāti cīvarāni denti . athakho tesaṃ bhikkhūnaṃ etadahosi bhagavā paññattaṃ catuvaggo pacchimo saṅghoti mayañcamha 2- tayo janā ime ca manussā saṅghassa demāti @Footnote: 1 Ma. bhātikā. 2 Po. Ma. Yu. mayañcamhā.

--------------------------------------------------------------------------------------------- page224.

Cīvarāni denti kathaṃ nu kho amhehi paṭipajjitabbanti . tena kho pana samayena sambahulā therā āyasmā ca nīlavāsī 1- āyasmā ca sāṇavāsī āyasmā ca gopako āyasmā ca bhagu āyasmā ca phalikasandāno pātaliputte viharanti kukkuṭārāme . athakho te bhikkhū pātaliputtaṃ gantvā there pucchiṃsu . therā evamāhaṃsu yathā kho mayaṃ āvuso bhagavatā dhammaṃ desitaṃ ājānāma tumhākaṃyeva tāni cīvarāni yāva kaṭhinassa ubbhārāyāti.


             The Pali Tipitaka in Roman Character Volume 5 page 222-224. https://84000.org/tipitaka/read/roman_read.php?B=5&A=4600&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=5&A=4600&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=164&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=5&siri=43              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=5&i=164              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=4940              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=4940              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]