ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)

page244.

Campeyyakkhandhakaṃ [174] Tena samayena buddho bhagavā campāyaṃ viharati gaggarāya pokkharaṇiyā tīre . tena kho pana samayena kāsīsu janapadesu vāsabhagāmo nāma hoti . tattha kassapagotto nāma bhikkhu āvāsiko hoti tantibaddho ussukkaṃ āpanno kinti anāgatā ca pesalā bhikkhū āgaccheyyuṃ āgatā ca pesalā bhikkhū phāsuṃ 1- vihareyyuṃ ayañca āvāso vuḍḍhiṃ viruḷhiṃ vepullaṃ āpajjeyyāti . Tena kho pana samayena sambahulā bhikkhū kāsīsu cārikaṃ caramānā yena vāsabhagāmo tadavasariṃsu 2- . addasā kho kassapagotto bhikkhu te bhikkhū dūrato va āgacchante disvāna āsanaṃ paññāpesi pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipi paccuggantvā pattacīvaraṃ paṭiggahesi pānīyena āpucchi nahāne ussukkaṃ akāsi ussukkaṃpi akāsi yāguyā khādanīye bhattasmiṃ. {174.1} Athakho tesaṃ āgantukānaṃ bhikkhūnaṃ etadahosi bhaddako kho ayaṃ āvuso āvāsiko bhikkhu nahāne ussukkaṃ karoti ussukkaṃpi karoti yāguyā khādanīye bhattasmiṃ handa mayaṃ āvuso idheva vāsabhagāme nivāsaṃ kappemāti . athakho te āgantukā bhikkhū tattheva vāsabhagāme nivāsaṃ kappesuṃ. {174.2} Athakho kassapagottassa bhikkhuno etadahosi yo kho @Footnote: 1 Po. Ma. Yu. phāsu. 2 Ma. Yu. tadavasaruṃ.

--------------------------------------------------------------------------------------------- page245.

Imesaṃ āgantukānaṃ bhikkhūnaṃ āgantukakilamatho so paṭippassaddho yepīme gocare appakataññuno tedānīme gocare pakataññuno dukkaraṃ kho pana parakulesu yāvajīvaṃ ussukkaṃ kātuṃ viññatti ca manussānaṃ amanāpā yannūnāhaṃ na ussukkaṃ kareyyaṃ yāguyā khādanīye bhattasminti . so na ussukkaṃ akāsi yāguyā khādanīye bhattasmiṃ . athakho tesaṃ āgantukānaṃ bhikkhūnaṃ etadahosi pubbe khvāyaṃ āvuso āvāsiko bhikkhu nahāne ussukkaṃ karoti 1- ussukkaṃpi karoti 2- yāguyā khādanīye bhattasmiṃ sodānāyaṃ na ussukkaṃ karoti yāguyā khādanīye bhattasmiṃ duṭṭhodānāyaṃ āvuso āvāsiko bhikkhu handa mayaṃ āvuso imaṃ 3- āvāsikaṃ bhikkhuṃ ukkhipāmāti. {174.3} Athakho te āgantukā bhikkhū sannipatitvā kassapagottaṃ bhikkhuṃ etadavocuṃ pubbe kho tvaṃ āvuso nahāne ussukkaṃ karosi ussukkaṃpi karosi yāguyā khādanīye bhattasmiṃ sodāni tvaṃ na ussukkaṃ karosi yāguyā khādanīye bhattasmiṃ āpattiṃ tvaṃ āvuso āpanno passasetaṃ āpattinti . natthi me āvuso āpatti yamahaṃ passeyyanti . athakho te āgantukā bhikkhū kassapagottaṃ bhikkhuṃ āpattiyā adassane ukkhipiṃsu. {174.4} Athakho kassapagottassa bhikkhuno etadahosi ahaṃ kho etaṃ na jānāmi āpatti vā esā anāpatti vā āpanno camhi anāpanno vā ukkhitto @Footnote: 1-2 Ma. Yu. akāsi. 3 Sī. Ma. Yu. ayaṃ pāṭho na hoti.

--------------------------------------------------------------------------------------------- page246.

Camhi anukkhitto vā dhammikena vā adhammikena vā kuppena vā akuppena vā ṭhānārahena vā aṭṭhānārahena vā yannūnāhaṃ campaṃ gantvā bhagavantaṃ etamatthaṃ puccheyyanti . athakho kassapagotto bhikkhu senāsanaṃ saṃsāmetvā pattacīvaramādāya yena campā tena pakkāmi anupubbena yena campā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . āciṇṇaṃ kho panetaṃ buddhānaṃ bhagavantānaṃ āgantukehi bhikkhūhi saddhiṃ paṭisammodituṃ. {174.5} Athakho bhagavā kassapagottaṃ bhikkhuṃ etadavoca kacci bhikkhu khamanīyaṃ kacci yāpanīyaṃ kaccisi 1- appakilamathena addhānaṃ āgato kuto ca tvaṃ bhikkhu āgacchasīti . khamanīyaṃ bhagavā yāpanīyaṃ bhagavā appakilamathena cāhaṃ bhante addhānaṃ āgato atthi bhante kāsīsu janapadesu vāsabhagāmo nāma tatthāhaṃ [2]- āvāsiko tantibaddho ussukkaṃ āpanno kinti anāgatā ca pesalā bhikkhū āgaccheyyuṃ āgatā ca pesalā bhikkhū phāsuṃ vihareyyuṃ ayañca āvāso vuḍḍhiṃ viruḷhiṃ vepullaṃ āpajjeyyāti athakho bhante sambahulā bhikkhū kāsīsu cārikaṃ caramānā yena vāsabhagāmo tadavasariṃsu 3- addasaṃ kho ahaṃ bhante te bhikkhū dūrato va āgacchante disvāna āsanaṃ paññāpesiṃ pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipiṃ paccuggantvā pattacīvaraṃ paṭiggahesiṃ pānīyena āpucchiṃ nahāne ussukkaṃ akāsiṃ ussukkaṃpi akāsiṃ yāguyā khādanīye @Footnote: 1 Po. Ma. Yu. kacci. 2 Ma. Yu. bhagavā. 3 Ma. Yu. tadavasaruṃ.

--------------------------------------------------------------------------------------------- page247.

Bhattasmiṃ athakho tesaṃ bhante āgantukānaṃ bhikkhūnaṃ etadahosi bhaddako kho ayaṃ āvuso āvāsiko bhikkhu nahāne ussukkaṃ karoti ussukkaṃpi karoti yāguyā khādanīye bhattasmiṃ handa mayaṃ āvuso idheva vāsabhagāme nivāsaṃ kappemāti athakho te bhante āgantukā bhikkhū tattheva vāsabhagāme nivāsaṃ kappesuṃ tassa mayhaṃ bhante etadahosi yo kho imesaṃ āgantukānaṃ bhikkhūnaṃ āgantukakilamatho so paṭippassaddho yepīme gocare appakataññuno tedānīme gocare pakataññuno dukkaraṃ kho pana parakulesu yāvajīvaṃ ussukkaṃ kātuṃ viññatti ca manussānaṃ amanāpā yannūnāhaṃ na ussukkaṃ kareyyaṃ yāguyā khādanīye bhattasmiṃ 1- so kho ahaṃ bhante na ussukkaṃ akāsiṃ yāguyā khādanīye bhattasminti 2- athakho tesaṃ bhante āgantukānaṃ bhikkhūnaṃ etadahosi pubbe khvāyaṃ āvuso āvāsiko bhikkhu nahāne ussukkaṃ karoti ussukkaṃpi karoti yāguyā khādanīye bhattasmiṃ sodānāyaṃ na ussukkaṃ karoti yāguyā khādanīye bhattasmiṃ duṭṭhodānāyaṃ āvuso āvāsiko bhikkhu handa mayaṃ āvuso imaṃ 3- āvāsikaṃ bhikkhuṃ ukkhipāmāti athakho te bhante āgantukā bhikkhū sannipatitvā maṃ etadavocuṃ pubbe kho tvaṃ āvuso nahāne ussukkaṃ karosi ussukkaṃpi karosi yāguyā khādanīye bhattasmiṃ sodāni tvaṃ na ussukkaṃ karosi yāguyā khādanīye bhattasmiṃ āpattiṃ tvaṃ āvuso āpanno passasetaṃ @Footnote: 1 Po. Ma. Yu. bhattasminti. 2 Ma. bhattasmiṃ. 3 Po. Ma. ayaṃ pāṭho na hoti.

--------------------------------------------------------------------------------------------- page248.

Āpattinti natthi me āvuso āpatti yamahaṃ passeyyanti athakho te bhante āgantukā bhikkhū maṃ āpattiyā adassane ukkhipiṃsu tassa mayhaṃ bhante etadahosi ahaṃ kho etaṃ na jānāmi āpatti vā esā anāpatti vā āpanno camhi anāpanno vā ukkhitto camhi anukkhitto vā dhammikena vā adhammikena vā kuppena vā akuppena vā ṭhānārahena vā aṭṭhānārahena vā yannūnāhaṃ campaṃ gantvā bhagavantaṃ etamatthaṃ puccheyyanti tato ahaṃ bhagavā āgacchāmīti. {174.6} Anāpatti esā bhikkhu nesā āpatti anāpannosi nasi āpanno anukkhittosi nasi ukkhitto adhammikenāsi kammena ukkhitto kuppena aṭṭhānārahena gaccha tvaṃ bhikkhu tattheva vāsabhagāme nivāsaṃ kappehīti 1- . evaṃ bhanteti kho kassapagotto bhikkhu bhagavato paṭissuṇitvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena vāsabhagāmo tena pakkāmi. {174.7} Athakho tesaṃ āgantukānaṃ bhikkhūnaṃ ahudeva kukkuccaṃ ahu vippaṭisāro alābhā vata no na vata no lābhā dulladdhaṃ vata no na vata no suladdhaṃ ye mayaṃ suddhaṃ bhikkhuṃ anāpattikaṃ avatthusmiṃ akāraṇe ukkhipimhā handa mayaṃ āvuso campaṃ gantvā bhagavato santike accayaṃ accayato desemāti . athakho te āgantukā bhikkhū senāsanaṃ saṃsāmetvā pattacīvaramādāya yena campā tena pakkamiṃsu @Footnote: 1 Po. kappesīti.

--------------------------------------------------------------------------------------------- page249.

Anupubbena yena campā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . āciṇṇaṃ kho panetaṃ buddhānaṃ bhagavantānaṃ āgantukehi bhikkhūhi saddhiṃ paṭisammodituṃ . Athakho bhagavā te bhikkhū etadavoca kacci bhikkhave khamanīyaṃ kacci yāpanīyaṃ kaccittha 1- appakilamathena addhānaṃ āgatā kuto ca tumhe bhikkhave āgacchathāti . khamanīyaṃ bhagavā yāpanīyaṃ bhagavā appakilamathena ca mayaṃ bhante addhānaṃ āgatā atthi bhante kāsīsu janapadesu vāsabhagāmo nāma tato mayaṃ bhagavā āgacchāmāti. Tumhe bhikkhave āvāsikaṃ bhikkhuṃ ukkhipitthāti 2-. {174.8} Evaṃ bhanteti . kismiṃ bhikkhave vatthusmiṃ kismiṃ 3- kāraṇeti . avatthusmiṃ bhagavā akāraṇeti . vigarahi buddho bhagavā ananucchavikaṃ 4- bhikkhave 5- ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ kathaṃ hi nāma tumhe moghapurisā suddhaṃ bhikkhuṃ anāpattikaṃ avatthusmiṃ akāraṇe ukkhipissatha netaṃ moghapurisā appasannānaṃ vā pasādāya .pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi na bhikkhave suddho bhikkhu anāpattiko avatthusmiṃ akāraṇe ukkhipitabbo yo ukkhipeyya āpatti dukkaṭassāti. {174.9} Athakho te bhikkhū uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavocuṃ accayo no bhante accagamā yathābāle @Footnote: 1 Yu. kacci. 2 Po. ukkhipitvāti. 3 Sī. Ma. Yu. ayaṃ pāṭho na hoti. @4 Yu. anucchaviyaṃ. 5 Ma. moghapurisā.

--------------------------------------------------------------------------------------------- page250.

Yathāmūḷhe yathāakusale ye mayaṃ suddhaṃ bhikkhuṃ anāpattikaṃ avatthusmiṃ akāraṇe ukkhipimhā tesaṃ no bhante bhagavā accayaṃ accayato paṭiggaṇhātu āyatiṃ saṃvarāyāti . taggha tumhe bhikkhave accayo accagamā yathābāle yathāmūḷhe yathāakusale ye tumhe suddhaṃ bhikkhuṃ anāpattikaṃ avatthusmiṃ akāraṇe ukkhipittha yato ca kho tumhe bhikkhave accayaṃ accayato disvā yathādhammaṃ paṭikarotha taṃ vo mayaṃ paṭiggaṇhāma vuḍḍhi hesā bhikkhave ariyassa vinaye yo accayaṃ accayato disvā yathādhammaṃ paṭikaroti āyatiṃ saṃvaraṃ āpajjatīti. [175] Tena kho pana samayena campāyaṃ bhikkhū evarūpāni kammāni karonti adhammena vaggakammaṃ 1- karonti adhammena samaggakammaṃ 2- karonti dhammena vaggakammaṃ karonti dhammapaṭirūpakena vaggakammaṃ karonti dhammapaṭirūpakena samaggakammaṃ karonti ekopi ekaṃ ukkhipati ekopi dve ukkhipati ekopi sambahule ukkhipati ekopi saṅghaṃ ukkhipati dvepi ekaṃ ukkhipanti dvepi dve ukkhipanti dvepi sambahule ukkhipanti dvepi saṅghaṃ ukkhipanti @Footnote: 1-2 sabbattha vaggakammanti ca samaggakammanti ca disusanti. tāni pana uposathakkhandhake @pāliyā na samenti. tattha hi cattārīmāni bhikkhave uposathakammāni @adhammena vaggaṃ uposathakammantyādikā pāli dissati.

--------------------------------------------------------------------------------------------- page251.

Sambahulāpi ekaṃ ukkhipanti sambahulāpi dve ukkhipanti sambahulāpi sambahule ukkhipanti sambahulāpi saṅghaṃ ukkhipanti saṅghopi saṅghaṃ ukkhipati . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma campāyaṃ bhikkhū evarūpāni kammāni karissanti adhammena vaggakammaṃ karissanti .pe. saṅghopi saṅghaṃ ukkhipissatīti . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ . Saccaṃ kira bhikkhave campāyaṃ bhikkhū evarūpāni kammāni karonti adhammena vaggakammaṃ karonti .pe. saṅghopi saṅghaṃ ukkhipatīti . saccaṃ bhagavāti 1- . vigarahi buddho bhagavā .pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi. [176] Dhammena 2- ce bhikkhave vaggakammaṃ akammaṃ na ca karaṇīyaṃ. Adhammena ce bhikkhave 3- samaggakammaṃ akammaṃ na ca karaṇīyaṃ. Dhammena ce bhikkhave 4- vaggakammaṃ akammaṃ na ca karaṇīyaṃ. Dhammapaṭirūpakena ce bhikkhave 5- vaggakammaṃ akammaṃ na ca karaṇīyaṃ . dhammapaṭirūpakena ce bhikkhave 6- samaggakammaṃ akammaṃ na ca karaṇīyaṃ . Ekopi ekaṃ ukkhipati akammaṃ na ca karaṇīyaṃ . ekopi dve ukkhipati akammaṃ na ca karaṇīyaṃ . ekopi sambahule ukkhipati akammaṃ na ca karaṇīyaṃ . Ekopi saṅghaṃ ukkhipati akammaṃ na ca karaṇīyaṃ . dvepi ekaṃ ukkhipanti akammaṃ na ca karaṇīyaṃ . dvepi dve ukkhipanti akammaṃ na ca karaṇīyaṃ . dvepi sambahule ukkhipanti akammaṃ na ca karaṇīyaṃ. @Footnote: 1 Yu. itisaddo na dissati. 2 Po. Ma. adhammena. 3-4-5-6 Ma. ce bhikkhaveti @na dissati.

--------------------------------------------------------------------------------------------- page252.

Dvepi saṅghaṃ ukkhipanti akammaṃ na ca karaṇīyaṃ . sambahulāpi ekaṃ ukkhipanti akammaṃ na ca karaṇīyaṃ . sambahulāpi dve ukkhipanti akammaṃ na ca karaṇīyaṃ . sambahulāpi sambahule ukkhipanti akammaṃ na ca karaṇīyaṃ . sambahulāpi saṅghaṃ ukkhipanti akammaṃ na ca karaṇīyaṃ. Saṅghopi saṅghaṃ ukkhipati akammaṃ na ca karaṇīyaṃ. [177] Cattārīmāni bhikkhave kammāni adhammena vaggakammaṃ adhammena samaggakammaṃ dhammena vaggakammaṃ dhammena samaggakammaṃ 1- . Tatra bhikkhave yadidaṃ 2- adhammena vaggakammaṃ idaṃ bhikkhave kammaṃ adhammattā vaggattā kuppaṃ aṭṭhānārahaṃ na bhikkhave evarūpaṃ kammaṃ kātabbaṃ na ca mayā evarūpaṃ kammaṃ anuññātaṃ . tatra bhikkhave yadidaṃ adhammena samaggakammaṃ idaṃ bhikkhave kammaṃ adhammattā kuppaṃ aṭṭhānārahaṃ na bhikkhave evarūpaṃ kammaṃ kātabbaṃ na ca mayā evarūpaṃ kammaṃ anuññātaṃ . tatra bhikkhave yadidaṃ dhammena vaggakammaṃ idaṃ bhikkhave kammaṃ vaggattā kuppaṃ aṭṭhānārahaṃ na bhikkhave evarūpaṃ kammaṃ kātabbaṃ na ca mayā evarūpaṃ kammaṃ anuññātaṃ . tatra bhikkhave yadidaṃ dhammena samaggakammaṃ idaṃ bhikkhave kammaṃ dhammattā samaggattā akuppaṃ ṭhānārahaṃ evarūpaṃ bhikkhave kammaṃ kātabbaṃ evarūpañca mayā kammaṃ anuññātaṃ . tasmātiha bhikkhave evarūpaṃ kammaṃ karissāma yadidaṃ dhammena samagganti @Footnote: 1 Po. samaggakammanti. 2 Sī. Po. Yu. yamidaṃ.

--------------------------------------------------------------------------------------------- page253.

Evañhi vo bhikkhave sikkhitabbanti. [178] Tena kho pana samayena chabbaggiyā bhikkhū evarūpāni kammāni karonti adhammena vaggakammaṃ karonti adhammena samaggakammaṃ karonti dhammena vaggakammaṃ karonti dhammapaṭirūpakena vaggakammaṃ karonti dhammapaṭirūpakena samaggakammaṃ karonti ñattivipannaṃpi kammaṃ karonti anussāvanasampannaṃ anussāvanavipannaṃpi kammaṃ karonti ñattisampannaṃ ñattivipannaṃpi anussāvanavipannaṃpi kammaṃ karonti aññatrāpi dhammā kammaṃ karonti aññatrāpi vinayā kammaṃ karonti aññatrāpi satthu sāsanā kammaṃ karonti paṭikuṭṭhakataṃpi kammaṃ karonti adhammikaṃ kuppaṃ aṭṭhānārahaṃ. {178.1} Ye te bhikkhū appicchā .pe. Te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhū evarūpāni kammāni karissanti adhammena vaggakammaṃ karissanti .pe. paṭikuṭṭhakataṃpi kammaṃ karissanti adhammikaṃ kuppaṃ aṭṭhānārahanti . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ . saccaṃ kira bhikkhave chabbaggiyā bhikkhū evarūpāni kammāni karonti adhammena vaggakammaṃ karonti .pe. Paṭikuṭṭhakataṃpi kammaṃ karonti adhammikaṃ kuppaṃ aṭṭhānārahanti . Saccaṃ bhagavāti . vigarahi buddho bhagavā .pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi. [179] Adhammena ce bhikkhave vaggakammaṃ akammaṃ na ca

--------------------------------------------------------------------------------------------- page254.

Karaṇīyaṃ . adhammena ce bhikkhave samaggakammaṃ akammaṃ na ca karaṇīyaṃ. Dhammena ce bhikkhave vaggakammaṃ akammaṃ na ca karaṇīyaṃ. Dhammapaṭirūpakena ce bhikkhave vaggakammaṃ akammaṃ na ca karaṇīyaṃ . dhammapaṭirūpakena ce bhikkhave samaggakammaṃ akammaṃ na ca karaṇīyaṃ . ñattivipannañce bhikkhave kammaṃ anusāvanasampannaṃ akammaṃ na ca karaṇīyaṃ . Anusāvanavipannañce bhikkhave kammaṃ ñattisampannaṃ akammaṃ na ca karaṇīyaṃ . ñattivipannañce bhikkhave kammaṃ anussāvanavipannaṃ akammaṃ na ca karaṇīyaṃ . aññatrāpi bhikkhave dhammā kammaṃ akammaṃ na ca karaṇīyaṃ . aññatrāpi bhikkhave 1- vinayā kammaṃ akammaṃ na ca karaṇīyaṃ . aññatrāpi bhikkhave satthu sāsanā kammaṃ akammaṃ na ca karaṇīyaṃ . paṭikuṭṭhakataṃ ce bhikkhave kammaṃ adhammikaṃ kuppaṃ aṭṭhānārahaṃ akammaṃ na ca karaṇīyaṃ. [180] Chayimāni bhikkhave kammāni adhammakammaṃ vaggakammaṃ samaggakammaṃ dhammapaṭirūpakena vaggakammaṃ dhammapaṭirūpakena samaggakammaṃ dhammena samaggakammaṃ. [181] Katamañca bhikkhave adhammakammaṃ . ñattidutiye ce bhikkhave kamme ekāya ñattiyā kammaṃ karoti na ca kammavācaṃ anussāveti adhammakammaṃ . ñattidutiye ce bhikkhave kamme dvīhi ñattīhi kammaṃ karoti na ca kammavācaṃ anussāveti adhammakammaṃ . ñattidutiye ce bhikkhave kamme ekāya kammavācāya kammaṃ karoti na ca ñattiṃ @Footnote: 1 Ma. Yu. ayaṃ pāṭho na dissati.

--------------------------------------------------------------------------------------------- page255.

Ṭhapeti adhammakammaṃ . ñattidutiye ce bhikkhave kamme dvīhi kammavācāhi kammaṃ karoti na ca ñattiṃ ṭhapeti adhammakammaṃ . Ñatticatutthe ce bhikkhave kamme ekāya ñattiyā kammaṃ karoti na ca kammavācaṃ anussāveti adhammakammaṃ . ñatticatutthe ce bhikkhave kamme dvīhi ñattīhi tīhi ñattīhi catūhi ñattīhi kammaṃ karoti na ca kammavācaṃ anussāveti adhammakammaṃ . ñatticatutthe ce bhikkhave kamme ekāya kammavācāya kammaṃ karoti na ca ñattiṃ ṭhapeti adhammakammaṃ . ñatticatutthe ce bhikkhave kamme dvīhi kammavācāhi tīhi kammavācāhi catūhi kammavācāhi kammaṃ karoti na ca ñattiṃ ṭhapeti adhammakammaṃ . idaṃ vuccati bhikkhave adhammakammaṃ. [182] Katamañca bhikkhave vaggakammaṃ . ñattidutiye ce bhikkhave kamme yāvatikā bhikkhū kammappattā te anāgatā honti chandārahānaṃ chando anāhaṭo hoti sammukhībhūtā paṭikkosanti vaggakammaṃ . ñattidutiye ce bhikkhave kamme yāvatikā bhikkhū kammappattā te āgatā honti chandārahānaṃ chando anāhaṭo hoti sammukhībhūtā paṭikkosanti vaggakammaṃ . ñattidutiye ce bhikkhave kamme yāvatikā bhikkhū kammappattā te āgatā honti chandārahānaṃ chando āhaṭo hoti sammukhībhūtā paṭikkosanti vaggakammaṃ . ñatticatutthe ce bhikkhave kamme yāvatikā bhikkhū

--------------------------------------------------------------------------------------------- page256.

Kammappattā te anāgatā honti chandārahānaṃ chando anāhaṭo hoti sammukhībhūtā paṭikkosanti vaggakammaṃ . ñatticatutthe ce bhikkhave kamme yāvatikā bhikkhū kammappattā te āgatā honti chandārahānaṃ chando anāhaṭo hoti sammukhībhūtā paṭikkosanti vaggakammaṃ . ñatticatutthe ce bhikkhave kamme yāvatikā bhikkhū kammappattā te āgatā honti chandārahānaṃ chando āhaṭo hoti sammukhībhūtā paṭikkosanti vaggakammaṃ . Idaṃ vuccati bhikkhave vaggakammaṃ. [183] Katamañca bhikkhave samaggakammaṃ . ñattidutiye ce bhikkhave kamme yāvatikā bhikkhū kammappattā te āgatā honti chandārahānaṃ chando āhaṭo hoti sammukhībhūtā nappaṭikkosanti samaggakammaṃ . ñatticatutthe ce bhikkhave kamme yāvatikā bhikkhū kammappattā te āgatā honti chandārahānaṃ chando āhaṭo hoti sammukhībhūtā nappaṭikkosanti samaggakammaṃ . idaṃ vuccati bhikkhave samaggakammaṃ. [184] Katamañca bhikkhave dhammapaṭirūpakena vaggakammaṃ . Ñattidutiye ce bhikkhave kamme paṭhamaṃ kammavācaṃ anussāveti pacchā ñattiṃ ṭhapeti yāvatikā bhikkhū kammappattā te anāgatā honti chandārahānaṃ chando anāhaṭo hoti sammukhībhūtā paṭikkosanti dhammapaṭirūpakena vaggakammaṃ . ñattidutiye ce bhikkhave kamme paṭhamaṃ

--------------------------------------------------------------------------------------------- page257.

Kammavācaṃ anussāveti pacchā ñattiṃ ṭhapeti yāvatikā bhikkhū kammappattā te āgatā honti chandārahānaṃ chando anāhaṭo hoti sammukhībhūtā paṭikkosanti dhammapaṭirūpakena vaggakammaṃ . Ñattidutiye ce bhikkhave kamme paṭhamaṃ kammavācaṃ anussāveti pacchā ñattiṃ ṭhapeti yāvatikā bhikkhū kammappattā te āgatā honti chandārahānaṃ chando āhaṭo hoti sammukhībhūtā paṭikkosanti dhammapaṭirūpakena vaggakammaṃ . ñatticatutthe ce bhikkhave kamme paṭhamaṃ kammavācaṃ anussāveti pacchā ñattiṃ ṭhapeti yāvatikā bhikkhū kammappattā te anāgatā honti chandārahānaṃ chando anāhaṭo hoti sammukhībhūtā paṭikkosanti dhammapaṭirūpakena vaggakammaṃ . ñatticatutthe ce bhikkhave kamme paṭhamaṃ kammavācaṃ anussāveti pacchā ñattiṃ ṭhapeti yāvatikā bhikkhū kammappattā te āgatā honti chandārahānaṃ chando anāhaṭo hoti sammukhībhūtā paṭikkosanti dhammapaṭirūpakena vaggakammaṃ . ñatticatutthe ce bhikkhave kamme paṭhamaṃ kammavācaṃ anussāveti pacchā ñattiṃ ṭhapeti yāvatikā bhikkhū kammappattā te āgatā honti chandārahānaṃ chando āhaṭo hoti sammukhībhūtā paṭikkosanti dhammapaṭirūpakena vaggakammaṃ. Idaṃ vuccati bhikkhave dhammapaṭirūpakena vaggakammaṃ. [185] Katamañca bhikkhave dhammapaṭirūpakena samaggakammaṃ . Ñattidutiye ce bhikkhave kamme paṭhamaṃ kammavācaṃ anussāveti pacchā

--------------------------------------------------------------------------------------------- page258.

Ñattiṃ ṭhapeti yāvatikā bhikkhū kammappattā te āgatā honti chandārahānaṃ chando āhaṭo hoti sammukhībhūtā nappaṭikkosanti dhammapaṭirūpakena samaggakammaṃ . ñatticatutthe ce bhikkhave kamme paṭhamaṃ kammavācaṃ anussāveti pacchā ñattiṃ ṭhapeti yāvatikā bhikkhū kammappattā te āgatā honti chandārahānaṃ chando āhaṭo hoti sammukhībhūtā nappaṭikkosanti dhammapaṭirūpakena samaggakammaṃ. Idaṃ vuccati bhikkhave dhammapaṭirūpakena samaggakammaṃ. [186] Katamañca bhikkhave dhammena samaggakammaṃ . ñattidutiye ce bhikkhave kamme paṭhamaṃ ñattiṃ ṭhapeti pacchā ekāya kammavācāya kammaṃ karoti yāvatikā bhikkhū kammappattā te āgatā honti chandārahānaṃ chando āhaṭo hoti sammukhībhūtā nappaṭikkosanti dhammena samaggakammaṃ . ñatticatutthe ce bhikkhave kamme paṭhamaṃ ñattiṃ ṭhapeti pacchā tīhi kammavācāhi kammaṃ karoti yāvatikā bhikkhū kammappattā te āgatā honti chandārahānaṃ chando āhaṭo hoti sammukhībhūtā nappaṭikkosanti . dhammena samaggakammaṃ. Idaṃ vuccati bhikkhave dhammena samaggakammaṃ.


             The Pali Tipitaka in Roman Character Volume 5 page 244-258. https://84000.org/tipitaka/read/roman_read.php?B=5&A=5054&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=5&A=5054&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=174&items=13              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=5&siri=50              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=5&i=174              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=5395              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=5395              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]