ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)

     [15]   Tena   kho  pana  samayena  chabbaggiyā  bhikkhū  uccāsayana-
mahāsayanāni   dhārenti   seyyathīdaṃ   āsandiṃ   pallaṅkaṃ  goṇakaṃ  cittakaṃ
paṭikaṃ   paṭilikaṃ   tūlikaṃ   vikatikaṃ  uddhalomiṃ  ekantalomiṃ  kaṭissaṃ  koseyyaṃ
kuttakaṃ    hatthattharaṃ    assattharaṃ    rathattharaṃ    ajinappaveṇiṃ   kaddalimiga-
pavarapaccatharaṇaṃ     sauttaracchadaṃ     ubhatolohitakūpadhānaṃ    .    manussā
vihāracārikaṃ   āhiṇḍantā   passitvā   ujjhāyanti   khīyanti   vipācenti
seyyathāpi  gihī  kāmabhoginoti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  na
bhikkhave    uccāsayanamahāsayanāni    dhāretabbāni    seyyathīdaṃ   āsandi
pallaṅko    goṇako    cittako    paṭikā   paṭalikā   tūlikā   vikatikā
uddhalomī   ekantalomī   kaṭissaṃ   koseyyaṃ  kuttakaṃ  hatthattharaṃ  assattharaṃ
rathattharaṃ      ajinappaveṇi      kaddalimigapavarapaccattharaṇaṃ      sauttaracchadaṃ
ubhatolohitakūpadhānaṃ yo dhāreyya āpatti dukkaṭassāti.

--------------------------------------------------------------------------------------------- page26.

[16] Tena kho pana samayena chabbaggiyā bhikkhū bhagavatā uccāsayanamahāsayanāni paṭikkhittānīti mahācammāni dhārenti sīhacammaṃ byagghacammaṃ dīpicammaṃ . tāni mañcappamāṇenapi chinnāni honti pīṭhappamāṇenapi chinnāni honti antopi mañce paññattāni honti bahipi mañce paññattāni honti antopi pīṭhe paññattāni honti bahipi pīṭhe paññattāni honti . manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khīyanti vipācenti seyyathāpi gihī kāmabhoginoti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave mahācammāni dhāretabbāni sīhacammaṃ byagghacammaṃ dīpicammaṃ yo dhāreyya āpatti dukkaṭassāti. [17] Tena kho pana samayena chabbaggiyā bhikkhū bhagavatā mahācammāni paṭikkhittānīti gocammāni dhārenti . tāni mañcappamāṇenapi chinnāni honti pīṭhappamāṇenapi chinnāni honti antopi mañce paññattāni honti bahipi mañce paññattāni honti antopi pīṭhe paññattāni honti bahipi pīṭhe paññattāni honti . Aññataropi pāpabhikkhu aññatarassa pāpupāsakassa kulupako hoti . athakho so pāpabhikkhu pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena tassa pāpupāsakassa nivesanaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . athakho so pāpupāsako yena pāpabhikkhu tenupasaṅkami upasaṅkamitvā taṃ pāpabhikkhuṃ

--------------------------------------------------------------------------------------------- page27.

Abhivādetvā ekamantaṃ nisīdi. {17.1} Tena kho pana samayena tassa pāpupāsakassa vacchako hoti taruṇo abhirūpo dassanīyo pāsādiko citro 1- seyyathāpi dīpicchāpo . athakho so pāpabhikkhu taṃ vacchakaṃ sakkaccaṃ upanijjhāyati. Athakho so pāpupāsako taṃ pāpabhikkhuṃ etadavoca kissa bhante ayyo imaṃ vacchakaṃ sakkaccaṃ upanijjhāyatīti . attho me āvuso imassa vacchakassa cammenāti. {17.2} Athakho so pāpupāsako taṃ vacchakaṃ vadhitvā cammaṃ vidhūnitvā tassa pāpabhikkhuno adāsi 2- . athakho so pāpabhikkhu taṃ cammaṃ saṅghāṭiyā paṭicchādetvā agamāsi . athakho sā gāvī vacchagiddhinī taṃ pāpabhikkhuṃ piṭṭhito piṭṭhito anubandhi . bhikkhū evamāhaṃsu kissa tyāyaṃ āvuso gāvī piṭṭhito piṭṭhito anubaddhāti . ahaṃpi kho āvuso na jānāmi kena myāyaṃ gāvī piṭṭhito piṭṭhito anubaddhāti. Tena kho pana samayena tassa pāpabhikkhuno saṅghāṭi lohitena makkhitā hoti. Bhikkhū evamāhaṃsu ayaṃ pana te āvuso saṅghāṭi kiṃ katāti. {17.3} Athakho so pāpabhikkhu bhikkhūnaṃ etamatthaṃ ārocesi . Kiṃ pana tvaṃ āvuso pāṇātipāte samādapesīti . evaṃ āvusoti. Ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhu pāṇātipāte samādapessati nanu bhagavatā anekapariyāyena pāṇātipāto garahito pāṇātipātā veramaṇī pasatthāti. Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. @Footnote: 1 Po. vicitto. 2 Ma. Yu. pādāsi.

--------------------------------------------------------------------------------------------- page28.

[18] Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā taṃ pāpabhikkhuṃ paṭipucchi saccaṃ kira tvaṃ bhikkhu pāṇātipāte samādapesīti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tvaṃ moghapurisa pāṇātipāte samādapessasi nanu mayā moghapurisa anekapariyāyena pāṇātipāto garahito pāṇātipātā veramaṇī pasatthā netaṃ moghapurisa appasannānaṃ vā pasādāya .pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi na bhikkhave pāṇātipāte samādapetabbaṃ yo samādapeyya yathādhammo kāretabbo . na ca 1- bhikkhave gocammaṃ dhāretabbaṃ yo dhāreyya āpatti dukkaṭassa . na [2]- bhikkhave kiñci cammaṃ dhāretabbaṃ yo dhāreyya āpatti dukkaṭassāti. {18.1} Tena kho pana samayena manussānaṃ mañcaṃpi pīṭhaṃpi cammonaddhāni honti cammavinaddhāni . bhikkhū kukkuccāyantā nābhinisīdanti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave gihivikataṃ abhinisīdituṃ na tveva abhinipajjitunti . tena kho pana samayena vihārā cammabandhehi ogumphiyanti. Bhikkhū kukkuccāyantā nābhinisīdanti . bhagavato etamatthaṃ ārocesuṃ . Anujānāmi bhikkhave bandhanamattaṃ abhinisīditunti. [19] Tena kho pana samayena chabbaggiyā bhikkhū saupāhanā gāmaṃ pavisanti . manussā ujjhāyanti khīyanti vipācenti seyyathāpi gihī kāmabhoginoti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave @Footnote: 1 Po. Ma. Yu. casaddo natthi . 2 Ma. Yu. ca.

--------------------------------------------------------------------------------------------- page29.

Saupāhanena gāmo pavisitabbo yo paviseyya āpatti dukkaṭassāti . Tena kho pana samayena aññataro bhikkhu gilāno hoti na sakkoti vinā upāhanena 1- gāmaṃ pavisituṃ . bhagavato etamatthaṃ ārocesuṃ . Anujānāmi bhikkhave gilānena bhikkhunā saupāhanena gāmaṃ pavisitunti.


             The Pali Tipitaka in Roman Character Volume 5 page 25-29. https://84000.org/tipitaka/read/roman_read.php?B=5&A=517&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=5&A=517&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=15&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=5&siri=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=5&i=15              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=3779              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=3779              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]