ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)

     [218]  Idha  pana  bhikkhave  bhikkhu  bhaṇḍanakārako  hoti kalahakārako
vivādakārako   bhassakārako   saṅghe   adhikaraṇakārako   .   tatra   ce
bhikkhūnaṃ    evaṃ    hoti    ayaṃ   kho   āvuso   bhikkhu   bhaṇḍanakārako
kalahakārako    vivādakārako    bhassakārako    saṅghe    adhikaraṇakārako
handassa   mayaṃ   tajjanīyakammaṃ   karomāti   .   te   tassa  tajjanīyakammaṃ
karonti   adhammena   vaggā   .   tatraṭṭho   saṅgho  vivadati  adhammena
vaggakammaṃ    adhammena   samaggakammaṃ   [1]-   dhammapaṭirūpakena   vaggakammaṃ
dhammapaṭirūpakena    samaggakammaṃ    akataṃ    kammaṃ    dukkaṭaṃ    kammaṃ   puna
kātabbaṃ   kammanti   .   tatra   bhikkhave   ye   te  bhikkhū  evamāhaṃsu
@Footnote: 1 Po. Ma. Yu. dhammena vaggakammaṃ.
Adhammena    vaggakammanti    ye   ca   te   bhikkhū   evamāhaṃsu   akataṃ
kammaṃ    dukkaṭaṃ    kammaṃ   puna   kātabbaṃ   kammanti   .   ime   tattha
bhikkhū dhammavādino.
     [219]  Idha  pana  bhikkhave  bhikkhu  bhaṇḍanakārako  hoti kalahakārako
vivādakārako   bhassakārako   saṅghe   adhikaraṇakārako   .   tatra   ce
bhikkhūnaṃ    evaṃ    hoti    ayaṃ   kho   āvuso   bhikkhu   bhaṇḍanakārako
kalahakārako    vivādakārako    bhassakārako    saṅghe    adhikaraṇakārako
handassa   mayaṃ   tajjanīyakammaṃ   karomāti   .   te   tassa  tajjanīyakammaṃ
karonti   adhammena   samaggā   .   tatraṭṭho  saṅgho  vivadati  adhammena
vaggakammaṃ   adhammena   samaggakammaṃ   dhammena   vaggakammaṃ   dhammapaṭirūpakena
vaggakammaṃ     dhammapaṭirūpakena     samaggakammaṃ    akataṃ    kammaṃ    dukkaṭaṃ
kammaṃ  puna  kātabbaṃ  kammanti  .  tatra  bhikkhave  ye te bhikkhū evamāhaṃsu
adhammena   samaggakammanti   ye   ca  te  bhikkhū  evamāhaṃsu  akataṃ  kammaṃ
dukkaṭaṃ kammaṃ puna kātabbaṃ kammanti. Ime tattha bhikkhū dhammavādino.
     [220]  Idha  pana  bhikkhave  bhikkhu  bhaṇḍanakārako  hoti kalahakārako
vivādakārako   bhassakārako   saṅghe   adhikaraṇakārako   .   tatra   ce
bhikkhūnaṃ    evaṃ    hoti    ayaṃ   kho   āvuso   bhikkhu   bhaṇḍanakārako
kalahakārako    vivādakārako    bhassakārako    saṅghe    adhikaraṇakārako
handassa   mayaṃ   tajjanīyakammaṃ   karomāti   .   te   tassa  tajjanīyakammaṃ
Karonti   dhammena   vaggā   .   tatraṭṭho   saṅgho   vivadati  adhammena
vaggakammaṃ    dhammena   samaggakammaṃ   dhammena   vaggakammaṃ   dhammapaṭirūpakena
vaggakammaṃ     dhammapaṭirūpakena     samaggakammaṃ    akataṃ    kammaṃ    dukkaṭaṃ
kammaṃ   puna   kātabbaṃ   kammanti   .   tatra   bhikkhave  ye  te  bhikkhū
evamāhaṃsu   dhammena   vaggakammanti   ye   ca   te   bhikkhū  evamāhaṃsu
akataṃ   kammaṃ   dukkaṭaṃ   kammaṃ   puna   kātabbaṃ  kammanti  .  ime  tattha
bhikkhū dhammavādino.
     [221]  Idha  pana  bhikkhave  bhikkhu  bhaṇḍanakārako  hoti kalahakārako
vivādakārako   bhassakārako   saṅghe   adhikaraṇakārako   .   tatra   ce
bhikkhūnaṃ    evaṃ    hoti    ayaṃ   kho   āvuso   bhikkhu   bhaṇḍanakārako
kalahakārako    vivādakārako    bhassakārako    saṅghe    adhikaraṇakārako
handassa   mayaṃ   tajjanīyakammaṃ   karomāti   .   te   tassa  tajjanīyakammaṃ
karonti   dhammapaṭirūpakena  vaggā  .  tatraṭṭho  saṅgho  vivadati  adhammena
vaggakammaṃ   adhammena   samaggakammaṃ   dhammena   vaggakammaṃ   dhammapaṭirūpakena
vaggakammaṃ     dhammapaṭirūpakena     samaggakammaṃ    akataṃ    kammaṃ    dukkaṭaṃ
kammaṃ   puna   kātabbaṃ   kammanti   .   tatra   bhikkhave  ye  te  bhikkhū
evamāhaṃsu    dhammapaṭirūpakena    vaggakammanti    ye    ca   te   bhikkhū
evamāhaṃsu   akataṃ   kammaṃ   dukkaṭaṃ   kammaṃ   puna   kātabbaṃ  kammanti .
Ime tattha bhikkhū dhammavādino.
     [222]  Idha  pana  bhikkhave  bhikkhu  bhaṇḍanakārako  hoti kalahakārako
Vivādakārako   bhassakārako   saṅghe   adhikaraṇakārako   .   tatra   ce
bhikkhūnaṃ   evaṃ   hoti   ayaṃ   kho  āvuso  bhikkhu  bhaṇḍanakārako  [1]-
kalahakārako    vivādakārako    bhassakārako    saṅghe    adhikaraṇakārako
handassa   mayaṃ   tajjanīyakammaṃ   karomāti   .   te   tassa  tajjanīyakammaṃ
karonti    dhammapaṭirūpakena    samaggā   .   tatraṭṭho   saṅgho   vivadati
adhammena    vaggakammaṃ    adhammena    samaggakammaṃ    dhammena   vaggakammaṃ
dhammapaṭirūpakena     vaggakammaṃ     dhammapaṭirūpakena     samaggakammaṃ    akataṃ
kammaṃ   dukkaṭaṃ   kammaṃ   puna   kātabbaṃ   kammanti   .   tatra   bhikkhave
ye    te    bhikkhū   evamāhaṃsu   dhammapaṭirūpakena   samaggakammanti   ye
ca    te    bhikkhū    evamāhaṃsu   akataṃ   kammaṃ   dukkaṭaṃ   kammaṃ   puna
kātabbaṃ kammanti. Ime tattha bhikkhū dhammavādino.
     [223]   Idha   pana   bhikkhave   bhikkhu   bālo   hoti  abyatto
āpattibahulo     anapadāno     gihisaṃsaṭṭho     viharati    ananulomikehi
gihisaṃsaggehi  .  tatra  ce  bhikkhūnaṃ  evaṃ  hoti  ayaṃ  kho  āvuso bhikkhu
bālo    abyatto    āpattibahulo    anapadāno   gihisaṃsaṭṭho   viharati
ananulomikehi   gihisaṃsaggehi   handassa   mayaṃ   niyassakammaṃ   karomāti .
Te   tassa   niyassakammaṃ   karonti   adhammena  vaggā  .pe.  adhammena
samaggā  .  dhammena  vaggā  .  dhammapaṭirūpakena  vaggā. Dhammapaṭirūpakena
samaggā    .    tatraṭṭho    saṅgho    vivadati    adhammena   vaggakammaṃ
adhammena      samaggakammaṃ     dhammena     vaggakammaṃ     dhammapaṭirūpakena
@Footnote: 1 Ma. hoti.
Vaggakammaṃ     dhammapaṭirūpakena     samaggakammaṃ    akataṃ    kammaṃ    dukkaṭaṃ
kammaṃ   puna   kātabbaṃ   kammanti   .   tatra   bhikkhave  ye  te  bhikkhū
evamāhaṃsu    dhammapaṭirūpakena    samaggakammanti    ye   ca   te   bhikkhū
evamāhaṃsu   akataṃ   kammaṃ   dukkaṭaṃ   kammaṃ   puna   kātabbaṃ  kammanti .
Ime tattha bhikkhū dhammavādino. Ime pañca vārā saṅkhittā.
     [224]  Idha  pana  bhikkhave  bhikkhu  kuladūsako hoti pāpasamācāro.
Tatra   ce   bhikkhūnaṃ   evaṃ   hoti  ayaṃ  kho  āvuso  bhikkhu  kuladūsako
pāpasamācāro    handassa   mayaṃ   pabbājanīyakammaṃ   karomāti   .   te
tassa   pabbājanīyakammaṃ   karonti   adhammena   vaggā   .pe.  adhammena
samaggā  .  dhammena  vaggā  .  dhammapaṭirūpakena  vaggā. Dhammapaṭirūpakena
samaggā    .    tatraṭṭho    saṅgho    vivadati    adhammena   vaggakammaṃ
adhammena      samaggakammaṃ     dhammena     vaggakammaṃ     dhammapaṭirūpakena
vaggakammaṃ     dhammapaṭirūpakena     samaggakammaṃ    akataṃ    kammaṃ    dukkaṭaṃ
kammaṃ   puna   kātabbaṃ   kammanti   .   tatra   bhikkhave  ye  te  bhikkhū
evamāhaṃsu    dhammapaṭirūpakena    samaggakammanti    ye   ca   te   bhikkhū
evamāhaṃsu   akataṃ   kammaṃ   dukkaṭaṃ   kammaṃ   puna   kātabbaṃ  kammanti .
Ime tattha bhikkhū dhammavādino. Ime pañca vārā saṅkhittā.
     [225]   Idha   pana  bhikkhave  bhikkhu  gihī  akkosati  paribhāsati .
Tatra   ce   bhikkhūnaṃ   evaṃ   hoti   ayaṃ   kho   āvuso   bhikkhu  gihī
akkosati    paribhāsati   handassa   mayaṃ   paṭisāraṇīyakammaṃ   karomāti  .
Te    tassa    paṭisāraṇīyakammaṃ    karonti   adhammena   vaggā   .pe.
Adhammena   samaggā   .  dhammena  vaggā  .  dhammapaṭirūpakena  vaggā .
Dhammapaṭirūpakena    samaggā   .   tatraṭṭho   saṅgho   vivadati   adhammena
vaggakammaṃ   adhammena   samaggakammaṃ   dhammena   vaggakammaṃ   dhammapaṭirūpakena
vaggakammaṃ     dhammapaṭirūpakena     samaggakammaṃ    akataṃ    kammaṃ    dukkaṭaṃ
kammaṃ   puna   kātabbaṃ   kammanti   .   tatra   bhikkhave  ye  te  bhikkhū
evamāhaṃsu    dhammapaṭirūpakena    samaggakammanti    ye   ca   te   bhikkhū
evamāhaṃsu   akataṃ   kammaṃ   dukkaṭaṃ   kammaṃ   puna   kātabbaṃ  kammanti .
Ime tattha bhikkhū dhammavādino. Ime pañca vārā saṅkhittā.
     [226]  Idha  pana  bhikkhave  bhikkhu  āpattiṃ  āpajjitvā  na icchati
āpattiṃ   passituṃ   .   tatra   ce   bhikkhūnaṃ   evaṃ   hoti   ayaṃ  kho
āvuso   bhikkhu   āpattiṃ   āpajjitvā   na   icchati   āpattiṃ  passituṃ
handassa   mayaṃ   āpattiyā   adassane   ukkhepanīyakammaṃ   karomāti  .
Te   tassa   āpattiyā   adassane   ukkhepanīyakammaṃ  karonti  adhammena
vaggā  .pe.  dhammena  1-  samaggā . Dhammena vaggā. Dhammapaṭirūpakena
vaggā   .   dhammapaṭirūpakena   samaggā   .   tatraṭṭho   saṅgho  vivadati
adhammena    vaggakammaṃ    adhammena    samaggakammaṃ    dhammena   vaggakammaṃ
dhammapaṭirūpakena     vaggakammaṃ     dhammapaṭirūpakena     samaggakammaṃ    akataṃ
kammaṃ   dukkaṭaṃ   kammaṃ   puna   kātabbaṃ   kammanti   .   tatra   bhikkhave
@Footnote: 1 Po. Ma. adhammena.
Ye    te    bhikkhū   evamāhaṃsu   dhammapaṭirūpakena   samaggakammanti   ye
ca    te    bhikkhū    evamāhaṃsu   akataṃ   kammaṃ   dukkaṭaṃ   kammaṃ   puna
kātabbaṃ   kammanti   .   ime   tattha   bhikkhū   dhammavādino   .  ime
pañca vārā saṅkhittā.
     {226.1}   Idha   pana   bhikkhave  bhikkhu  āpattiṃ  āpajjitvā  na
icchati   āpattiṃ  paṭikātuṃ  .  tatra  ce  bhikkhūnaṃ  evaṃ  hoti  ayaṃ  kho
āvuso   bhikkhu   āpattiṃ   āpajjitvā   na   icchati  āpattiṃ  paṭikātuṃ
handassa   mayaṃ   āpattiyā   appaṭikamme   ukkhepanīyakammaṃ  karomāti .
Te    tassa    āpattiyā    appaṭikamme    ukkhepanīyakammaṃ    karonti
adhammena   vaggā   .pe.   adhammena  samaggā  .  dhammena  vaggā .
Dhammapaṭirūpakena   vaggā   .   dhammapaṭirūpakena   samaggā   .   tatraṭṭho
saṅgho     vivadati     adhammena    vaggakammaṃ    adhammena    samaggakammaṃ
dhammena     vaggakammaṃ     dhammapaṭirūpakena    vaggakammaṃ    dhammapaṭirūpakena
samaggakammaṃ   akataṃ   kammaṃ   dukkaṭaṃ   kammaṃ   puna   kātabbaṃ  kammanti .
Tatra  bhikkhave  ye  te  bhikkhū  evamāhaṃsu  dhammapaṭirūpakena  samaggakammanti
ye  ca  te  bhikkhū  evamāhaṃsu  akataṃ  kammaṃ  dukkaṭaṃ  kammaṃ  puna  kātabbaṃ
kammanti. Ime tattha bhikkhū dhammavādino. Ime pañca vārā saṅkhittā.
     {226.2} Idha pana bhikkhave bhikkhu na icchati pāpikaṃ diṭṭhiṃ paṭinissajjituṃ.
Tatra   ce   bhikkhūnaṃ   evaṃ  hoti  ayaṃ  kho  āvuso  bhikkhu  na  icchati
pāpikaṃ    diṭṭhiṃ    paṭinissajjituṃ    handassa    mayaṃ   pāpikāya   diṭṭhiyā
Appaṭinissagge   ukkhepanīyakammaṃ   karomāti   .   te   tassa  pāpikāya
diṭṭhiyā   appaṭinissagge   ukkhepanīyakammaṃ   karonti   adhammena   vaggā
.pe.   adhammena   samaggā   .   dhammena   vaggā  .  dhammapaṭirūpakena
vaggā   .   dhammapaṭirūpakena   samaggā   .   tatraṭṭho   saṅgho  vivadati
adhammena    vaggakammaṃ    adhammena    samaggakammaṃ    dhammena   vaggakammaṃ
dhammapaṭirūpakena     vaggakammaṃ     dhammapaṭirūpakena     samaggakammaṃ    akataṃ
kammaṃ   dukkaṭaṃ   kammaṃ   puna   kātabbaṃ   kammanti   .   tatra   bhikkhave
ye    te    bhikkhū   evamāhaṃsu   dhammapaṭirūpakena   samaggakammanti   ye
ca    te    bhikkhū    evamāhaṃsu   akataṃ   kammaṃ   dukkaṭaṃ   kammaṃ   puna
kātabbaṃ   kammanti   .   ime   tattha   bhikkhū   dhammavādino   .  ime
pañca vārā saṅkhittā.
     [227]   Idha   pana   bhikkhave   bhikkhu   saṅghena  tajjanīyakammakato
sammā    vattati   lomaṃ   pāteti   netthāraṃ   vattati   tajjanīyakammassa
paṭippassaddhiṃ   yācati   .   tatra   ce   bhikkhūnaṃ  evaṃ  hoti  ayaṃ  kho
āvuso    bhikkhu    saṅghena   tajjanīyakammakato   sammā   vattati   lomaṃ
pāteti    netthāraṃ    vattati    tajjanīyakammassa   paṭippassaddhiṃ   yācati
handassa    mayaṃ    tajjanīyakammaṃ    paṭippassambhemāti    .   te   tassa
tajjanīyakammaṃ   paṭippassambhenti   adhammena   vaggā  .  tatraṭṭho  saṅgho
vivadati     adhammena    vaggakammaṃ    adhammena    samaggakammaṃ    dhammena
vaggakammaṃ    dhammapaṭirūpakena    vaggakammaṃ    dhammapaṭirūpakena    samaggakammaṃ
Akataṃ    kammaṃ    dukkaṭaṃ   kammaṃ   puna   kātabbaṃ   kammanti   .   tatra
bhikkhave   ye   te   bhikkhū  evamāhaṃsu  adhammena  vaggakammanti  ye  ca
te   bhikkhū   evamāhaṃsu   akataṃ   kammaṃ   dukkaṭaṃ   kammaṃ   puna  kātabbaṃ
kammanti. Ime tattha bhikkhū dhammavādino.
     [228]   Idha   pana   bhikkhave   bhikkhu   saṅghena  tajjanīyakammakato
sammā    vattati   lomaṃ   pāteti   netthāraṃ   vattati   tajjanīyakammassa
paṭippassaddhiṃ   yācati   .   tatra   ce   bhikkhūnaṃ  evaṃ  hoti  ayaṃ  kho
āvuso   bhikkhu  saṅghena  tajjanīyakammakato  sammā  vattati  lomaṃ  pāteti
netthāraṃ    vattati    tajjanīyakammassa    paṭippassaddhiṃ   yācati   handassa
mayaṃ    tajjanīyakammaṃ   paṭippassambhemāti   .   te   tassa   tajjanīyakammaṃ
paṭippassambhenti   adhammena   samaggā   .   tatraṭṭho   saṅgho   vivadati
adhammena    vaggakammaṃ    adhammena    samaggakammaṃ    dhammena   vaggakammaṃ
dhammapaṭirūpakena     vaggakammaṃ     dhammapaṭirūpakena     samaggakammaṃ    akataṃ
kammaṃ   dukkaṭaṃ   kammaṃ   puna   kātabbaṃ   kammanti   .   tatra   bhikkhave
ye   te   bhikkhū   evamāhaṃsu   adhammena   samaggakammanti  ye  ca  te
bhikkhū    evamāhaṃsu    akataṃ    kammaṃ    dukkaṭaṃ   kammaṃ   puna   kātabbaṃ
kammanti. Ime tattha bhikkhū dhammavādino.
     [229]   Idha   pana   bhikkhave   bhikkhu   saṅghena  tajjanīyakammakato
sammā    vattati   lomaṃ   pāteti   netthāraṃ   vattati   tajjanīyakammassa
paṭippassaddhiṃ   yācati   .   tatra   ce   bhikkhūnaṃ  evaṃ  hoti  ayaṃ  kho
Āvuso    bhikkhu    saṅghena   tajjanīyakammakato   sammā   vattati   lomaṃ
pāteti    netthāraṃ    vattati    tajjanīyakammassa   paṭippassaddhiṃ   yācati
handassa    mayaṃ    tajjanīyakammaṃ    paṭippassambhemāti    .   te   tassa
tajjanīyakammaṃ   paṭippassambhenti   dhammena   vaggā   .  tatraṭṭho  saṅgho
vivadati     adhammena    vaggakammaṃ    adhammena    samaggakammaṃ    dhammena
vaggakammaṃ   dhammapaṭirūpakena   vaggakammaṃ   dhammapaṭirūpakena   1-  samaggakammaṃ
akataṃ    kammaṃ    dukkaṭaṃ   kammaṃ   puna   kātabbaṃ   kammanti   .   tatra
bhikkhave   ye   te   bhikkhū   evamāhaṃsu   adhammena   1-  vaggakammanti
ye    ca    te    bhikkhū   evamāhaṃsu   akataṃ   kammaṃ   dukkaṭaṃ   kammaṃ
puna kātabbaṃ kammanti. Ime tattha bhikkhū dhammavādino.
     [230]   Idha   pana   bhikkhave   bhikkhu   saṅghena  tajjanīyakammakato
sammā    vattati   lomaṃ   pāteti   netthāraṃ   vattati   tajjanīyakammassa
paṭippassaddhiṃ   yācati   .   tatra   ce   bhikkhūnaṃ  evaṃ  hoti  ayaṃ  kho
āvuso    bhikkhu    saṅghena   tajjanīyakammakato   sammā   vattati   lomaṃ
pāteti    netthāraṃ    vattati    tajjanīyakammassa   paṭippassaddhiṃ   yācati
handassa  mayaṃ  tajjanīyakammaṃ  paṭippassambhemāti  .  te  tassa  tajjanīyakammaṃ
paṭippassambhenti    dhammapaṭirūpakena    vaggā    .    tatraṭṭho   saṅgho
vivadati     adhammena    vaggakammaṃ    adhammena    samaggakammaṃ    dhammena
vaggakammaṃ    dhammapaṭirūpakena    vaggakammaṃ    dhammapaṭirūpakena    samaggakammaṃ
akataṃ     kammaṃ    dukkaṭaṃ    kammaṃ    puna    kātabbaṃ    kammanti   .
@Footnote: 1 Po. Ma. dhammena.
Tatra    bhikkhave    ye    te    bhikkhū    evamāhaṃsu   dhammapaṭirūpakena
vaggakammanti   ye   ca   te   bhikkhū   evamāhaṃsu   akataṃ  kammaṃ  dukkaṭaṃ
kammaṃ puna kātabbaṃ kammanti. Ime tattha bhikkhū dhammavādino.
     [231]  Idha  pana  bhikkhave  bhikkhu  saṅghena  tajjanīyakammakato sammā
vattati   lomaṃ   pāteti   netthāraṃ  vattati  tajjanīyakammassa  paṭippassaddhiṃ
yācati   .   tatra   ce  bhikkhūnaṃ  evaṃ  hoti  ayaṃ  kho  āvuso  bhikkhu
saṅghena   tajjanīyakammakato   sammā   vattati   lomaṃ   pāteti  netthāraṃ
vattati     tajjanīyakammassa     paṭippassaddhiṃ    yācati    handassa    mayaṃ
tajjanīyakammaṃ     paṭippassambhemāti    .    te    tassa    tajjanīyakammaṃ
paṭippassambhenti   dhammapaṭirūpakena   samaggā  .  tatraṭṭho  saṅgho  vivadati
adhammena    vaggakammaṃ    adhammena    samaggakammaṃ    dhammena   vaggakammaṃ
dhammapaṭirūpakena     vaggakammaṃ     dhammapaṭirūpakena     samaggakammaṃ    akataṃ
kammaṃ   dukkaṭaṃ   kammaṃ   puna   kātabbaṃ   kammanti   .   tatra   bhikkhave
ye    te    bhikkhū   evamāhaṃsu   dhammapaṭirūpakena   samaggakammanti   ye
ca    te    bhikkhū    evamāhaṃsu   akataṃ   kammaṃ   dukkaṭaṃ   kammaṃ   puna
kātabbaṃ kammanti. Ime tattha bhikkhū dhammavādino.
     [232]  Idha  pana  bhikkhave  bhikkhu  saṅghena  niyassakammakato  sammā
vattati   lomaṃ   pāteti   netthāraṃ   vattati  niyassakammassa  paṭippassaddhiṃ
yācati   .   tatra   ce  bhikkhūnaṃ  evaṃ  hoti  ayaṃ  kho  āvuso  bhikkhu
saṅghena   niyassakammakato   sammā   vattati   lomaṃ   pāteti   netthāraṃ
Vattati   niyassakammassa   paṭippassaddhiṃ   yācati   handassa  mayaṃ  niyassakammaṃ
paṭippassambhemāti    .    te    tassa    niyassakammaṃ   paṭippassambhenti
adhammena   vaggā   .pe.   adhammena   samaggā   .   dhammena  vaggā
dhammapaṭirūpakena   vaggā   .   dhammapaṭirūpakena   samaggā   .   tatraṭṭho
saṅgho     vivadati     adhammena    vaggakammaṃ    adhammena    samaggakammaṃ
dhammena     vaggakammaṃ     dhammapaṭirūpakena    vaggakammaṃ    dhammapaṭirūpakena
samaggakammaṃ   akataṃ   kammaṃ   dukkaṭaṃ   kammaṃ   puna   kātabbaṃ  kammanti .
Tatra    bhikkhave    ye    te    bhikkhū    evamāhaṃsu   dhammapaṭirūpakena
samaggakammanti   ye   ca   te   bhikkhū   evamāhaṃsu  akataṃ  kammaṃ  dukkaṭaṃ
kammaṃ   puna   kātabbaṃ   kammanti  .  ime  tattha  bhikkhū  dhammavādino .
Ime 1- pañca vārā saṅkhittā.
     [233]   Idha   pana   bhikkhave  bhikkhu  saṅghena  pabbājanīyakammakato
sammā   vattati   lomaṃ   pāteti   netthāraṃ   vattati  pabbājanīyakammassa
paṭippassaddhiṃ   yācati   .   tatra   ce   bhikkhūnaṃ  evaṃ  hoti  ayaṃ  kho
āvuso   bhikkhu   saṅghena   pabbājanīyakammakato   sammā   vattati   lomaṃ
pāteti    netthāraṃ   vattati   pabbājanīyakammassa   paṭippassaddhiṃ   yācati
handassa    mayaṃ    pabbājanīyakammaṃ   paṭippassambhemāti   .   te   tassa
pabbājanīyakammaṃ   paṭippassambhenti   adhammena   vaggā   .pe.  adhammena
samaggā  .  dhammena  vaggā  .  dhammapaṭirūpakena  vaggā. Dhammapaṭirūpakena
samaggā    .    tatraṭṭho    saṅgho    vivadati    adhammena   vaggakammaṃ
@Footnote: 1 Ma. imepi.
Adhammena      samaggakammaṃ     dhammena     vaggakammaṃ     dhammapaṭirūpakena
vaggakammaṃ     dhammapaṭirūpakena     samaggakammaṃ    akataṃ    kammaṃ    dukkaṭaṃ
kammaṃ   puna   kātabbaṃ   kammanti   .   tatra   bhikkhave  ye  te  bhikkhū
evamāhaṃsu    dhammapaṭirūpakena    samaggakammanti    ye   ca   te   bhikkhū
evamāhaṃsu   akataṃ   kammaṃ   dukkaṭaṃ   kammaṃ   puna   kātabbaṃ  kammanti .
Ime tattha bhikkhū dhammavādino. Ime 1- pañca vārā saṅkhittā.
     [234]   Idha   pana   bhikkhave  bhikkhu  saṅghena  paṭisāraṇīyakammakato
sammā   vattati   lomaṃ   pāteti   netthāraṃ   vattati  paṭisāraṇīyakammassa
paṭippassaddhiṃ   yācati   .   tatra   ce   bhikkhūnaṃ  evaṃ  hoti  ayaṃ  kho
āvuso   bhikkhu   saṅghena   paṭisāraṇīyakammakato   sammā   vattati   lomaṃ
pāteti    netthāraṃ   vattati   paṭisāraṇīyakammassa   paṭippassaddhiṃ   yācati
handassa    mayaṃ    paṭisāraṇīyakammaṃ   paṭippassambhemāti   .   te   tassa
paṭisāraṇīyakammaṃ   paṭippassambhenti   adhammena   vaggā   .pe.  adhammena
samaggā  .  dhammena  vaggā  .  dhammapaṭirūpakena  vaggā. Dhammapaṭirūpakena
samaggā    .    tatraṭṭho    saṅgho    vivadati    adhammena   vaggakammaṃ
adhammena      samaggakammaṃ     dhammena     vaggakammaṃ     dhammapaṭirūpakena
vaggakammaṃ     dhammapaṭirūpakena     samaggakammaṃ    akataṃ    kammaṃ    dukkaṭaṃ
kammaṃ   puna   kātabbaṃ   kammanti   .   tatra   bhikkhave  ye  te  bhikkhū
evamāhaṃsu    dhammapaṭirūpakena    samaggakammanti    ye   ca   te   bhikkhū
evamāhaṃsu   akataṃ   kammaṃ   dukkaṭaṃ   kammaṃ   puna   kātabbaṃ  kammanti .
@Footnote: 1 Ma. imepi.
Ime tattha bhikkhū dhammavādino. Ime pañca vārā saṅkhittā.
     [235]   Idha  pana  bhikkhave  bhikkhu  saṅghena  āpattiyā  adassane
ukkhepanīyakammakato   sammā   vattati   lomaṃ   pāteti  netthāraṃ  vattati
āpattiyā    adassane    ukkhepanīyakammassa   paṭippassaddhiṃ   yācati  .
Tatra   ce   bhikkhūnaṃ   evaṃ   hoti   ayaṃ  kho  āvuso  bhikkhu  saṅghena
āpattiyā    adassane    ukkhepanīyakammakato    sammā   vattati   lomaṃ
pāteti   netthāraṃ   vattati   āpattiyā   adassane   ukkhepanīyakammassa
paṭippassaddhiṃ   yācati  handassa  mayaṃ  āpattiyā  adassane  ukkhepanīyakammaṃ
paṭippassambhemāti.
     {235.1}   Te   tassa   āpattiyā   adassane   ukkhepanīyakammaṃ
paṭippassambhenti   adhammena   vaggā   .pe.   adhammena   samaggā  .
Dhammena    vaggā    .   dhammapaṭirūpakena   vaggā   .   dhammapaṭirūpakena
samaggā    .    tatraṭṭho    saṅgho    vivadati    adhammena   vaggakammaṃ
adhammena      samaggakammaṃ     dhammena     vaggakammaṃ     dhammapaṭirūpakena
vaggakammaṃ     dhammapaṭirūpakena     samaggakammaṃ    akataṃ    kammaṃ    dukkaṭaṃ
kammaṃ   puna   kātabbaṃ   kammanti   .   tatra   bhikkhave  ye  te  bhikkhū
evamāhaṃsu    dhammapaṭirūpakena    samaggakammanti    ye   ca   te   bhikkhū
evamāhaṃsu   akataṃ   kammaṃ   dukkaṭaṃ   kammaṃ   puna   kātabbaṃ  kammanti .
Ime tattha bhikkhū dhammavādino. Ime pañca vārā saṅkhittā.
     {235.2}    Idha   pana   bhikkhave   bhikkhu   saṅghena   āpattiyā
appaṭikamme         ukkhepanīyakammakato         sammā        vattati
lomaṃ        pāteti        netthāraṃ       vattati       āpattiyā
Appaṭikamme ukkhepanīyakammassa paṭippassaddhiṃ
yācati   .   tatra   ce  bhikkhūnaṃ  evaṃ  hoti  ayaṃ  kho  āvuso  bhikkhu
saṅghena     āpattiyā     appaṭikamme    ukkhepanīyakammakato    sammā
vattati   lomaṃ   pāteti   netthāraṃ   vattati   āpattiyā   appaṭikamme
ukkhepanīyakammassa      paṭippassaddhiṃ      yācati      handassa     mayaṃ
āpattiyā appaṭikamme ukkhepanīyakammaṃ paṭippassambhemāti.
     {235.3}   Te   tassa   āpattiyā  appaṭikamme  ukkhepanīyakammaṃ
paṭippassambhenti   adhammena   vaggā   .pe.   adhammena   samaggā  .
Dhammena    vaggā    .   dhammapaṭirūpakena   vaggā   .   dhammapaṭirūpakena
samaggā    .    tatraṭṭho    saṅgho    vivadati    adhammena   vaggakammaṃ
adhammena      samaggakammaṃ     dhammena     vaggakammaṃ     dhammapaṭirūpakena
vaggakammaṃ     dhammapaṭirūpakena     samaggakammaṃ    akataṃ    kammaṃ    dukkaṭaṃ
kammaṃ   puna   kātabbaṃ   kammanti   .   tatra   bhikkhave  ye  te  bhikkhū
evamāhaṃsu    dhammapaṭirūpakena    samaggakammanti    ye   ca   te   bhikkhū
evamāhaṃsu   akataṃ   kammaṃ   dukkaṭaṃ   kammaṃ   puna   kātabbaṃ  kammanti .
Ime tattha bhikkhū dhammavādino. Ime pañca vārā saṅkhittā.
     [236]   Idha   pana   bhikkhave  bhikkhu  saṅghena  pāpikāya  diṭṭhiyā
appaṭinissagge    ukkhepanīyakammakato   sammā   vattati   lomaṃ   pāteti
netthāraṃ   vattati   pāpikāya  diṭṭhiyā  appaṭinissagge  ukkhepanīyakammassa
paṭippassaddhiṃ  yācati  .  tatra  ce  bhikkhūnaṃ  evaṃ  hoti  ayaṃ kho āvuso
bhikkhu   saṅghena   pāpikāya   diṭṭhiyā  appaṭinissagge  ukkhepanīyakammakato
Sammā    vattati    lomaṃ    pāteti    netthāraṃ    vattati   pāpikāya
diṭṭhiyā    appaṭinissagge    ukkhepanīyakammassa    paṭippassaddhiṃ    yācati
handassa    mayaṃ    pāpikāya   diṭṭhiyā   appaṭinissagge   ukkhepanīyakammaṃ
paṭippassambhemāti   .   te   tassa   pāpikāya  diṭṭhiyā  appaṭinissagge
ukkhepanīyakammaṃ   paṭippassambhenti   adhammena   vaggā   .pe.  adhammena
samaggā  .  dhammena  vaggā  .  dhammapaṭirūpakena  vaggā. Dhammapaṭirūpakena
samaggā    .    tatraṭṭho    saṅgho    vivadati    adhammena   vaggakammaṃ
adhammena      samaggakammaṃ     dhammena     vaggakammaṃ     dhammapaṭirūpakena
vaggakammaṃ     dhammapaṭirūpakena     samaggakammaṃ    akataṃ    kammaṃ    dukkaṭaṃ
kammaṃ   puna   kātabbaṃ   kammanti   .   tatra   bhikkhave  ye  te  bhikkhū
evamāhaṃsu    dhammapaṭirūpakena    samaggakammanti    ye   ca   te   bhikkhū
evamāhaṃsu   akataṃ   kammaṃ   dukkaṭaṃ   kammaṃ   puna   kātabbaṃ  kammanti .
Ime tattha bhikkhū dhammavādinoti 1- imepi pañca vārā saṅkhittā.
                 Campeyyakkhandhakaṃ navamaṃ 2-.
                Imamhi khandhake vatthūni chattiṃsa.
                  ------------------



             The Pali Tipitaka in Roman Character Volume 5 page 291-306. https://84000.org/tipitaka/read/roman_read.php?B=5&A=6036              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=5&A=6036              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=218&items=19              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=5&siri=56              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]