ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)

                        Tassuddānaṃ.
     [237] Campāyaṃ bhagavā āsi           vatthu vāsabhagāmake
        āgantukānaṃ ussukkaṃ               akāsi icchitabbake 3-
        pakataññunoti ñatvā               ussukkaṃ na karī tadā
@Footnote: 1 Ma. itisaddo na dissati. 2 Ma. campeyyakkhandhako navamo. 3 Po. icchitabbako.
        Ukkhitto na karotīti                  agamā 1- jinasantike.
        Adhammena vaggakammaṃ                  samaggaṃ adhammena ca
        dhammena vaggakammaṃ ca                 paṭirūpakena vaggikaṃ
        paṭirūpakena samaggaṃ                    eko ukkhipatekakaṃ
        eko ca dve sambahule               saṅghaṃ ukkhipatekato 2-
        duvepi sambahulāpi                    saṅgho saṅghaṃ ca ukkhipi
        sabbaññū pavaro sutvā              adhammanti paṭikkhipi.
        Ñattivipannaṃ yaṃ kammaṃ                 sampannaṃ anusāvanaṃ
        anussāvanavipannaṃ                     sampannaṃ ñattiyā ca yaṃ
        ubhayena vipannañca                   aññatra dhammameva ca
        vinayaṃ 3- satthu paṭikuṭṭhaṃ             kuppaṃ aṭṭhānarūpakaṃ 4-
        adhammavaggasamaggaṃ                    paṭirūpena ye duve 5-
        dhammeneva ca sāmaggiṃ                anuññāsi tathāgato.
        Catuvaggo pañcavaggo                dasavaggo ca vīsati
        atirekavīsativaggo 6-                saṅgho pañcavidho tathā.
        Ṭhapetvā upasampadaṃ                  yañca kammaṃ pavāraṇaṃ
        abbhānakammena saha                 catuvaggehi kammiko.
        Duve kamme ṭhapetvāna                majjhadesupasampadaṃ 7-
        abbhānaṃ pañcavaggiko               sabbakammesu kammiko.
        Abbhānekaṃ ṭhapetvāna               ye bhikkhū dasavaggikā.
@Footnote: 1 Ma. sāgamā. 2 Po. ukkhipasegakako. Ma. ukkhipatekako. 3 Yu. vinā.
@4 Ma. Yu. uṭṭhānārahikaṃ. 5 Ma. dhammapaṭirūpāni ye duve. Yu. paṭirūpāni ye duve.
@6 Ma. Yu. parovisativaggo ca. 7 Yu. majjhe desupasampadā.
        Sabbakammakaro saṅgho                vīso sabbattha kammiko.
        Bhikkhunī sikkhamānā ca                 sāmaṇero sāmaṇerikā 1-
        paccakkhātantimavatthū 2-            ukkhittāpattidassane
        appaṭikammadiṭṭhiyā                 paṇḍakatheyyasaṃvāsakaṃ 3-
        titthiyatiracchānagataṃ                   mātu pitu ca ghātakaṃ
        arahaṃ bhikkhunīdūsiṃ                        bhedakaṃ lohitupādakaṃ 4-
        byañjanaṃ nānāsaṃvāsaṃ 5-          nānāsīmāya iddhiyā
        yassa saṅgho kare kammaṃ               honti 6- te catuvīsati
        sambuddhena paṭikkhittā             na hete gaṇapūrakā
        pārivāsikacatuttho                    parivāsaṃ dadeyya vā
        mūlamānattamabbheyya 7-           akammaṃ na ca karaṇaṃ
        mūlaarahamānattaṃ                       abbhānārahameva ca
        akammakārakā 8- pañca            sambuddhena pakāsitā.
        Bhikkhunī sikkhamānā ca                 sāmaṇero sāmaṇerikā
        paccakkhantimaummattā              khittavedanadassane
        appaṭikammadiṭṭhiyā                 paṇḍakatheyyasaṃvāsakaṃ 9-
        titthiyatiracchānagataṃ                   mātā pitu ca ghātakaṃ
        arahaṃ bhikkhunīdūsiṃ                        bhedakaṃ lohitupādakaṃ
        ubhatobyañjanañceva                nānāsaṃvāsakaṃpica 10-
        nānāsīmāya ṭhitakaṃ 11-             vehāsaṃ yassa kamma ca
@Footnote: 1 Ma. sāmaṇerī. 2 Yu. paccakkhātantimavatthuṃ. 3. Po. paṇḍakaṃ theyyasaṃvāsakaṃ.
@Ma. paṇḍako theyyasaṃvāsakaṃ. 4 Ma. Yu. lohituppādaṃ. 5 Yu. nānāsaṃvāsako ceva.
@6 honte te. 7 Ma. Yu. mūlā. 8 Ma. Yu. na kammakārakā. 9 Ma. Yu. paṇḍakāpica
@byañjanā. 10 Ma. Yu. titthiyatiracchānagataṃ .pe. nānāsaṃvāsakaṃpicāti diyaḍḍhagāthā
@na dissati. 11 Ma. Yu. nānāsaṃvāsakā sīmā.
        Sattavīsānametesaṃ 1-                paṭikosaṃ na rūhati.
        Bhikkhussa pakatattassa                 rūhati paṭikosanā
        suddhassa dunnisārito                bālo hi sunisārito
        paṇḍako theyyasaṃvāso 2-          pakkanto tiracchānago 3-
        mātāpituarahanto 4-              dūsako saṅghabhedako
        lohituppādako ceva                 ubhatobyañjano ca yo
        ekādasannametesaṃ 5-              osāraṇaṃ na yujjati.
        Hatthapādā 6- tadubbhayaṃ           kaṇṇanāsā 7- tadubbhayaṃ 8-
        aṅgulīaḷakaṇḍaraṃ                      phaṇaṃ khujjo ca vāmano
        gaṇḍilakkhaṇakāsā 9- ca           likhitako ca sīpadī
        pāpaparisakāṇo 10- ca             kuṇi khañjo hatopi 11- ca
        iriyāpathadubbalo                     andho mūgo ca bādhiro 12-
        andhamūgandhabādhiro                    mūgabādhīrameva ca
        andhamūgabadhīro 13- ca               dvattiṃsete anūnakā
        tesaṃ osāraṇaṃ hoti                   sambuddhena pakāsitaṃ.
        Daṭṭhabbā paṭikātabbā            nissajjetā 14- na vijjati
        tassa ukkhepanā kammā             satta honti adhammikā
        āpannaṃ anuvattanti 15-         satta tepi adhammikā
        āpannaṃ anuvattanti 15-         satta kammā sudhammikā
        sammukhā paṭipucchā ca                paṭiññāya ca kārakā 16-
@Footnote: 1 Po. sattavīsonametesaṃ. Ma. Yu. aṭṭhārasannametesaṃ. 2 Yu. theyyasaṃvāsaṃ.
@3 Po. tiracchānako. Ma. Yu. tiracchānagato. 4 Ma. Yu. mātupituarahanta.
@5 Po. Yu. ekādasannaṃ etesaṃ. 6 Ma. hatthapādaṃ. 7 Ma. kaṇṇanāsā
@8 Yu. tadubbhayā. 9 Ma. Yu. lakkhaṇakasā. 10 Ma. pāpā-. 11 Po. hatenaca.
@12 Ma. Yu. badhiro. 13 Yu. andhabadhiramūgo. 14 Po. nissajjetvā.
@Yu. nissajjetaṃ. 15 Po. Ma. Yu. anuvattantaṃ. 16 Po. Ma. kāraṇā.
        Satiamūḷhapāpikā                    tajjanīniyasena ca
        pabbājanīyapaṭisārā 1-           ukkhepaparivāsa ca
        mūlamānattaabbhānā                tatheva upasampadā
        aññaṃ kareyya aññassa           soḷasete adhammikā
        tantaṃ kareyya tantassa               soḷasete sudhammikā
        paccāropeyya aññoññaṃ 2-    soḷasete adhammikā
        dve dve mūlā katā 3- tassa      tepi soḷasa dhammikā.
        Ekekamūlakaṃ cakkaṃ                      adhammanti jino bravi
        akāsi tajjanīyaṃ kammaṃ                saṅgho bhaṇḍanakārako
        adhammena vaggakammaṃ                  aññaṃ āvāsa gacchi so
        tatthādhammena samaggā              tassa tajjaniyaṃ karuṃ
        aññattha vaggadhammena              tassa tajjaniyaṃ karuṃ
        paṭirūpakena 4- vaggāpi              samaggāpi tathā karuṃ
        adhammena samaggā ca                 dhammena vaggameva ca
        paṭirūpakena vaggā ca                  samaggā ca ime padā
        ekekaṃ mūlakaṃ katvā                   cakkaṃ bandhe vicakkhaṇo.
        Bālāpyattassa niyassaṃ 5-        pabbāje kuladūsakaṃ
        paṭisāraṇīyaṃ kammaṃ                     kare akkosakassa ca
        adassanāpaṭikkamme                 yo ca diṭṭhiṃ na nissaje
        tesaṃ ukkhepanaṃ kammaṃ 6-              satthavāhena bhāsitaṃ
@Footnote: 1 Ma. Yu. pabbājanīya paṭisāro. 2 Po. aññamaññaṃ. Ma. aññaññaṃ.
@Yu. aññañño. 3 Po. dosa mūlā katā. Ma. Yu. dve dve tamūlakaṃ. 4 Ma. paṭirūpena.
@5 Yu. nissayaṃ. 6 Ma. Yu. ukkhepanīyakammaṃ.
        Upavinayakammānaṃ 1-                  pañño tajjaniyaṃ naye
        tesaṃyeva anulomaṃ                       sammā vattati yācati 2-
        passaddhiṃ tesaṃ kammānaṃ               heṭṭhā kammanayena ca
        tasmiṃ tasmiṃ hi 3- kammesu           tatraṭṭho ca vivādati 4-
        akataṃ dukkaṭañceva                    puna kātabbakanti ca
        kamme passaddhiyā cāpi             te bhikkhū dhammavādino
        vipattibyādhite disvā               kammappatte mahāmuni
        paṭippassaddhimakkhāsi                sallakattova osadhanti 5-.
                   ----------------
@Footnote: 1 Ma. upari-. Yu. ukkhepaniyakammānaṃ. 2 Ma. Yu. yācite. 3 Ma. Yu. tu. 4 Ma.
@Yu. vivadati. 5 idaṃ uddānaṃ Yu. Sī. potthakehi yebhuyyena visadisanti ñātabbaṃ.



             The Pali Tipitaka in Roman Character Volume 5 page 306-311. https://84000.org/tipitaka/read/roman_read.php?B=5&A=6348              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=5&A=6348              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=237&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=5&siri=57              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]