ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)

page38.

Bhesajjakkhandhakaṃ [25] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena bhikkhūnaṃ sāradikena ābādhena phuṭṭhānaṃ yāgupi pītā uggacchati bhattaṃpi bhuttaṃ uggacchati . te tena kisā honti lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā . addasā kho bhagavā te bhikkhū kise lūkhe dubbaṇṇe uppaṇḍuppaṇḍukajāte dhamanisanthatagatte disvāna āyasmantaṃ ānandaṃ āmantesi kinnu kho ānanda etarahi bhikkhū kisā lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattāti . etarahi bhante bhikkhūnaṃ sāradikena ābādhena phuṭṭhānaṃ yāgupi pītā uggacchati bhattaṃpi bhuttaṃ uggacchati te tena kisā [1]- lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattāti. {25.1} Athakho bhagavato rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi etarahi kho bhikkhūnaṃ sāradikena ābādhena phuṭṭhānaṃ yāgupi pītā uggacchati bhattaṃpi bhuttaṃ uggacchati te tena kisā lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā kinnu kho ahaṃ bhikkhūnaṃ bhesajjaṃ anujāneyyaṃ yaṃ bhesajjañceva assa bhesajjasammatañca lokassa āhāratthañca 2- phareyya na ca oḷāriko āhāro paññāyeyyāti . athakho @Footnote: 1 Ma. honti. 2 Yu. āhārattañca.

--------------------------------------------------------------------------------------------- page39.

Bhagavato etadahosi imāni kho pañca bhesajjāni seyyathīdaṃ sappi navanītaṃ telaṃ madhu phāṇitaṃ bhesajjāni ceva bhesajjasammatāni ca lokassa āhāratthañca pharanti na ca oḷāriko āhāro paññāyati yannūnāhaṃ bhikkhūnaṃ imāni pañca bhesajjāni anujāneyyaṃ kāle paṭiggahetvā kāle paribhuñjitunti. {25.2} Athakho bhagavā sāyaṇhasamaye paṭisallānā vuṭṭhito etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi idha mayhaṃ bhikkhave rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi etarahi kho bhikkhūnaṃ sāradikena ābādhena phuṭṭhānaṃ yāgupi pītā uggacchati bhattaṃpi bhuttaṃ uggacchati te tena kisā lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā kinnu kho ahaṃ bhikkhūnaṃ bhesajjaṃ anujāneyyaṃ yaṃ bhesajjañceva assa bhesajjasammatañca lokassa āhāratthañca phareyya na ca oḷāriko āhāro paññāyeyyāti tassa mayhaṃ bhikkhave etadahosi imāni kho pañca bhesajjāni seyyathīdaṃ sappi navanītaṃ telaṃ madhu phāṇitaṃ bhesajjāni ceva bhesajjasammatāni ca lokassa āhāratthañca pharanti na ca oḷāriko āhāro paññāyati yannūnāhaṃ bhikkhūnaṃ imāni pañca bhesajjāni anujāneyyaṃ kāle paṭiggahetvā kāle paribhuñjitunti . anujānāmi bhikkhave tāni pañca bhesajjāni kāle paṭiggahetvā kāle paribhuñjitunti.

--------------------------------------------------------------------------------------------- page40.

[26] Tena kho pana samayena bhikkhū tāni pañca bhesajjāni kāle paṭiggahetvā kāle paribhuñjanti . tesaṃ yānipi tāni pākatikāni lūkhāni bhojanāni tānipi nacchādenti pageva senesikāni 1- . te tena ceva sāradikena ābādhena phuṭṭhā iminā ca bhattācchādakena 2- tadubhayena bhiyyoso mattāya kisā honti lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā . addasā kho bhagavā te bhikkhū bhiyyoso mattāya kise lūkhe dubbaṇṇe uppaṇḍuppaṇḍukajāte dhamanisanthatagatte disvāna āyasmantaṃ ānandaṃ āmantesi kinnu kho ānanda etarahi bhikkhū bhiyyoso mattāya kisā lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattāti . etarahi bhante bhikkhū tāni pañca bhesajjāni kāle paṭiggahetvā kāle paribhuñjanti tesaṃ yānipi tāni pākatikāni lūkhāni bhojanāni tānipi nacchādenti pageva senesikāni te tena ceva sāradikena ābādhena phuṭṭhā iminā ca bhattācchādakena tadubhayena bhiyyoso mattāya kisā lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattāti . Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave tāni pañca bhesajjāni paṭiggahetvā kālepi vikālepi paribhuñjitunti. @Footnote: 1 Po. sineha-kāni. Ma. senesitāni. 2 Po. bhattacchādakena. Ma. Yu. @bhattācchandakena.


             The Pali Tipitaka in Roman Character Volume 5 page 38-40. https://84000.org/tipitaka/read/roman_read.php?B=5&A=777&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=5&A=777&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=25&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=5&siri=7              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=5&i=25              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=3866              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=3866              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]