ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)

page41.

[27] Tena kho pana samayena gilānānaṃ bhikkhūnaṃ vasehi bhesajjehi attho hoti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave vasāni bhesajjāni acchavasaṃ macchavasaṃ susukāvasaṃ 1- sūkaravasaṃ gadrabhavasaṃ kāle paṭiggahitaṃ kāle nipakkaṃ 2- kāle saṃsaṭṭhaṃ 3- telaparibhogena paribhuñjituṃ . vikāle ce bhikkhave paṭiggahitaṃ vikāle nipakkaṃ vikāle saṃsaṭṭhaṃ tañce paribhuñjeyya āpatti tiṇṇaṃ dukkaṭānaṃ . Kāle ce bhikkhave paṭiggahitaṃ vikāle nipakkaṃ vikāle saṃsaṭṭhaṃ tañce paribhuñjeyya āpatti dvinnaṃ dukkaṭānaṃ . kāle ce bhikkhave paṭiggahitaṃ kāle nipakkaṃ vikāle saṃsaṭṭhaṃ tañce paribhuñjeyya āpatti dukkaṭassa . kāle ce bhikkhave paṭiggahitaṃ kāle nipakkaṃ kāle saṃsaṭṭhaṃ tañce paribhuñjeyya anāpattīti. [28] Tena kho pana samayena gilānānaṃ bhikkhūnaṃ mūlehi bhesajjehi attho hoti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave mūlāni bhesajjāni haliddaṃ siṅgiveraṃ vacaṃ vacatthaṃ ativisaṃ kaṭukarohiṇiṃ usīraṃ bhaddamuttakaṃ yāni vā panaññānipi atthi mūlāni bhesajjāni neva khādanīye khādaniyatthaṃ 4- pharanti na bhojanīye bhojanīyatthaṃ 5- pharanti tāni paṭiggahetvā yāvajīvaṃ pariharituṃ sati paccaye paribhuñjituṃ asati paccaye paribhuñjantassa āpatti dukkaṭassāti . tena kho @Footnote: 1 Ma. susumārasaṃ. 2 Sī. nippakkaṃ. 3 Sī. Po. saṃsattaṃ. 4 Yu. khādanīyattaṃ. @5 Yu. bhojanīyattaṃ.

--------------------------------------------------------------------------------------------- page42.

Pana samayena gilānānaṃ bhikkhūnaṃ mūlehi bhesajjehi piṭṭhehi attho hoti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave nisadaṃ nisadapotanti 1-. [29] Tena kho pana samayena gilānānaṃ bhikkhūnaṃ kasāvehi bhesajjehi attho hoti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave kasāvāni bhesajjāni nimbakasāvaṃ kuṭajakasāvaṃ paṭolakasāvaṃ 2- paggavakasāvaṃ nattamālakasāvaṃ yāni vā panaññānipi atthi kasāvāni bhesajjāni neva khādanīye khādanīyatthaṃ pharanti na bhojanīye bhojanīyatthaṃ pharanti tāni paṭiggahetvā yāvajīvaṃ pariharituṃ sati paccaye paribhuñjituṃ asati paccaye paribhuñjantassa āpatti dukkaṭassāti. [30] Tena kho pana samayena gilānānaṃ bhikkhūnaṃ paṇṇehi bhesajjehi attho hoti . bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave paṇṇāni bhesajjāni nimbapaṇṇaṃ kuṭajapaṇṇaṃ paṭolapaṇṇaṃ sulasipaṇṇaṃ kappāsipaṇṇaṃ 3- yāni vā panaññānipi atthi paṇṇāni bhesajjāni neva khādanīye khādanīyatthaṃ pharanti na bhojanīye bhojanīyatthaṃ pharanti tāni paṭiggahetvā yāvajīvaṃ pariharituṃ sati paccaye paribhuñjituṃ asati paccaye paribhuñjantassa āpatti dukkaṭassāti. [31] Tena kho pana samayena gilānānaṃ bhikkhūnaṃ phalehi bhesajjehi attho hoti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave @Footnote: 1 Po. Ma. nisadapotakanti. 2 Ma. Yu. paṭolakasāvanti pāṭho natthi. 3 Yu. @kappāsikapaṇṇaṃ.

--------------------------------------------------------------------------------------------- page43.

Phalāni bhesajjāni vilaṅgaṃ pipphaliṃ 1- maricaṃ harītakaṃ vibhītakaṃ 2- āmalakaṃ goṭhaphalaṃ 3- yāni vā panaññānipi atthi phalāni bhesajjāni neva khādanīye khādanīyatthaṃ pharanti na bhojanīye bhojanīyatthaṃ pharanti tāni paṭiggahetvā yāvajīvaṃ pariharituṃ sati paccaye paribhuñjituṃ asati paccaye paribhuñjantassa āpatti dukkaṭassāti. [32] Tena kho pana samayena gilānānaṃ bhikkhūnaṃ jatūhi bhesajjehi attho hoti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave jatūni bhesajjāni hiṅguṃ hiṅgujatuṃ 4- hiṅgusipātikaṃ takaṃ takapattiṃ takapaṇṇiṃ sajjulasaṃ yāni vā panaññānipi atthi jatūni bhesajjāni neva khādanīye khādanīyatthaṃ pharanti na bhojanīye bhojanīyatthaṃ pharanti tāni paṭiggahetvā yāvajīvaṃ pariharituṃ sati paccaye paribhuñjituṃ asati paccaye paribhuñjantassa āpatti dukkaṭassāti. [33] Tena kho pana samayena gilānānaṃ bhikkhūnaṃ loṇehi bhesajjehi attho hoti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave loṇāni bhesajjāni sāmuddaṃ kāḷaloṇaṃ sindhavaṃ ubbhidaṃ 5- bilaṃ 6- yāni vā panaññānipi atthi loṇāni bhesajjāni neva khādanīye khādanīyatthaṃ pharanti na bhojanīye bhojanīyatthaṃ pharanti tāni paṭiggahetvā yāvajīvaṃ pariharituṃ sati paccaye paribhuñjituṃ asati paccaye paribhuñjantassa āpatti dukkaṭassāti. [34] Tena kho pana samayena āyasmato ānandassa @Footnote: 1 Ma. pippaliṃ. Yu. pippalaṃ. 2 Po. Ma. vibhedagaṃ. 3 Po. Ma. koṭṭhaphalaṃ. @4 Po. Yu. hiṅgujatu. 5 Ma. ubbhiraṃ. 6 Po. viḷahaṃ.

--------------------------------------------------------------------------------------------- page44.

Upajjhāyassa āyasmato velaṭṭhasīsassa thullakacchābādho hoti . Tassa lasikāya cīvarāni kāye lagganti . tāni bhikkhū udakena temetvā temetvā apakaḍḍhanti . addasā kho bhagavā senāsanacārikaṃ āhiṇḍanto te bhikkhū tāni cīvarāni udakena temetvā temetvā apakaḍḍhante disvāna yena te bhikkhū tenupasaṅkami upasaṅkamitvā te bhikkhū etadavoca kimimassa bhikkhave bhikkhuno ābādhoti . imassa bhante āyasmato thullakacchābādho lasikāya cīvarāni kāye lagganti tāni mayaṃ udakena temetvā temetvā apakaḍḍhāmāti . atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave yassa kaṇḍu vā piḷakā vā assāvo vā thullakacchā vā ābādho kāyo vā duggandho cuṇṇāni bhesajjāni agilānassa chakanaṃ mattikaṃ rajananipakkaṃ anujānāmi bhikkhave udukkhalaṃ musalanti. [35] Tena kho pana samayena gilānānaṃ bhikkhūnaṃ cuṇṇehi bhesajjehi cālitehi attho hoti . bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave cuṇṇacālaninti 1- . saṇhehi attho hoti . Anujānāmi bhikkhave dussacālaninti. [36] Tena kho pana samayena aññatarassa bhikkhuno amanussikābādho hoti . taṃ ācariyupajjhāyā upaṭṭhahantā nāsakkhiṃsu arogaṃ kātuṃ . so sūkarasūnaṃ gantvā āmakamaṃsaṃ khādi āmakalohitaṃ @Footnote: 1 Po. cuṇṇapālinanti. Ma. cuṇṇacālinanti.

--------------------------------------------------------------------------------------------- page45.

Pivi 1- . tassa so amanussikābādho paṭippassambhi . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave amanussikābādhe āmakamaṃsaṃ āmakalohitanti 2-. [37] Tena kho pana samayena aññatarassa bhikkhuno cakkhurogābādho hoti . taṃ bhikkhū 3- pariggahetvā uccāraṃpi passāvaṃpi nikkhāmenti. Addasā kho bhagavā senāsanacārikaṃ āhiṇḍanto te bhikkhū taṃ bhikkhuṃ pariggahetvā uccāraṃpi passāvaṃpi nikkhāmente disvāna yena te bhikkhū tenupasaṅkami upasaṅkamitvā te bhikkhū etadavoca kimimassa bhikkhave bhikkhuno ābādhoti . imassa bhante āyasmato cakkhurogābādho imaṃ mayaṃ pariggahetvā uccāraṃpi passāvaṃpi nikkhāmemāti . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave añjanaṃ kāḷañjanaṃ rasañjanaṃ sotañjanaṃ gerukaṃ kapallanti . añjanupapiṃsanehi 4- attho hoti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave candanaṃ tagaraṃ kāḷānusāriyaṃ tālīsaṃ 5- bhaddamuttakanti . tena kho pana samayena bhikkhū piṭṭhāni añjanāni thālakesupi 6- sarāvakesupi nikkhipanti tiṇacuṇṇehipi paṃsukehipi okiriyanti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave añjaninti. {37.1} Tena kho pana samayena chabbaggiyā bhikkhū uccāvacā añjaniyo dhārenti sovaṇṇamayaṃ rūpiyamayaṃ . manussā @Footnote: 1 Po. āmakamaṃsañca khādi āmakalohitañca pivi. 2 Po. ... amussikābādhena āmakamaṃsaṃ @khādituṃ pivituṃ āmakalohitanti. 3 Po. Yu. bhikkhuṃ. 4 Po. -padhiṃsanehi. Ma. Yu. @papisanehi. 5 Po. tālisapattaṃ. 6 Ma. carukesu. Yu. thālikesu.

--------------------------------------------------------------------------------------------- page46.

Ujjhāyanti khīyanti vipācenti seyyathāpi nāma 1- gihī kāmabhoginoti. Bhagavato etamatthaṃ ārocesuṃ. Na bhikkhave uccāvacā añjanī 2- dhāretabbā yo dhāreyya āpatti dukkaṭassa anujānāmi bhikkhave aṭṭhimayaṃ dantamayaṃ visāṇamayaṃ naḷamayaṃ veḷumayaṃ kaṭṭhamayaṃ jatumayaṃ phalamayaṃ lohamayaṃ saṅkhanābhimayanti. Tena kho pana samayena añjanī 3- apārutā honti tiṇacuṇṇehipi paṃsukehipi okiriyanti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave apidhānanti . apidhānaṃ nipatati . anujānāmi bhikkhave suttakena bandhitvā añjaniyā bandhitunti . añjanī phalati 4- . anujānāmi bhikkhave suttakena sibbetunti . tena kho pana samayena bhikkhū aṅguliyā añjanti akkhīni dukkhāni honti . bhagavato etamatthaṃ ārocesuṃ . Anujānāmi bhikkhave añjanīsalākanti. {37.2} Tena kho pana samayena chabbaggiyā bhikkhū uccāvacā añjanīsalākāyo dhārenti sovaṇṇamayaṃ rūpiyamayaṃ . manussā ujjhāyanti khīyanti vipācenti seyyathāpi gihī kāmabhoginoti . Bhagavato etamatthaṃ ārocesuṃ . na bhikkhave uccāvacā añjanīsalākā dhāretabbā yo dhāreyya āpatti dukkaṭassa anujānāmi bhikkhave aṭṭhimayaṃ dantamayaṃ visāṇamayaṃ .pe. saṅkhanābhimayanti . tena kho pana samayena añjanīsalākā bhūmiyaṃ patati 5- pharusā hoti. Bhagavato etamatthaṃ @Footnote: 1 Ma. Yu. ayaṃ pāṭho na dissati. 2-3 Po. Ma. añjanīyo. 4 Po. añjanīyo @phālanti. Ma. Yu. añjanī nipatati. 5 Yu. patitā.

--------------------------------------------------------------------------------------------- page47.

Ārocesuṃ . anujānāmi bhikkhave salākodhāniyanti 1- . tena kho pana samayena bhikkhū añjaniṃpi añjanīsalākaṃpi hatthena pariharanti . Bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave añjanitthavikanti. Aṃsavaddhako 2- na hoti . bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave aṃsavaddhakaṃ bandhanasuttakanti. [38] Tena kho pana samayena āyasmato pilindavacchassa sīsābhitāpo hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave muddhani telakanti. Nakkhamanīyo hoti . bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave natthukammanti . natthu galati . Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave natthukaraṇinti. {38.1} Tena kho pana samayena chabbaggiyā bhikkhū uccāvacā natthukaraṇiyo dhārenti sovaṇṇamayaṃ rūpiyamayaṃ . manussā ujjhāyanti khīyanti vipācenti seyyathāpi gihī kāmabhoginoti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave uccāvacā natthukaraṇī dhāretabbā yo dhāreyya āpatti dukkaṭassa anujānāmi bhikkhave aṭṭhimayaṃ .pe. saṅkhanābhimayanti . natthu visamaṃ āsiñciyati . Bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave yamakaṃ natthukaraṇinti 3- . nakkhamanīyo hoti . Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave dhūmaṃ pātunti . taññeva vaṭṭiṃ ālimpetvā @Footnote: 1 Ma. salākāṭhāniyanti. Po. salākādhāniyanti. 2 Sī. aṃsavaḍḍhako. @Yu. aṃsabandhako. 3 Po. Ma. Yu. yamaka natthukaraṇinti.

--------------------------------------------------------------------------------------------- page48.

Pivanti kaṇṭho 1- dahati . bhagavato etamatthaṃ ārocesuṃ . Anujānāmi bhikkhave dhūmanettanti. {38.2} Tena kho pana samayena chabbaggiyā bhikkhū uccāvacāni dhūmanettāni dhārenti sovaṇṇamayaṃ rūpiyamayaṃ . manussā ujjhāyanti khīyanti vipācenti seyyathāpi gihī kāmabhoginoti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave uccāvacāni dhūmanettāni dhāretabbāni yo dhāreyya āpatti dukkaṭassa anujānāmi bhikkhave aṭṭhimayaṃ .pe. Saṅkhanābhimayanti. {38.3} Tena kho pana samayena dhūmanettāni apārutāni honti pāṇakā pavisanti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave apidhānanti . tena kho pana samayena bhikkhū dhūmanettāni hatthena pariharanti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave dhūmanettatthavikanti . ekato ghaṃsiyanti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave yamakatthavikanti . aṃsavaddhako na hoti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave aṃsavaddhakaṃ bandhanasuttakanti.


             The Pali Tipitaka in Roman Character Volume 5 page 41-48. https://84000.org/tipitaka/read/roman_read.php?B=5&A=838&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=5&A=838&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=27&items=12              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=5&siri=8              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]