ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)

page160.

Samuccayakkhandhakaṃ [377] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena āyasmā udāyi 1- ekaṃ āpattiṃ āpanno hoti sañcetanikaṃ sukkavisaṭṭhiṃ appaṭicchannaṃ . so bhikkhūnaṃ ārocesi ahaṃ āvuso ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ appaṭicchannaṃ kathaṃ nu kho mayā paṭipajjitabbanti . te bhikkhū bhagavato etamatthaṃ ārocesuṃ . Tenahi bhikkhave saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya chārattaṃ mānattaṃ detu. [378] Evañca pana bhikkhave dātabbaṃ . Tena bhikkhave udāyinā bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ appaṭicchannaṃ sohaṃ bhante saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya chārattaṃ mānattaṃ yācāmi . ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ appaṭicchannaṃ dutiyampi sohaṃ bhante 2- saṅghaṃ ekissā @Footnote: 1 Ma. sabbavāre udāyī . 2 Ma. Yu. dutiyampi bhante.

--------------------------------------------------------------------------------------------- page161.

Āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya chārattaṃ mānattaṃ yācāmi . ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ appaṭicchannaṃ tatiyampi sohaṃ bhante 1- saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya chārattaṃ mānattaṃ yācāmīti. [379] Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {379.1} suṇātu me bhante saṅgho ayaṃ udāyi bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ appaṭicchannaṃ so saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya chārattaṃ mānattaṃ yācati . yadi saṅghassa pattakallaṃ saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya chārattaṃ mānattaṃ dadeyya. Esā ñatti. {379.2} Suṇātu me bhante saṅgho ayaṃ udāyi bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ appaṭicchannaṃ so saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya chārattaṃ mānattaṃ yācati . saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya chārattaṃ mānattaṃ deti . Yassāyasmato khamati udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya chārattaṃ mānattassa dānaṃ so @Footnote: 1 Ma. Yu. tatiyampi bhante.

--------------------------------------------------------------------------------------------- page162.

Tuṇhassa yassa nakkhamati so bhāseyya. {379.3} Dutiyampi etamatthaṃ vadāmi . suṇātu me bhante saṅgho ayaṃ udāyi bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ appaṭicchannaṃ so saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya chārattaṃ mānattaṃ yācati . saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya chārattaṃ mānattaṃ deti . yassāyasmato khamati udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya chārattaṃ mānattassa dānaṃ so tuṇhassa yassa nakkhamati so bhāseyya. {379.4} Tatiyampi etamatthaṃ vadāmi . suṇātu me bhante saṅgho ayaṃ udāyi bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ appaṭicchannaṃ so saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya chārattaṃ mānattaṃ yācati . saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya chārattaṃ mānattaṃ deti . yassāyasmato khamati udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya chārattaṃ mānattassa dānaṃ so tuṇhassa yassa nakkhamati so bhāseyya. {379.5} Dinnaṃ saṅghena udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya chārattaṃ mānattaṃ khamati saṅghassa tasmā tuṇhī . evametaṃ

--------------------------------------------------------------------------------------------- page163.

Dhārayāmīti. [380] So ciṇṇamānatto bhikkhūnaṃ ārocesi ahaṃ āvuso ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ appaṭichannaṃ sohaṃ saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya channāya chārattaṃ mānattaṃ yāciṃ tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya chārattaṃ mānattaṃ adāsi sohaṃ ciṇṇamānatto kathaṃ nu kho mayā paṭipajjitabbanti . Te bhikkhū bhagavato etamatthaṃ ārocesuṃ . Tenahi bhikkhave saṅgho udāyiṃ bhikkhuṃ abbhetu. [381] Evañca pana bhikkhave abbhetabbo . tena bhikkhave udāyinā bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ appaṭicchannaṃ sohaṃ saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya chārattaṃ mānattaṃ yāciṃ . tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya chārattaṃ mānattaṃ adāsi . Sohaṃ bhante ciṇṇamānatto saṅghaṃ abbhānaṃ yācāmi . ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ appaṭicchannaṃ

--------------------------------------------------------------------------------------------- page164.

Sohaṃ saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya chārattaṃ mānattaṃ yāciṃ . tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya chārattaṃ mānattaṃ adāsi . sohaṃ ciṇṇamānatto dutiyampi bhante saṅghaṃ abbhānaṃ yācāmi . ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ appaṭicchannaṃ sohaṃ saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya chārattaṃ mānattaṃ yāciṃ . tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya chārattaṃ mānattaṃ adāsi sohaṃ ciṇṇamānatto tatiyampi bhante saṅghaṃ abbhānaṃ yācāmīti. [382] Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {382.1} suṇātu me bhante saṅgho ayaṃ udāyi bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ appaṭicchannaṃ so saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya chārattaṃ mānattaṃ yāci . saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya chārattaṃ mānattaṃ adāsi . So ciṇṇamānatto saṅghaṃ abbhānaṃ yācati . yadi saṅghassa pattakallaṃ saṅgho udāyiṃ bhikkhuṃ abbheyya. Esā ñatti. {382.2} Suṇātu me bhante saṅgho ayaṃ udāyi bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ appaṭicchannaṃ so saṅghaṃ ekissā āpattiyā

--------------------------------------------------------------------------------------------- page165.

Sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya chārattaṃ mānattaṃ yāci . Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya chārattaṃ mānattaṃ adāsi . so ciṇṇamānatto saṅghaṃ abbhānaṃ yācati . saṅgho udāyiṃ bhikkhuṃ abbheti . yassāyasmato khamati udāyissa bhikkhuno abbhānaṃ so tuṇhassa yassa nakkhamati so bhāseyya. {382.3} Dutiyampi etamatthaṃ vadāmi . suṇātu me bhante saṅgho ayaṃ udāyi bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ appaṭicchannaṃ so saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya chārattaṃ mānattaṃ yāci . saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya chārattaṃ mānattaṃ adāsi . so ciṇṇamānatto saṅghaṃ abbhānaṃ yācati . saṅgho udāyiṃ bhikkhuṃ abbheti. Yassāyasmato khamati udāyissa bhikkhuno abbhānaṃ so tuṇhassa yassa nakkhamati so bhāseyya. {382.4} Tatiyampi etamatthaṃ vadāmi . suṇātu me bhante saṅgho ayaṃ udāyi bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ appaṭicchannaṃ so saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya chārattaṃ mānattaṃ yāci . saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya chārattaṃ mānattaṃ adāsi . so ciṇṇamānatto

--------------------------------------------------------------------------------------------- page166.

Saṅghaṃ abbhānaṃ yācati . saṅgho udāyiṃ bhikkhuṃ abbheti. Yassāyasmato khamati udāyissa bhikkhuno abbhānaṃ so tuṇhassa yassa nakkhamati so bhāseyya . abbhīto 1- saṅghena udāyi bhikkhu khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.


             The Pali Tipitaka in Roman Character Volume 6 page 160-166. https://84000.org/tipitaka/read/roman_read.php?B=6&A=3244&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=6&A=3244&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=6&item=377&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=6&siri=22              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=6&i=377              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=6047              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=6047              Contents of The Tipitaka Volume 6 https://84000.org/tipitaka/read/?index_6 https://84000.org/tipitaka/english/?index_6

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]