ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)

     [412]   So   ciṇṇamānatto   bhikkhūnaṃ   ārocesi  ahaṃ  āvuso
ekaṃ   āpattiṃ  āpajjiṃ  sañcetanikaṃ  sukkavisaṭṭhiṃ  pañcāhapaṭicchannaṃ  .pe.
Sohaṃ    ciṇṇamānatto    kathaṃ    nu   kho   mayā   paṭipajjitabbanti  .
Te  bhikkhū  1-  bhagavato  etamatthaṃ  ārocesuṃ  .  tenahi bhikkhave saṅgho
udāyiṃ bhikkhuṃ abbhetu.
     [413]   Evañca   pana  bhikkhave  abbhetabbo  .  tena  bhikkhave

--------------------------------------------------------------------------------------------- page197.

Udāyinā bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ sohaṃ saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāciṃ . Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi . Sohaṃ parivasanto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ appaṭicchannaṃ sohaṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassanaṃ yāciṃ . taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassi. {413.1} Sohaṃ parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ appaṭicchannaṃ sohaṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassanaṃ yāciṃ . taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassi. {413.2} Sohaṃ parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāciṃ . tassa me saṅgho tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi . sohaṃ mānattaṃ caranto antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ

--------------------------------------------------------------------------------------------- page198.

Sukkavisaṭṭhiṃ appaṭicchannaṃ sohaṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassanaṃ yāciṃ . taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassi . sohaṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya chārattaṃ mānattaṃ yāciṃ . tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya chārattaṃ mānattaṃ adāsi. {413.3} Sohaṃ ciṇṇamānatto abbhānāraho antarā ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ appaṭicchannaṃ sohaṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassanaṃ yāciṃ . taṃ maṃ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassi . sohaṃ saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya chārattaṃ mānattaṃ yāciṃ . tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya chārattaṃ mānattaṃ adāsi . sohaṃ bhante ciṇṇamānatto saṅghaṃ abbhānaṃ yācāmīti . Dutiyampi yācitabbaṃ tatiyampi yācitabbaṃ. [414] Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {414.1} suṇātu me bhante saṅgho ayaṃ udāyi bhikkhu ekaṃ āpattiṃ āpajji

--------------------------------------------------------------------------------------------- page199.

Sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ so saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ yāci . saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi. {414.2} So parivasanto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ appaṭicchannaṃ so saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassanaṃ yāci . saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassi. {414.3} So parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ appaṭicchannaṃ so saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassanaṃ yāci . saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassi . so parivutthaparivāso saṅghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yāci . saṅgho udāyissa bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ adāsi . so mānattaṃ caranto antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ appaṭicchannaṃ so saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassanaṃ yāci . saṅgho udāyiṃ bhikkhuṃ antarā ekissā

--------------------------------------------------------------------------------------------- page200.

Āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassi . so saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya chārattaṃ mānattaṃ yāci . saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya chārattaṃ mānattaṃ adāsi. {414.4} So ciṇṇamānatto abbhānāraho antarā ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ appaṭicchannaṃ so saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassanaṃ yāci . saṅgho udāyiṃ bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassi . so saṅghaṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya chārattaṃ mānattaṃ yāci . saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya chārattaṃ mānattaṃ adāsi . so ciṇṇamānatto saṅghaṃ abbhānaṃ yācati . yadi saṅghassa pattakallaṃ saṅgho udāyiṃ bhikkhuṃ abbheyya. Esā ñatti. {414.5} Suṇātu me bhante saṅgho ayaṃ udāyi bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavisaṭṭhiṃ pañcāhapaṭicchannaṃ .pe. so ciṇṇamānatto saṅghaṃ abbhānaṃ yācati . saṅgho udāyiṃ bhikkhuṃ abbheti. Yassāyasmato khamati udāyissa bhikkhuno abbhānaṃ so tuṇhassa yassa nakkhamati so bhāseyya.

--------------------------------------------------------------------------------------------- page201.

{414.6} Dutiyampi etamatthaṃ vadāmi .pe. tatiyampi etamatthaṃ vadāmi .pe. abbhīto saṅghena udāyi bhikkhu khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.


             The Pali Tipitaka in Roman Character Volume 6 page 196-201. https://84000.org/tipitaka/read/roman_read.php?B=6&A=3998&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=6&A=3998&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=6&item=412&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=6&siri=27              Contents of The Tipitaka Volume 6 https://84000.org/tipitaka/read/?index_6 https://84000.org/tipitaka/english/?index_6

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]