ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)

     [488]   Idha  pana  bhikkhave  bhikkhu  parivasanto  antarā  sambahulā
saṅghādisesā  āpattiyo  āpajjati  parimāṇāyo  1-  appaṭicchannāyo.
So bhikkhu mūlāya paṭikassitabbo.
     [489]   Idha  pana  bhikkhave  bhikkhu  parivasanto  antarā  sambahulā
saṅghādisesā   āpattiyo   āpajjati   parimāṇāyo   paṭicchannāyo  .
So    bhikkhu   mūlāya   paṭikassitabbo   yathāpaṭicchannānañcassa   āpattīnaṃ
purimāya āpattiyā samodhānaparivāso dātabbo.
@Footnote: 1 Ma. Yu. parimāṇā. evamuparipi.

--------------------------------------------------------------------------------------------- page255.

[490] Idha pana bhikkhave bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati parimāṇāyo paṭicchannāyopi appaṭicchannāyopi . so bhikkhu mūlāya paṭikassitabbo yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo. [491] Idha pana bhikkhave bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati aparimāṇāyo 1- appaṭicchannāyo. So bhikkhu mūlāya paṭikassitabbo. [492] Idha pana bhikkhave bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati aparimāṇāyo paṭicchannāyo . So bhikkhu mūlāya paṭikassitabbo yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo. [493] Idha pana bhikkhave bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati aparimāṇāyo paṭicchannāyopi appaṭicchannāyopi . so bhikkhu mūlāya paṭikassitabbo yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo. [494] Idha pana bhikkhave bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati parimāṇāyopi aparimāṇāyopi appaṭicchannāyo. So bhikkhu mūlāya paṭikassitabbo. @Footnote: 1 Ma. Yu. aparimāṇā. evamuparipi.

--------------------------------------------------------------------------------------------- page256.

[495] Idha pana bhikkhave bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati parimāṇāyopi aparimāṇāyopi paṭicchannāyo . so bhikkhu mūlāya paṭikassitabbo yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo. [496] Idha pana bhikkhave bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati parimāṇāyopi aparimāṇāyopi paṭicchannāyopi appaṭicchannāyopi . so bhikkhu mūlāya paṭikassitabbo yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo. [497] Idha pana bhikkhave bhikkhu mānattāraho .pe. [498] Idha pana bhikkhave bhikkhu mānattaṃ caranto .pe. [499] Idha pana bhikkhave bhikkhu abbhānāraho antarā sambahulā saṅghādisesā āpattiyo āpajjati parimāṇāyo appaṭicchannāyo . So bhikkhu mūlāya paṭikassitabbo. [500] Idha pana bhikkhave bhikkhu abbhānāraho antarā sambahulā saṅghādisesā āpattiyo āpajjati parimāṇāyo paṭicchannāyo . So bhikkhu mūlāya paṭikassitabbo yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo. [501] Idha pana bhikkhave bhikkhu abbhānāraho antarā sambahulā

--------------------------------------------------------------------------------------------- page257.

Saṅghādisesā āpattiyo āpajjati parimāṇāyo paṭicchannāyopi appaṭicchannāyopi . so bhikkhu mūlāya paṭikassitabbo yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo. [502] Idha pana bhikkhave bhikkhu abbhānāraho antarā sambahulā saṅghādisesā āpattiyo āpajjati aparimāṇāyo appaṭicchannāyo . So bhikkhu mūlāya paṭikassitabbo. [503] Idha pana bhikkhave bhikkhu abbhānāraho antarā sambahulā saṅghādisesā āpattiyo āpajjati aparimāṇāyo paṭicchannāyo . So bhikkhu mūlāya paṭikassitabbo yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo. [504] Idha pana bhikkhave bhikkhu abbhānāraho antarā sambahulā saṅghādisesā āpattiyo āpajjati aparimāṇāyo paṭicchannāyopi appaṭicchannāyopi . so bhikkhu mūlāya paṭikassitabbo yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo. [505] Idha pana bhikkhave bhikkhu abbhānāraho antarā sambahulā saṅghādisesā āpattiyo āpajjati parimāṇāyopi aparimāṇāyopi appaṭicchannāyo. So bhikkhu mūlāya paṭikassitabbo. [506] Idha pana bhikkhave bhikkhu abbhānāraho antarā sambahulā

--------------------------------------------------------------------------------------------- page258.

Saṅghādisesā āpattiyo āpajjati parimāṇāyopi aparimāṇāyopi paṭicchannāyo . so bhikkhu mūlāya paṭikassitabbo yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo. [507] Idha pana bhikkhave bhikkhu abbhānāraho antarā sambahulā saṅghādisesā āpattiyo āpajjati parimāṇāyopi aparimāṇāyopi paṭicchannāyopi appaṭicchannāyopi . so bhikkhu mūlāya paṭikassitabbo yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo. Chattiṃsakaṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 6 page 254-258. https://84000.org/tipitaka/read/roman_read.php?B=6&A=5185&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=6&A=5185&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=6&item=488&items=20              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=6&siri=39              Contents of The Tipitaka Volume 6 https://84000.org/tipitaka/read/?index_6 https://84000.org/tipitaka/english/?index_6

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]