ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)

     [555]  Dve  bhikkhū  saṅghādisesaṃ āpannā honti te saṅghādisese
saṅghādisesadiṭṭhino   honti   eko   chādeti   eko  na  chādeti .
Yo   chādeti   so   dukkaṭaṃ   desāpetabbo  .  yathāpaṭicchanne  cassa
parivāsaṃ datvā ubhinnampi mānattaṃ dātabbaṃ.
     [556]    Dve   bhikkhū   saṅghādisesaṃ   āpannā   honti   te
saṅghādisese  vematikā  honti  eko  chādeti  eko  na  chādeti .
Yo   chādeti   so   dukkaṭaṃ   desāpetabbo  .  yathāpaṭicchanne  cassa
parivāsaṃ datvā ubhinnampi mānattaṃ dādabbaṃ.
     [557]    Dve   bhikkhū   saṅghādisesaṃ   āpannā   honti   te
saṅghādisese    missakadiṭṭhino   honti   eko   chādeti   eko   na
chādeti  .  yo  chādeti  so  dukkaṭaṃ  desāpetabbo . Yathāpaṭicchanne
cassa parivāsaṃ datvā ubhinnampi mānattaṃ dātabbaṃ.
     [558]   Dve   bhikkhū   missakaṃ   āpannā  honti  te  missake
saṅghādisesadiṭṭhino   honti   eko   chādeti   eko  na  chādeti .
Yo   chādeti   so   dukkaṭaṃ   desāpetabbo  .  yathāpaṭicchanne  cassa
parivāsaṃ datvā ubhinnampi mānattaṃ dātabbaṃ.
     [559]   Dve   bhikkhū   missakaṃ   āpannā  honti  te  missake
missakadiṭṭhino    honti   eko   chādeti   eko   na   chādeti  .
Yo   chādeti   so   dukkaṭaṃ   desāpetabbo  .  yathāpaṭicchanne  cassa
parivāsaṃ datvā ubhinnampi mānattaṃ dātabbaṃ.
     [560]   Dve   bhikkhū   suddhakaṃ   āpannā  honti  te  suddhake
saṅghādisesadiṭṭhino   honti   eko   chādeti   eko  na  chādeti .
Yo   chādeti   so   dukkaṭaṃ   desāpetabbo   .   ubhopi   yathādhammaṃ
kārāpetabbā.
     [561]   Dve   bhikkhū   suddhakaṃ   āpannā  honti  te  suddhake
suddhakadiṭṭhino    honti   eko   chādeti   eko   na   chādeti  .
Yo   chādeti   so   dukkaṭaṃ   desāpetabbo   .   ubhopi   yathādhammaṃ
kārāpetabbā.
     [562]    Dve   bhikkhū   saṅghādisesaṃ   āpannā   honti   te
saṅghādisese      saṅghādisesadiṭṭhino     honti     ekassa     hoti
ārocessāmīti  .  ekassa  hoti  nārocessāmīti  1- . So paṭhamampi
yāmaṃ   chādeti   dutiyampi   yāmaṃ   chādeti   tatiyampi   yāmaṃ   chādeti
uṭṭhite   2-   aruṇe   channā   hoti  āpatti  .  yo  chādeti  so
dukkaṭaṃ   desāpetabbo   .   yathāpaṭicchanne   cassa   parivāsaṃ   datvā
@Footnote: 1 Ma. Yu. na ārocessāmīti .  2 Yu. uddhate. evamuparipi.
Ubhinnampi mānattaṃ dātabbaṃ.
     [563]    Dve   bhikkhū   saṅghādisesaṃ   āpannā   honti   te
saṅghādisese  saṅghādisesadiṭṭhino  honti  te gacchanti ārocessāmāti.
Ekassa       antarāmagge       makkhadhammo       uppajjati      na
ārocessāmīti   .   so   paṭhamampi   yāmaṃ   chādeti   dutiyampi  yāmaṃ
chādeti   tatiyampi   yāmaṃ   chādeti   uṭṭhite   aruṇe   channā   hoti
āpatti  .  yo  chādeti  so  dukkaṭaṃ  desāpetabbo . Yathāpaṭicchanne
cassa parivāsaṃ datvā ubhinnampi mānattaṃ dātabbaṃ.
     [564]    Dve   bhikkhū   saṅghādisesaṃ   āpannā   honti   te
saṅghādisese  saṅghādisesadiṭṭhino  honti  .  te  ummattakā  honti .
Te    pacchā    anummattakā   hutvā   eko   chādeti   eko   na
chādeti  .  yo  chādeti  so  dukkaṭaṃ  desāpetabbo . Yathāpaṭicchanne
cassa parivāsaṃ datvā ubhinnampi mānattaṃ dātabbaṃ.
     [565]  Dve  bhikkhū  saṅghādisesaṃ  āpannā honti te pātimokkhe
uddissamāne   evaṃ   vadenti   idāneva   kho   mayaṃ  jānāma  ayampi
kira    dhammo    suttāgato    suttapariyāpanno   anvaḍḍhamāsaṃ   uddesaṃ
āgacchatīti   .   te   saṅghādisese   saṅghādisesadiṭṭhino   honti  .
Eko   chādeti   eko   na   chādeti  .  yo  chādeti  so  dukkaṭaṃ
desāpetabbo   .   yathāpaṭicchanne   cassa   parivāsaṃ  datvā  ubhinnampi
mānattaṃ dātabbaṃ.



             The Pali Tipitaka in Roman Character Volume 6 page 279-281. https://84000.org/tipitaka/read/roman_read.php?B=6&A=5681              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=6&A=5681              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=6&item=555&items=11              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=6&siri=42              Contents of The Tipitaka Volume 6 https://84000.org/tipitaka/read/?index_6 https://84000.org/tipitaka/english/?index_6

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]