ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)

     [578]   Idha   pana   bhikkhave   bhikkhu   sambahulā   saṅghādisesā
āpattiyo    āpajjati   parimāṇampi   aparimāṇampi   .pe.   vavatthitampi
sambhinnampi   .  so  saṅghaṃ  tāsaṃ  āpattīnaṃ  samodhānaparivāsaṃ  yācati .
@Footnote: 1 Yu. idaṃ visuddhinavakaṃ na dissati.

--------------------------------------------------------------------------------------------- page289.

Tassa saṅgho tāsaṃ āpattīnaṃ samodhānaparivāsaṃ deti . so parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati parimāṇāyo appaṭicchannāyo 1- . so saṅghaṃ antarā āpattīnaṃ mūlāya paṭikassanaṃ yācati . taṃ saṅgho antarā āpattīnaṃ mūlāya paṭikassati adhammikena kammena kuppena aṭṭhānārahena adhammena samodhānaparivāsaṃ deti . so parivasāmīti maññamāno antarā sambahulā saṅghādisesā āpattiyo āpajjati parimāṇāyo appaṭicchannāyo 1-. {578.1} So tasmiṃ 2- bhūmiyaṃ ṭhito purimāāpattīnaṃ 3- antarā āpattiyo sarati aparāāpattīnaṃ 4- antarā āpattiyo sarati . Tassa evaṃ hoti ahaṃ kho sambahulā saṅghādisesā āpattiyo āpajjiṃ parimāṇampi aparimāṇampi .pe. vavatthitampi sambhinnampi sohaṃ saṅghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yāciṃ tassa me saṅgho tāsaṃ āpattīnaṃ samodhānaparivāsaṃ adāsi sohaṃ parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjiṃ parimāṇāyo appaṭicchannāyo 1- sohaṃ saṅghaṃ antarā āpattīnaṃ mūlāya paṭikassanaṃ yāciṃ taṃ maṃ saṅgho antarā āpattīnaṃ mūlāya paṭikassi adhammikena kammena kuppena aṭṭhānārahena 2- adhammena samodhānaparivāsaṃ adāsi. {578.2} Sohaṃ parivasāmīti maññamāno antarā sambahulā saṅghādisesā āpattiyo āpajjiṃ parimāṇāyo appaṭicchannāyo 1- @Footnote: 1 Yu. paṭicchannāyo . 2 tassaṃ . 3 Yu. purimānaṃ āpattīnaṃ. evamuparipi. @4 Yu. aparāpattīnaṃ. evamuparipi.

--------------------------------------------------------------------------------------------- page290.

Sohaṃ tasmiṃ bhūmiyaṃ ṭhito purimāāpattīnaṃ antarā āpattiyo sarāmi aparāāpattīnaṃ antarā āpattiyo sarāmi yannūnāhaṃ saṅghaṃ purimāāpattīnaṃ antarā āpattīnañca aparāāpattīnaṃ antarā āpattīnañca mūlāya paṭikassanaṃ yāceyyaṃ dhammikena kammena akuppena ṭhānārahena dhammena samodhānaparivāsaṃ dhammena mānattaṃ dhammena abbhānanti. {578.3} So saṅghaṃ purimāāpattīnaṃ antarā āpattīnañca aparāāpattīnaṃ antarā āpattīnañca mūlāya paṭikassanaṃ yācati dhammikena kammena akuppena ṭhānārahena dhammena samodhānaparivāsaṃ dhammena mānattaṃ dhammena abbhānaṃ . taṃ saṅgho purimāāpattīnaṃ antarā āpattīnañca aparāāpattīnaṃ antarā āpattīnañca mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena dhammena samodhānaparivāsaṃ deti dhammena mānattaṃ deti dhammena abbheti . So bhikkhave bhikkhu visuddho tāhi āpattīhi. [579] Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi aparimāṇampi .pe. vavatthitampi sambhinnampi . so saṅghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yācati . Tassa saṅgho tāsaṃ āpattīnaṃ samodhānaparivāsaṃ deti . so parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati parimāṇāyo paṭicchannāyo .pe. parimāṇāyo paṭicchannāyopi appaṭicchannāyopi . so saṅghaṃ antarā āpattīnaṃ mūlāya paṭikassanaṃ

--------------------------------------------------------------------------------------------- page291.

Yācati . taṃ saṅgho antarā āpattīnaṃ mūlāya paṭikassati adhammikena kammena kuppena aṭṭhānārahena adhammena samodhānaparivāsaṃ deti. {579.1} So parivasāmīti maññamāno antarā sambahulā saṅghādisesā āpattiyo āpajjati parimāṇāyo paṭicchannāyopi appaṭicchannāyopi . so tasmiṃ bhūmiyaṃ ṭhito purimāāpattīnaṃ antarā āpattiyo sarati aparāāpattīnaṃ antarā āpattiyo sarati. {579.2} Tassa evaṃ hoti ahaṃ kho sambahulā saṅghādisesā āpattiyo āpajjiṃ parimāṇampi aparimāṇampi .pe. vavatthitampi sambhinnampi sohaṃ saṅghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yāciṃ tassa me saṅgho tāsaṃ āpattīnaṃ samodhānaparivāsaṃ adāsi sohaṃ parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjiṃ parimāṇāyo paṭicchannāyopi appaṭicchannāyopi sohaṃ saṅghaṃ antarā āpattīnaṃ mūlāya paṭikassanaṃ yāciṃ taṃ maṃ saṅgho antarā āpattīnaṃ mūlāya paṭikassi adhammikena kammena kuppena aṭṭhānārahena adhammena samodhānaparivāsaṃ adāsi sohaṃ parivasāmīti maññamāno antarā sambahulā saṅghādisesā āpattiyo āpajjiṃ parimāṇāyo paṭicchannāyopi appaṭicchannāyopi sohaṃ tasmiṃ bhūmiyaṃ ṭhito purimāāpattīnaṃ antarā āpattiyo sarāmi aparāāpattīnaṃ antarā āpattiyo sarāmi yannūnāhaṃ saṅghaṃ purimāāpattīnaṃ antarā āpattīnañca aparāāpattīnaṃ antarā āpattīnañca mūlāya paṭikassanaṃ

--------------------------------------------------------------------------------------------- page292.

Yāceyyaṃ dhammikena kammena akuppena ṭhānārahena dhammena samodhānaparivāsaṃ dhammena mānattaṃ dhammena abbhānanti . so saṅghaṃ purimāāpattīnaṃ antarā āpattīnañca aparāāpattīnaṃ antarā āpattīnañca mūlāya paṭikassanaṃ yācati dhammikena kammena akuppena ṭhānārahena dhammena samodhānaparivāsaṃ dhammena mānattaṃ dhammena abbhānanti 1- . taṃ saṅgho purimāāpattīnaṃ antarā āpattīnañca aparāāpattīnaṃ antarā āpattīnañca mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena dhammena samodhānaparivāsaṃ deti dhammena mānattaṃ deti dhammena abbheti . so bhikkhave bhikkhu visuddho tāhi āpattīhi. [580] Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi . so saṅghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yācati . tassa saṅgho tāsaṃ āpattīnaṃ samodhānaparivāsaṃ deti . so parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati aparimāṇāyo appaṭicchannāyo .pe. aparimāṇāyo paṭicchannāyo .pe. aparimāṇāyo paṭicchannāyopi appaṭicchannāyopi . so saṅghaṃ antarā āpattīnaṃ mūlāya paṭikassanaṃ yācati . taṃ saṅgho antarā āpattīnaṃ mūlāya paṭikassati adhammikena kammena kuppena aṭṭhānārahena adhammena @Footnote: 1 Ma. itisaddo natti.

--------------------------------------------------------------------------------------------- page293.

Samodhānaparivāsaṃ deti . so parivasāmīti maññamāno .pe. Dhammena samodhānaparivāsaṃ deti dhammena mānattaṃ deti dhammena abbheti. So bhikkhave bhikkhu visuddho tāhi āpattīhi. [581] Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi aparimāṇampi .pe. vavatthitampi sambhinnampi . so saṅghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yācati . Tassa saṅgho tāsaṃ āpattīnaṃ samodhānaparivāsaṃ deti . so parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati parimāṇāyopi aparimāṇāyopi appaṭicchannāyo . so saṅghaṃ antarā āpattīnaṃ mūlāya paṭikassanaṃ yācati . taṃ saṅgho antarā āpattīnaṃ mūlāya paṭikassati adhammikena kammena kuppena aṭṭhānārahena adhammena samodhānaparivāsaṃ deti 1- . so parivasāmīti maññamāno .pe. dhammena samodhānaparivāsaṃ deti dhammena mānattaṃ deti dhammena abbheti . so bhikkhave bhikkhu visuddho 2- tāhi āpattīhi. [582] Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi aparimāṇampi .pe. vavatthitampi sambhinnampi . so saṅghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yācati . Tassa saṅgho tāsaṃ āpattīnaṃ samodhānaparivāsaṃ deti . so parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati @Footnote: 1 Yu. adhammena samodhānaparivāsaṃ detīti natthi . 2 Yu. avisuddho.

--------------------------------------------------------------------------------------------- page294.

Parimāṇāyopi aparimāṇāyopi paṭicchannāyo . so saṅghaṃ antarā āpattīnaṃ mūlāya paṭikassanaṃ yācati . taṃ saṅgho antarā āpattīnaṃ mūlāya paṭikassati adhammikena kammena kuppena aṭṭhānārahena adhammena samodhānaparivāsaṃ deti . so parivasāmīti maññamāno antarā sambahulā saṅghādisesā āpattiyo āpajjati parimāṇāyopi aparimāṇāyopi paṭicchannāyo. {582.1} So tasmiṃ bhūmiyaṃ ṭhito purimāāpattīnaṃ antarā āpattiyo sarati aparāāpattīnaṃ antarā āpattiyo sarati . tassa evaṃ hoti ahaṃ kho sambahulā saṅghādisesā āpattiyo āpajjiṃ parimāṇampi aparimāṇampi .pe. vavatthitampi sambhinnampi sohaṃ saṅghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yāciṃ tassa me saṅgho tāsaṃ āpattīnaṃ samodhānaparivāsaṃ adāsi sohaṃ parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjiṃ parimāṇāyopi aparimāṇāyopi paṭicchannāyo sohaṃ saṅghaṃ antarā āpattīnaṃ mūlāya paṭikassanaṃ yāciṃ taṃ maṃ saṅgho antarā āpattīnaṃ mūlāya paṭikassi adhammikena kammena kuppena aṭṭhānārahena adhammena samodhānaparivāsaṃ adāsi sohaṃ parivasāmīti maññamāno antarā sambahulā saṅghādisesā āpattiyo āpajjiṃ parimāṇāyopi aparimāṇāyopi paṭicchannāyo sohaṃ tasmiṃ bhūmiyaṃ ṭhito purimāāpattīnaṃ antarā āpattiyo sarāmi aparāāpattīnaṃ antarā āpattiyo sarāmi yannūnāhaṃ saṅghaṃ purimāāpattīnaṃ antarā āpattīnañca

--------------------------------------------------------------------------------------------- page295.

Aparāāpattīnaṃ antarā āpattīnañca mūlāya paṭikassanaṃ yāceyyaṃ dhammikena kammena akuppena ṭhānārahena dhammena samodhānaparivāsaṃ dhammena mānattaṃ dhammena abbhānanti. {582.2} So saṅghaṃ purimāāpattīnaṃ antarā āpattīnañca aparāāpattīnaṃ antarā āpattīnañca mūlāya paṭikassanaṃ yācati dhammikena kammena akuppena ṭhānārahena dhammena samodhānaparivāsaṃ dhammena mānattaṃ dhammena abbhānaṃ . taṃ saṅgho purimāāpattīnaṃ antarā āpattīnañca aparāāpattīnaṃ antarā āpattīnañca mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena dhammena samodhānaparivāsaṃ deti dhammena mānattaṃ deti dhammena abbheti. So bhikkhave bhikkhu visaddho tāhi āpattīhi. [583] Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi aparimāṇampi .pe. vavatthitampi sambhinnampi . so saṅghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yācati . Tassa saṅgho tāsaṃ āpattīnaṃ samodhānaparivāsaṃ deti . so parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati parimāṇāyopi aparimāṇāyopi paṭicchannāyopi appaṭicchannāyopi . So saṅghaṃ antarā āpattīnaṃ mūlāya paṭikassanaṃ yācati . taṃ saṅgho antarā āpattīnaṃ mūlāya paṭikassati adhammikena kammena kuppena aṭṭhānārahena adhammena samodhānaparivāsaṃ deti . so parivasāmīti

--------------------------------------------------------------------------------------------- page296.

Maññamāno antarā sambahulā saṅghādisesā āpattiyo āpajjati parimāṇāyopi aparimāṇāyopi paṭicchannāyopi appaṭicchannāyopi. {583.1} So tasmiṃ bhūmiyaṃ ṭhito purimāāpattīnaṃ antarā āpattiyo sarati aparāāpattīnaṃ antarā āpattiyo sarati . Tassa evaṃ hoti ahaṃ kho sambahulā saṅghādisesā āpattiyo āpajjiṃ parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi sohaṃ saṅghaṃ tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yāciṃ tassa me saṅgho tāsaṃ āpattīnaṃ samodhānaparivāsaṃ adāsi sohaṃ parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjiṃ parimāṇāyopi aparimāṇāyopi paṭicchannāyopi appaṭicchannāyopi sohaṃ saṅghaṃ antarā āpattīnaṃ mūlāya paṭikassanaṃ yāciṃ taṃ maṃ saṅgho antarā āpattīnaṃ mūlāya paṭikassi adhammikena kammena kuppena aṭṭhānārahena adhammena samodhānaparivāsaṃ adāsi sohaṃ parivasāmīti maññamāno antarā sambahulā saṅghādisesā āpattiyo āpajjiṃ parimāṇāyopi aparimāṇāyopi paṭicchannāyopi appaṭicchannāyopi sohaṃ tasmiṃ bhūmiyaṃ ṭhito purimāāpattīnaṃ antarā āpattiyo sarāmi aparāāpattīnaṃ antarā āpattiyo sarāmi yannūnāhaṃ saṅghaṃ purimāāpattīnaṃ antarā āpattīnañca aparāāpattīnaṃ antarā āpattīnañca mūlāya paṭikassanaṃ yāceyyaṃ dhammikena kammena akuppena ṭhānārahena

--------------------------------------------------------------------------------------------- page297.

Dhammena samodhānaparivāsaṃ dhammena mānattaṃ dhammena abbhānanti . So saṅghaṃ purimāāpattīnaṃ antarā āpattīnañca aparāāpattīnaṃ antarā āpattīnañca mūlāya paṭikassanaṃ yācati dhammikena kammena akuppena ṭhānārahena dhammena samodhānaparivāsaṃ dhammena mānattaṃ dhammena abbhānaṃ . taṃ saṅgho purimāāpattīnaṃ antarā āpattīnañca aparāāpattīnaṃ antarā āpattīnañca mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena dhammena samodhānaparivāsaṃ deti dhammena mānattaṃ deti dhammena abbheti . so bhikkhave bhikkhu visuddho tāhi āpattīhīti 1-. Samuccayakkhandhakaṃ niṭṭhitaṃ tatiyaṃ. ------------


             The Pali Tipitaka in Roman Character Volume 6 page 288-297. https://84000.org/tipitaka/read/roman_read.php?B=6&A=5876&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=6&A=5876&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=6&item=578&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=6&siri=44              Contents of The Tipitaka Volume 6 https://84000.org/tipitaka/read/?index_6 https://84000.org/tipitaka/english/?index_6

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]